Occurrences

Bhāradvājaśrautasūtra
Kaṭhopaniṣad
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasendracintāmaṇi
Tantrāloka
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 21.0 prastaro yuktam ity ekeṣām ayuktam ity ekeṣām //
Kaṭhopaniṣad
KaṭhUp, 3, 5.1 yas tv avijñānavān bhavaty ayuktena manasā sadā /
Ṛgveda
ṚV, 10, 27, 9.2 atrā yukto 'vasātāram icchād atho ayuktaṃ yunajad vavanvān //
Arthaśāstra
ArthaŚ, 4, 7, 15.1 svayam udbaddhasya vā viprakāram ayuktaṃ mārgeta //
Aṣṭasāhasrikā
ASāh, 3, 7.6 ayuktaṃ caitanmama yadahamanuttarāyāṃ samyaksaṃbodhau samprasthitaḥ tatra śikṣitukāmaḥ krodhasya vaśaṃ gaccheyam /
Carakasaṃhitā
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Śār., 3, 4.4 yadi hyātmātmānaṃ janayejjāto vā janayed ātmānam ajāto vā taccobhayathāpyayuktam /
Ca, Śār., 3, 15.1 bharadvāja uvāca yadyayam eṣāṃ nānāvidhānāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ kathamayaṃ saṃdhīyate yadi cāpi saṃdhīyate kasmāt samudāyaprabhavaḥ san garbho manuṣyavigraheṇa jāyate manuṣyaśca manuṣyaprabhava ucyate tatra cediṣṭametadyasmānmanuṣyo manuṣyaprabhavastasmādeva manuṣyavigraheṇa jāyate yathā gaur goprabhavaḥ yathā cāśvo 'śvaprabhava iti evaṃ sati yaduktamagre samudayātmaka iti tadayuktam /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Lalitavistara
LalVis, 5, 1.3 tadayuktametanmārṣā mama bhavedakṛtajñatā ca yadahamanuttarāyāṃ samyaksaṃbodhau nābhisaṃbuddheyam //
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
Mahābhārata
MBh, 1, 65, 15.5 tam eva prārthaya svārthaṃ nāyuktaṃ kartum arhasi //
MBh, 1, 146, 11.2 ayuktaistava saṃbandhe kathaṃ śakṣyāmi rakṣitum //
MBh, 1, 192, 7.45 na hyayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam /
MBh, 1, 209, 2.2 ayuktaṃ kṛtavatyaḥ sma kṣantum arhasi no dvija //
MBh, 1, 214, 11.1 na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam /
MBh, 2, 34, 19.1 ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase /
MBh, 2, 43, 24.1 vāsudevena tat karma tathāyuktaṃ mahat kṛtam /
MBh, 3, 126, 21.2 abbhakṣaṇaṃ tvayā rājann ayuktaṃ kṛtam adya vai //
MBh, 3, 139, 20.3 tathāyuktena vidhinā nihantum amarottamāḥ //
MBh, 3, 205, 7.3 vedoccāraṇakāryārtham ayuktaṃ tat tvayā kṛtam //
MBh, 3, 280, 27.3 nānayābhyarthanāyuktam uktapūrvaṃ smarāmyaham //
MBh, 4, 13, 8.2 ayuktarūpaṃ hi karoti karma te praśāstu māṃ yacca mamāsti kiṃcana //
MBh, 5, 20, 9.1 tad apyanumataṃ karma tathāyuktam anena vai /
MBh, 5, 86, 3.1 deśaḥ kālastathāyukto na hi nārhati keśavaḥ /
MBh, 5, 151, 12.2 tvayyayuktānyabhāṣanta mūḍhā mūḍham amarṣaṇam //
MBh, 6, BhaGī 2, 66.1 nāsti buddhirayuktasya na cāyuktasya bhāvanā /
MBh, 6, BhaGī 2, 66.1 nāsti buddhirayuktasya na cāyuktasya bhāvanā /
MBh, 6, BhaGī 18, 28.1 ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naikṛtiko 'lasaḥ /
MBh, 7, 134, 66.1 ayuktam iva paśyāmi tiṣṭhatsvasmāsu mānada /
MBh, 8, 5, 4.1 cittamoham ivāyuktaṃ bhārgavasya mahāmateḥ /
MBh, 8, 26, 62.1 virama virama karṇa katthanād atirabhaso 'syati cāpy ayuktavāk /
MBh, 10, 17, 5.1 kiṃ nu tena kṛtaṃ karma tathāyuktaṃ nararṣabha /
MBh, 11, 14, 13.2 krūraṃ karmākaroḥ kasmāt tad ayuktaṃ vṛkodara //
MBh, 12, 152, 7.2 sarvabhūteṣvabhidrohaḥ sarvabhūteṣvayuktatā /
MBh, 12, 275, 16.1 nāsti buddhir ayuktasya nāyogād vidyate sukham /
MBh, 12, 279, 25.2 ete sarve śocyatāṃ yānti rājan yaścāyuktaḥ snehahīnaḥ prajāsu //
MBh, 12, 308, 76.1 ityetair asukhair vākyair ayuktair asamañjasaiḥ /
MBh, 13, 147, 5.3 tad ayuktaṃ vyavasyanti bālāḥ paṇḍitamāninaḥ //
MBh, 15, 10, 11.2 kārayethāśca karmāṇi yuktāyuktair adhiṣṭhitaiḥ //
MBh, 15, 15, 16.2 na ca duryodhanaḥ kiṃcid ayuktaṃ kṛtavānnṛpa //
Nyāyasūtra
NyāSū, 4, 1, 40.0 vyāhatatvādayuktam //
Rāmāyaṇa
Rām, Bā, 20, 2.2 rāghavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ //
Rām, Ay, 108, 21.1 kharas tvayy api cāyuktaṃ purā tāta pravartate /
Rām, Ār, 31, 5.1 ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam /
Rām, Ār, 31, 7.2 ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi //
Rām, Ār, 31, 10.1 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam /
Rām, Ār, 31, 22.2 ayuktabuddhir guṇadoṣaniścaye vipannarājyo nacirād vipatsyate //
Rām, Ār, 35, 3.2 ayuktacāraś capalo mahendravaruṇopamam //
Rām, Ār, 38, 2.2 abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ //
Rām, Ār, 38, 3.1 yat kilaitad ayuktārthaṃ mārīca mayi kathyate /
Rām, Ki, 17, 43.2 ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe //
Rām, Ki, 18, 42.1 yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam /
Rām, Su, 15, 23.1 kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm /
Rām, Su, 15, 23.2 sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe //
Rām, Su, 35, 45.1 ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha /
Rām, Su, 58, 17.1 ayuktaṃ tu vinā devīṃ dṛṣṭavadbhiḥ plavaṃgamāḥ /
Rām, Su, 58, 18.2 ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ //
Rām, Su, 62, 16.2 ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā //
Rām, Yu, 7, 16.1 rājannāpad ayukteyam āgatā prākṛtājjanāt /
Rām, Yu, 24, 12.1 ayuktabuddhikṛtyena sarvabhūtavirodhinā /
Rām, Yu, 69, 4.2 śūrair abhijanopetair ayuktaṃ hi nivartitum //
Rām, Yu, 71, 9.2 tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam //
Rām, Yu, 77, 13.1 ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama /
Rām, Utt, 64, 13.1 yadā pureṣvayuktāni janā janapadeṣu ca /
Saundarānanda
SaundĀ, 8, 34.1 kulajāḥ kṛpaṇībhavanti yadyadayuktaṃ pracaranti sāhasam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 40.2 yuktāyuktaṃ ca samaṃ yuktiviyuktena madyena //
AHS, Utt., 39, 171.1 vimalakhaṇḍasitāmadhubhiḥ pṛthag yutam ayuktam idaṃ yadi vā ghṛtam /
Bodhicaryāvatāra
BoCA, 6, 40.2 yathāpyayuktastatkopaḥ kaṭudhūme yathāmbare //
BoCA, 6, 100.1 muktyarthinaścāyuktaṃ me lābhasatkārabandhanam /
BoCA, 8, 100.1 ayuktamapi cedetadahaṃkārātpravartate /
BoCA, 8, 100.2 yadayuktaṃ nivartyaṃ tat svam anyac ca yathābalam //
BoCA, 9, 129.1 ekasya trisvabhāvatvamayuktaṃ tena nāsti tat /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 3.2 ayuktendradhanuśchāyaśṛṅgāragalakaṇṭhikam //
BKŚS, 20, 217.1 ataḥ param ayukto 'yaṃ prapañca iti tām aham /
BKŚS, 22, 199.1 so 'bravīd bhagavan yuktam ayuktaṃ vā bhavatv idam /
Daśakumāracarita
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 69.1 ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat /
Kāmasūtra
KāSū, 2, 1, 24.8 pṛthak pṛthak svārthasādhakau punar imau tad ayuktam iti //
Kātyāyanasmṛti
KātySmṛ, 1, 206.3 ayuktaṃ tatra yo brūyāt tasmād arthāt sa hīyate //
KātySmṛ, 1, 401.2 tad apy ayuktaṃ vijñeyam eṣa sākṣiviniścayaḥ //
KātySmṛ, 1, 572.2 ayukte kāraṇe yasmāt pitarau tu na dāpayet //
KātySmṛ, 1, 671.2 ayuktaṃ caiva yo brūte sa dāpyaḥ pūrvasāhasam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 78.2 iti jyotsnotpalāyogād ayuktaṃ nāma rūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 170.2 ayuktakārī yuktātmā yuktāyukto viparyayaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 170.2 ayuktakārī yuktātmā yuktāyukto viparyayaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 140.1 praviśya bhavanaṃ puṇyamayuktānāṃ durāsadam /
KūPur, 1, 29, 26.2 ayuktāstanna paśyanti yuktāḥ paśyanti cetasā //
KūPur, 2, 13, 2.1 retomūtrapurīṣāṇāmutsarge 'yuktabhāṣaṇe /
Liṅgapurāṇa
LiPur, 1, 75, 22.2 yathā sthūlamayuktānāṃ mṛtkāṣṭhādyaiḥ prakalpitam //
LiPur, 1, 89, 38.2 tadvākyapratikūlaṃ ca ayuktaṃ vai gurorvacaḥ //
Matsyapurāṇa
MPur, 154, 161.1 ayuktamatha vaktavyam aprāpyamapi sāṃpratam /
MPur, 167, 21.2 na hīdṛśaṃ jagatkleśamayuktaṃ satyamarhati //
Nāradasmṛti
NāSmṛ, 2, 1, 223.1 ayuktaṃ sāhasaṃ kṛtvā pratyāpattiṃ bhajeta yaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 242.0 āha yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamiti etadevāyuktam //
PABh zu PāśupSūtra, 1, 9, 250.0 tatra yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamityetadayuktam //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 3, 15, 4.0 ayuktā cecchāvaloke hi sati keśasaṃyamanādīni kāmaliṅgāni prayoktavyāni //
PABh zu PāśupSūtra, 5, 29, 1.0 āha śūnyāgāraguhām utsṛjya prayojanābhāvāt śmaśāne saṃkrāntirayukteti cet //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 9.0 tasmādayuktametat parabhūtebhyo bhāvānāmutpattiriti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 21.0 anadhikāriṇo 'vasthāprāptir ayuktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 24.1 tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 5.0 ācāryadeśīyairuktārthānāṃ yuktāyuktapravibhāgena pratipattityāgasāmarthyam apohaḥ //
Suśrutasaṃhitā
Su, Utt., 47, 12.1 pralāpo madhyame moho yuktāyuktakriyāstathā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 2.9 nirguṇa īśvaraḥ saguṇānāṃ lokānāṃ tasmādutpattir ayukteti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.29 tathāpyatra prekṣāvatāṃ jijñāsāyuktā /
STKau zu SāṃKār, 5.2, 3.29 āptavacanenāyuktāḥ śākyabhikṣunirgranthakasaṃsāramocakādīnām āgamābhāsāḥ parākṛtā bhavanti /
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
STKau zu SāṃKār, 8.2, 1.17 na ca pradhānapuruṣādiṣvasti pratyakṣayogyateti tannivṛttimātrāt tadabhāvaniścayo 'yuktaḥ prāmāṇikānām iti /
Tantrākhyāyikā
TAkhy, 1, 299.1 tena cāyuktam aśakyaṃ caitad iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 1, 2.0 tasmāt anārabdhe kārye puṣpagandhena gandha ārabhyate ityayuktam gandhāntaraprasaṅgāt //
VaiSūVṛ zu VaiśSū, 10, 9, 2.0 anye tu abhūt kāryam iti vyācakṣate tadayuktaṃ tadabhiprāyeṇaiva kāryasya vinaṣṭatvāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 235.2 ayuktaṃ śapathaṃ kurvann ayogyo yogyakarmakṛt //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 36.2 yan māṃ tvaṃ manyase 'yuktaṃ bhūtendriyaguṇātmabhiḥ //
BhāgPur, 11, 7, 8.1 puṃso 'yuktasya nānārtho bhramaḥ sa guṇadoṣabhāk /
Bhāratamañjarī
BhāMañj, 1, 238.1 tadākarṇya nṛpaḥ prāha tvayuktaṃ mahadadbhutam /
BhāMañj, 1, 1171.2 papraccha sutasaṃkalpe yuktāyuktaviniścayam //
Garuḍapurāṇa
GarPur, 1, 155, 34.2 yuktāyuktaṃ ca samaṃ yuktiṃ yuṅkte na madyena //
Hitopadeśa
Hitop, 1, 124.1 etat sarvam ākarṇya mayālocitaṃ mamānnāvasthānam ayuktam idānīm /
Hitop, 2, 35.9 damanakaḥ saroṣam āha katham āhārārthī bhavān kevalaṃ rājānaṃ sevate etad ayuktam uktaṃ tvayā /
Kṛṣiparāśara
KṛṣiPar, 1, 120.1 adṛḍhāyuktamānā yā sāmagrī vāhanasya ca /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 19.2 atha cet tadasadbhāve sadayuktataro yataḥ //
MṛgT, Vidyāpāda, 12, 14.1 tvagindriyamayuktārthagrāhi yuktaparāṅmukham /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 7.0 yad apy uktaṃ lokavādāḥ kva sādhavaḥ iti tad ayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 5.0 atha nirmūlo yaḥ pravādaḥ sa cen mithyārūpaḥ tad apy ayuktaṃ yasmād evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 5.0 etad apy ayuktaṃ yato nāsti kaścid abhedaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 50.0 tad apyayuktaṃ rathādīnāṃ kāryāṇām anekatakṣaviracitānāmapi ekasthapatīcchānuvartanaṃ vinā niṣpattyadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 11.0 prakṛterapyautsukyanivṛttyarthaṃ kāryeṣu pravṛttir nitarāmayuktā tasyā ācaitanyād autsukyasya ca cetanadharmatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 5.0 evaṃ mā bhūt smṛtiḥ kiṃ naśchinnamiti cet tadapyayuktamityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 5.0 nanu sadyanna muktaye ityayuktam uktaṃ satyapi karmaṇi tatsāmyānmukter āmnātatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 3.0 tad ayuktaṃ śrutismṛtītihāsapurāṇādisadāgamagīyamānasya saṃhārasyāpahnotum aśakyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 3.0 atha yasminneva bhoktari rāgastatra dveṣa ityetannopapannaṃ tadapyayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 75.0 yatrāpi liṅgajñānaṃ mithyā tatrāpi na tadābhāsānumānam ayuktam //
Rasendracintāmaṇi
RCint, 1, 29.1 brahmajñānena so'yukto yaḥ pāpī rasanindakaḥ /
Tantrāloka
TĀ, 7, 44.1 ayuktāḥ śaktimārge tu na japtāścodayena ye /
TĀ, 16, 201.1 iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt /
Śukasaptati
Śusa, 21, 8.2 pratyakṣe 'pi dṛṣṭe yuktāyuktaṃ vijānīhi //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 71.2 tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 45.0 tyajedayuktanidrāṃ ceti ayuktanidrā divānidrādikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 45.0 tyajedayuktanidrāṃ ceti ayuktanidrā divānidrādikam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 7.0 ayuktanidrāṃ divājanyā jayā vijayā taccūrṇaṃ kolamajjāṃ badaramajjāṃ kaṇā pippalī barhirmayūrastatpakṣabhasma //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 16.2 ayuktābhyāsayogena sarvarogasamudgamaḥ //
Janmamaraṇavicāra
JanMVic, 1, 166.2 ayuktam imam ācāraṃ tyajed vai naurdhvadaihikam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 5.2 ayuktamidamasmākaṃ dvija kleśo na śāmyati //
SkPur (Rkh), Revākhaṇḍa, 97, 115.2 ayuktaṃ yācitaṃ vyāsa vimārge yatpravartanam /
SkPur (Rkh), Revākhaṇḍa, 175, 8.2 ayuktaṃ ṣaṣṭisahasrāṇāṃ kartaṃ mama vināśanam //
Uḍḍāmareśvaratantra
UḍḍT, 12, 19.1 asaṃtuṣṭo hy ayuktaś ca prayogān iti nācaret /