Occurrences

Buddhacarita
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāvyādarśa
Saṃvitsiddhi
Suśrutasaṃhitā
Aṣṭāvakragīta
Mṛgendraṭīkā
Āyurvedadīpikā

Buddhacarita
BCar, 8, 35.1 varaṃ manuṣyasya vicakṣaṇo ripurna mitramaprājñamayogapeśalam /
Carakasaṃhitā
Ca, Sū., 8, 15.1 tadarthātiyogāyogamithyāyogāt samanaskamindriyaṃ vikṛtimāpadyamānaṃ yathāsvaṃ buddhyupaghātāya saṃpadyate sāmarthyayogāt punaḥ prakṛtimāpadyamānaṃ yathāsvaṃ buddhimāpyāyayati //
Ca, Sū., 11, 37.1 trīṇyāyatanāni arthānāṃ karmaṇaḥ kālasya cātiyogāyogamithyāyogāḥ /
Ca, Sū., 11, 40.0 saṃgraheṇa cātiyogāyogavarjaṃ karma vāṅmanaḥśarīrajam ahitam anupadiṣṭaṃ yattacca mithyāyogaṃ vidyāt //
Ca, Sū., 11, 44.0 sarveṣāmeva bhāvānāṃ bhāvābhāvau nāntareṇa yogāyogātiyogamithyāyogān samupalabhyete yathāsvayuktyapekṣiṇau hi bhāvābhāvau //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 15, 13.2 tatrātiyogāyoganimittān imān upadravān vidyāt ādhmānaṃ parikartikā parisrāvo hṛdayogasaraṇamaṅgagraho jīvādānaṃ vibhraṃśaḥ stambhaḥ klamaścetyupadravāḥ //
Ca, Sū., 15, 13.2 tatrātiyogāyoganimittān imān upadravān vidyāt ādhmānaṃ parikartikā parisrāvo hṛdayogasaraṇamaṅgagraho jīvādānaṃ vibhraṃśaḥ stambhaḥ klamaścetyupadravāḥ //
Ca, Sū., 16, 39.3 yogāyogātiyogānāṃ lakṣaṇaṃ śuddhisaṃśrayam //
Ca, Nid., 2, 17.1 taccāyogāvahaṃ tatra kaṣāyaṃ tiktakāni ca /
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 39.2 ayogalakṣaṇaṃ yogo vaiparītye yathoditāt //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.2 te punaḥ pratyekam atiyogāyogamithyāyogabhedāt tridhā bhidyante /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 122.1 ity anaṅgajayāyogabuddhir hetubalād iha /
Saṃvitsiddhi
SaṃSi, 1, 177.2 yaugapadyakramāyogādyavacchedavidhānayoḥ //
Suśrutasaṃhitā
Su, Cik., 34, 22.3 etā virekātiyogaduryogāyogajāḥ smṛtāḥ //
Su, Cik., 36, 31.1 ayogādyāstu vakṣyāmi vyāpadaḥ sacikitsitāḥ /
Su, Cik., 40, 17.1 tasya yogāyogātiyogā vijñātavyāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 4.2 saṃyogāyogavirahād aham āse yathāsukham //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Vim., 1, 4, 6.0 mithyāśabda ihāyogātiyogamithyāyogeṣu vartate //
ĀVDīp zu Ca, Śār., 1, 108.2, 4.0 mithyārambha iti ayogātiyogamithyāyogarūpaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 14.0 trividha iti ayogātiyogamithyāyogarūpaḥ //
ĀVDīp zu Ca, Śār., 1, 129.2, 5.0 sudurlabha iti kālādisamyagyogasya ayogādivirahatvena sudurlabhatvāt //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 1.0 saṃprati samyagyogasyopādeyatām ayogādīnāṃ ca heyatāṃ darśayituṃ yogameva caturvidhaṃ kāraṇatvena darśayannāha nendriyāṇītyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 5.0 vedanāśrayasaṃjñakāniti vedanākāraṇatvenoktān kālādyayogādirūpān //