Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvidhāna
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 4.2 tapastanv indrajyeṣṭhaṃ sahasradhāram ayutākṣaram amṛtaṃ duhānam //
Atharvaveda (Paippalāda)
AVP, 1, 94, 2.1 śatasya te dhamanīnāṃ sahasrasyāyutasya ca /
Atharvaveda (Śaunaka)
AVŚ, 8, 2, 21.1 śataṃ te 'yutaṃ hāyanān dve yuge trīṇi catvāri kṛṇmaḥ /
AVŚ, 8, 8, 7.2 tena śataṃ sahasram ayutaṃ nyarbudaṃ jaghāna śakro dasyūnām abhidhāya senayā //
AVŚ, 10, 8, 24.1 śataṃ sahasram ayutaṃ nyarbudam asaṃkhyeyaṃ svam asmin niviṣṭam /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 32, 11.0 athāyaṃ pauṇḍarīka ekādaśarātro 'yutadakṣiṇo 'śvasahasradakṣiṇaḥ //
BaudhŚS, 18, 7, 1.0 gosavena yakṣyamāṇo bhavati sa upakalpayate 'yutaṃ dakṣiṇāḥ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ pratidhug abhiṣecanāya //
BaudhŚS, 18, 7, 9.0 sa eṣa gosavaḥ ṣaṭtriṃśaḥ sarva ukthya ubhayasāmāyutadakṣiṇaḥ //
Gopathabrāhmaṇa
GB, 1, 5, 23, 9.1 ṣaṭṣaṣṭiś ca dve ca śate bhavata stutaśastrāṇām ayutaṃ caikam asya /
GB, 1, 5, 23, 10.1 aṣṭau śatāny ayutāni triṃśac caturnavatiś ca padāny asya /
GB, 1, 5, 23, 11.1 ayutam ekaṃ prayutāni triṃśad dve niyute tathā hy anusṛṣṭāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 14, 2.14 sahasraṃ cāyutaṃ ca /
MS, 2, 8, 14, 2.15 ayutaṃ ca prayutaṃ ca /
MS, 2, 8, 14, 2.16 prayutaṃ cāyutaṃ ca /
MS, 2, 8, 14, 2.20 imā me agnā iṣṭakā dhenavaḥ santu ṣaṣṭiḥ sahasram ayutam akṣīyamāṇāḥ /
Taittirīyasaṃhitā
TS, 2, 4, 5, 1.8 sahasreṇāyutena ca /
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 6.0 dvātriṃśataṃ sahasrāṇi catustriṃśatam ayutaṃ vā dadāti //
VārŚS, 3, 4, 2, 9.1 sahasrābhyāsenāyutāt //
VārŚS, 3, 4, 2, 10.1 ayutābhyāsenā prayutāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 31, 1.2 ekasyāṃ sīda daśasu sīda śate sīda sahasre sīdāyute sīda niyute sīda prayute sīdārbude sīda nyarbude sīda samudre sīda madhye sīda padme sīdānte sīda parārdhe sīda /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 8.0 atha dvitīyayā sahasram āsannayutā śatā ca pañcaviṃśatiḥ diktodiktaḥ pañcālānāṃ brāhmaṇā yā vibhejira iti //
Ṛgveda
ṚV, 4, 26, 7.1 ādāya śyeno abharat somaṃ sahasraṃ savāṁ ayutaṃ ca sākam /
ṚV, 8, 1, 5.2 na sahasrāya nāyutāya vajrivo na śatāya śatāmagha //
ṚV, 8, 2, 41.1 śikṣā vibhindo asmai catvāry ayutā dadat /
ṚV, 8, 21, 18.2 parjanya iva tatanaddhi vṛṣṭyā sahasram ayutā dadat //
ṚV, 8, 34, 15.1 ā naḥ sahasraśo bharāyutāni śatāni ca /
ṚV, 8, 46, 22.1 ṣaṣṭiṃ sahasrāśvyasyāyutāsanam uṣṭrānāṃ viṃśatiṃ śatā /
Ṛgvidhāna
ṚgVidh, 1, 4, 2.1 oṃkāraṃ vyāhṛtīs tisraḥ sāvitrīm athavāyutam /
Lalitavistara
LalVis, 12, 59.4 āha kathaṃ punaḥ koṭiśatottarā gaṇanāgatiranupraveṣṭavyā bodhisattva āha śataṃ koṭīnāmayutaṃ nāmocyate /
LalVis, 12, 59.5 śatamayutānāṃ niyuto nāmocyate /
Mahābhārata
MBh, 1, 1, 126.1 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ nighnantam ājāvayutaṃ rathānām /
MBh, 1, 56, 6.1 kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ /
MBh, 1, 57, 106.2 na śakyaṃ parisaṃkhyātuṃ varṣāṇām ayutair api /
MBh, 1, 84, 17.1 tathāvasaṃ nandane kāmarūpī saṃvatsarāṇām ayutaṃ śatānām /
MBh, 1, 85, 1.2 yadāvaso nandane kāmarūpī saṃvatsarāṇām ayutaṃ śatānām /
MBh, 1, 90, 18.3 yaḥ puruṣamedhānām ayutam ānayat /
MBh, 1, 90, 18.4 tad asyāyutanāyitvam //
MBh, 1, 100, 7.4 andho nāgāyutaprāṇo bhaviṣyatyambikodarāt //
MBh, 1, 100, 9.1 nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ /
MBh, 1, 104, 6.3 abhicārāyutaṃ tasyā ācaṣṭa bhagavān ṛṣiḥ //
MBh, 1, 119, 38.74 tasmān nāgāyutabalo raṇe 'dhṛṣyo bhaviṣyasi /
MBh, 1, 126, 35.5 gosahasrāyutaṃ dattvā yuktānāṃ puṇyakarmaṇām /
MBh, 1, 150, 15.1 bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat /
MBh, 1, 155, 21.1 ayutāni dadānyaṣṭau gavāṃ yājaya māṃ vibho /
MBh, 1, 190, 17.1 pṛthak pṛthak caiva daśāyutānvitaṃ dhanaṃ dadau saumakir agnisākṣikam /
MBh, 1, 197, 17.1 bhīmaseno mahābāhur nāgāyutabalo mahān /
MBh, 1, 199, 11.11 dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam /
MBh, 1, 213, 41.5 sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca //
MBh, 1, 213, 48.4 mahiṣīṇām adād bhūripayasām ayutadvayam /
MBh, 1, 213, 62.2 ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃśca tāvataḥ //
MBh, 2, 4, 2.3 ayutaṃ bhojayāmāsa brāhmaṇānāṃ narādhipaḥ //
MBh, 2, 48, 10.1 kairātikānām ayutaṃ dāsīnāṃ ca viśāṃ pate /
MBh, 2, 48, 28.2 dāsānām ayutaṃ caiva sadārāṇāṃ viśāṃ pate //
MBh, 2, 48, 36.1 ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ /
MBh, 2, 54, 24.2 rathānāṃ śakaṭānāṃ ca hayānāṃ cāyutāni me /
MBh, 2, 58, 3.1 ayutaṃ prayutaṃ caiva kharvaṃ padmaṃ tathārbudam /
MBh, 3, 11, 21.2 sarve nāgāyutaprāṇā vajrasaṃhananā dṛḍhāḥ //
MBh, 3, 11, 25.2 jarāsaṃdho maheṣvāso nāgāyutabalo yudhi //
MBh, 3, 21, 36.2 śatacandraṃ ca kaunteya sahasrāyutatārakam //
MBh, 3, 41, 1.3 badaryāṃ taptavān ugraṃ tapo varṣāyutān bahūn //
MBh, 3, 77, 26.1 kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī /
MBh, 3, 124, 22.1 bāhū parvatasaṃkāśāvāyatāvayutaṃ samau /
MBh, 3, 158, 28.1 sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ /
MBh, 3, 175, 1.2 kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ /
MBh, 3, 175, 20.1 nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ /
MBh, 3, 176, 3.2 nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaśam //
MBh, 3, 185, 5.2 so 'tapyata tapo ghoraṃ varṣāṇām ayutaṃ tadā //
MBh, 3, 221, 54.3 bhīmarūpeṇa nihatam ayutaṃ prāpatad bhuvi //
MBh, 3, 222, 48.1 śatam aśvasahasrāṇi daśa nāgāyutāni ca /
MBh, 3, 228, 26.1 aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca /
MBh, 3, 260, 13.2 nāgāyutasamaprāṇā vāyuvegasamā jave /
MBh, 4, 67, 22.1 daśa nāgasahasrāṇi hayānāṃ ca śatāyutam /
MBh, 5, 22, 14.2 rathe 'rjunād āhur ahīnam enaṃ bāhvor bale cāyutanāgavīryam //
MBh, 5, 49, 22.1 yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāram arpitam /
MBh, 5, 54, 54.1 ahnā hyekena bhīṣmo 'yam ayutaṃ hanti bhārata /
MBh, 5, 88, 23.1 yaḥ sa nāgāyutaprāṇo vātaraṃhā vṛkodaraḥ /
MBh, 5, 149, 61.1 rathāyutāni catvāri hayāḥ pañcaguṇāstataḥ /
MBh, 5, 149, 61.2 pattisainyaṃ daśaguṇaṃ sādinām ayutāni ṣaṭ //
MBh, 5, 153, 21.2 tasmād yodhān haniṣyāmi prayogeṇāyutaṃ sadā //
MBh, 5, 166, 17.2 nāgāyutabalo mānī tejasā na sa mānuṣaḥ //
MBh, 5, 181, 34.2 ayutānyatha kharvāṇi nikharvāṇi ca kaurava /
MBh, 5, 197, 13.2 ayutaṃ ca padātīnāṃ rathāḥ pañcaśatās tathā //
MBh, 5, 197, 19.1 tatra nāgasahasrāṇi hayānām ayutāni ca /
MBh, 5, 197, 21.1 tatra bherīsahasrāṇi śaṅkhānām ayutāni ca /
MBh, 6, 17, 30.2 aṣṭau nāgasahasrāṇi sādinām ayutāni ṣaṭ //
MBh, 6, 17, 32.1 ṣaṣṭyā rathasahasraistu nāgānām ayutena ca /
MBh, 6, 18, 16.2 abhūvan vāhinīmadhye śatānām ayutāni ṣaṭ //
MBh, 6, 20, 15.1 saṃśaptakānām ayutaṃ rathānāṃ mṛtyur jayo vārjunasyeti sṛṣṭāḥ /
MBh, 6, 46, 52.1 rathānām ayutaṃ pakṣau śiraśca niyutaṃ tathā /
MBh, 6, 46, 54.2 kāśirājaśca śaibyaśca rathānām ayutaistribhiḥ //
MBh, 6, 50, 7.2 ayutena gajānāṃ ca niṣādaiḥ saha ketumān /
MBh, 6, 55, 130.1 raṇe rathānām ayutaṃ nihatya hatā gajāḥ saptaśatārjunena /
MBh, 6, 70, 5.2 rathānām ayutaṃ tasya preṣayāmāsa bhārata //
MBh, 6, 76, 13.2 tadājñayā tāni viniryayur drutaṃ rathāśvapādātagajāyutāni //
MBh, 6, 77, 16.2 rathānām ayutaṃ cāpi putrāśca tava daṃśitāḥ /
MBh, 6, 101, 11.2 ayutaṃ preṣayāmāsa pāṇḍavānāṃ nivāraṇe //
MBh, 6, 105, 32.2 sārohāṇāṃ mahārāja hayānāṃ cāyutaṃ punaḥ //
MBh, 6, 110, 23.1 tato barhiṇavājānām ayutānyarbudāni ca /
MBh, 6, 113, 23.1 tathā dantisahasraṃ ca hayānām ayutaṃ punaḥ /
MBh, 6, 114, 73.1 yodhānām ayutaṃ hatvā tasmin sa daśame 'hani /
MBh, 7, 10, 31.1 nāgāyutabalo vīraḥ kailāsaśikharopamaḥ /
MBh, 7, 16, 18.1 sahitā bhrātaraḥ pañca rathānām ayutena ca /
MBh, 7, 16, 19.1 mālavāstuṇḍikerāśca rathānām ayutaistribhiḥ /
MBh, 7, 16, 20.2 rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha //
MBh, 7, 16, 21.1 nānājanapadebhyaśca rathānām ayutaṃ punaḥ /
MBh, 7, 22, 59.2 avahan rathamukhyānām ayutāni caturdaśa //
MBh, 7, 63, 13.1 śataṃ cāśvasahasrāṇāṃ rathānām ayutāni ṣaṭ /
MBh, 7, 69, 54.1 tvaṣṭrā purā tapastaptvā varṣāyutaśataṃ tadā /
MBh, 7, 69, 73.2 aśvānām ayutenaiva tathānyaiśca mahārathaiḥ //
MBh, 7, 110, 8.1 te 'pi cāsya mahāghoraṃ balaṃ nāgāyutopamam /
MBh, 7, 131, 16.1 tato gajasahasreṇa rathānām ayutena ca /
MBh, 7, 131, 86.2 ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ //
MBh, 7, 153, 34.1 tato bherīsahasrāṇi śaṅkhānām ayutāni ca /
MBh, 7, 164, 85.2 hastinām ayutaṃ hatvā jaghānāśvāyutaṃ punaḥ //
MBh, 7, 164, 85.2 hastinām ayutaṃ hatvā jaghānāśvāyutaṃ punaḥ //
MBh, 7, 165, 15.2 daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitaiḥ //
MBh, 7, 165, 61.2 nādhyagacchaṃstadā rājan kabandhāyutasaṃkule //
MBh, 7, 170, 13.1 tataḥ śaṅkhasahasrāṇi bherīṇām ayutāni ca /
MBh, 7, 170, 49.1 nāgāyutasamaprāṇo hyaham eko nareṣviha /
MBh, 8, 2, 12.1 yena nāgāyutaprāṇo bhīmaseno mahābalaḥ /
MBh, 8, 4, 35.1 nāgāyutabalo rājā nāgāyutabalo mahān /
MBh, 8, 4, 35.1 nāgāyutabalo rājā nāgāyutabalo mahān /
MBh, 8, 4, 48.1 pattīnāṃ nihatāḥ saṃghā hayānām ayutāni ca /
MBh, 8, 5, 69.1 yaś ca nāgāyutaprāṇaṃ vātaraṃhasam acyutam /
MBh, 8, 24, 87.2 ādityāyutasaṃkāśas tejojvālāvṛto jvalan //
MBh, 8, 26, 22.1 tatas tūryasahasrāṇi bherīṇām ayutāni ca /
MBh, 8, 27, 41.1 sarvāmbhonilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam /
MBh, 8, 33, 6.1 evaṃ yodhaśatāny ājau sahasrāṇy ayutāni ca /
MBh, 8, 37, 35.1 ayutaṃ tatra yodhānāṃ hatvā pāṇḍusuto raṇe /
MBh, 8, 37, 36.2 rathānām ayutaṃ caiva trisāhasrāś ca dantinaḥ //
MBh, 8, 54, 15.2 ṣaṇmārgaṇānām ayutāni vīra kṣurāś ca bhallāś ca tathāyutākhyāḥ /
MBh, 8, 54, 15.2 ṣaṇmārgaṇānām ayutāni vīra kṣurāś ca bhallāś ca tathāyutākhyāḥ /
MBh, 8, 57, 48.1 varṣāyutair yasya guṇā na śakyā vaktuṃ sametair api sarvalokaiḥ /
MBh, 8, 64, 4.1 nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham /
MBh, 10, 1, 7.3 yat sa nāgāyutaprāṇaḥ putro mama nipātitaḥ //
MBh, 10, 8, 134.1 ayutāni ca tatrāsan prayutānyarbudāni ca /
MBh, 11, 11, 18.1 nāgāyutabalaprāṇaḥ sa rājā bhīmam āyasam /
MBh, 11, 26, 9.2 daśāyutānām ayutaṃ sahasrāṇi ca viṃśatiḥ /
MBh, 11, 26, 9.2 daśāyutānām ayutaṃ sahasrāṇi ca viṃśatiḥ /
MBh, 12, 1, 19.1 yo 'sau nāgāyutabalo loke 'pratiratho raṇe /
MBh, 12, 29, 94.1 yaḥ sahasraṃ sahasrāṇāṃ rājñām ayutayājinām /
MBh, 12, 216, 21.2 yatrādadaḥ sahasrāṇām ayutāni gavāṃ daśa //
MBh, 12, 248, 2.1 ekaikaśo bhīmabalā nāgāyutabalāstathā /
MBh, 12, 250, 19.2 bhūyaḥ padmāyutaṃ tāta mṛgaiḥ saha cacāra sā //
MBh, 12, 310, 11.1 meruśṛṅge kila purā karṇikāravanāyute /
MBh, 13, 14, 57.1 tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ /
MBh, 13, 15, 24.1 sahasrāṇi munīnāṃ ca ayutānyarbudāni ca /
MBh, 13, 18, 26.2 āyuścaiva saputrasya saṃvatsaraśatāyutam //
MBh, 13, 27, 40.1 lambetāvākśirā yastu yugānām ayutaṃ pumān /
MBh, 13, 69, 9.1 śataṃ sahasrāṇi śataṃ gavāṃ punaḥ punaḥ śatānyaṣṭa śatāyutāni /
MBh, 13, 72, 17.2 sa divyam ayutaṃ śakra varṣāṇāṃ phalam aśnute //
MBh, 13, 106, 11.1 daśāyutāni cāśvānām ayutāni ca viṃśatim /
MBh, 13, 106, 11.1 daśāyutāni cāśvānām ayutāni ca viṃśatim /
MBh, 13, 106, 16.1 vājināṃ bāhlijātānām ayutānyadadaṃ daśa /
MBh, 13, 106, 27.1 śamyākṣepair ayajaṃ yacca devān sadyaskānām ayutaiścāpi yat tat /
MBh, 13, 106, 37.2 gavāṃ śatānām ayutam adadaṃ na ca tena vai //
MBh, 13, 110, 28.1 ayutāni ca pañcāśad ṛkṣacarmaśatasya ca /
MBh, 13, 110, 58.2 ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset //
MBh, 13, 110, 58.2 ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset //
MBh, 13, 110, 83.2 divyāmbaradharaḥ śrīmān ayutānāṃ śataṃ samāḥ //
MBh, 13, 110, 98.2 ramate devakanyānāṃ sahasrair ayutaistathā //
MBh, 13, 110, 114.2 sarvakāmagame divye kalpāyutaśataṃ samāḥ //
MBh, 13, 146, 13.1 sahasrākṣo 'yutākṣo vā sarvato'kṣimayo 'pi vā /
MBh, 14, 4, 24.1 nāgāyutasamaprāṇaḥ sākṣād viṣṇur ivāparaḥ /
MBh, 14, 76, 10.1 tato rathasahasreṇa hayānām ayutena ca /
MBh, 15, 20, 9.1 śate deye daśaśataṃ sahasre cāyutaṃ tathā /
MBh, 15, 23, 6.1 nāgāyutasamaprāṇaḥ khyātavikramapauruṣaḥ /
MBh, 15, 46, 3.2 nāgāyutabalo rājā sa dagdho hi davāgninā //
Manusmṛti
ManuS, 12, 113.2 sa vijñeyaḥ paro dharmo nājñānām udito 'yutaiḥ //
Rāmāyaṇa
Rām, Bā, 1, 74.2 gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam //
Rām, Ay, 94, 18.2 athavāpyayutāny eva nāsti teṣu sahāyatā //
Rām, Ki, 34, 15.2 ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca //
Rām, Ki, 37, 30.2 ayutaiś cāvṛtā vīrāḥ śaṅkubhiś ca paraṃtapa //
Rām, Ki, 38, 28.2 ayutena vṛtaś caiva sahasreṇa śatena ca //
Rām, Ki, 41, 8.3 timinakrāyutajalam akṣobhyam atha vānarāḥ //
Rām, Ki, 66, 24.2 ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ //
Rām, Su, 28, 3.1 yāṃ kapīnāṃ sahasrāṇi subahūnyayutāni ca /
Rām, Su, 41, 17.1 śataiḥ śatasahasraiśca koṭībhir ayutair api /
Rām, Yu, 3, 23.1 ayutaṃ rakṣasām atra paścimadvāram āśritam /
Rām, Yu, 4, 21.1 śataiḥ śatasahasraiśca koṭībhir ayutair api /
Rām, Yu, 28, 16.1 gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure /
Rām, Yu, 28, 16.2 hayānām ayute dve ca sāgrakoṭī ca rakṣasām //
Rām, Yu, 31, 42.2 ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata //
Rām, Utt, 19, 10.1 nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā /
Rām, Utt, 36, 15.2 varṣāyutaśatenāpi matpāśād udakād api //
Rām, Utt, 56, 4.1 hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha /
Rām, Utt, 57, 19.1 tatra yajño mahān āsīd bahuvarṣagaṇāyutān /
Rām, Utt, 71, 2.1 tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam /
Rām, Utt, 78, 10.1 nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā /
Rām, Utt, 82, 15.2 ayutaṃ tilamudgasya prayātvagre mahābala //
Rām, Utt, 97, 18.2 rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca //
Śira'upaniṣad
ŚiraUpan, 1, 45.2 praṇavānām ayutaṃ japtaṃ bhavati /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 383.2 ayutaṃ me suvarṇānāṃ sasārābharaṇāmbaram //
BKŚS, 23, 97.2 sūdābhyāṃ bhuktabhaktābhyām ayutaṃ dīyatām iti //
BKŚS, 23, 103.1 prayacchaty ayutaṃ yaś ca pākasyaikasya niṣkrayam /
Daśakumāracarita
DKCar, 2, 2, 296.1 adattvaiva tadayutamapi yātanānāmanubhaveyam //
Harivaṃśa
HV, 2, 3.1 sā tu varṣāyutaṃ taptvā tapaḥ paramaduścaram /
HV, 23, 48.2 sa sarvadamano nāma nāgāyutabalo mahān //
Kūrmapurāṇa
KūPur, 1, 1, 108.1 samprāpya paramaṃ sthānaṃ sūryāyutasamaprabham /
KūPur, 1, 21, 61.1 tataḥ prādurabhūccakraṃ sūryāyutasamaprabham /
KūPur, 1, 26, 15.2 vinindya devamīśānaṃ sa yāti narakāyutam //
KūPur, 1, 35, 3.1 narake vasate ghore samāḥ kalpaśatāyutam /
KūPur, 1, 43, 14.3 viṣkambhā racitā meroryojanāyutamucchritāḥ //
KūPur, 1, 45, 1.3 striyaścotpalapatrābhā jīvanti ca varṣāyutam //
KūPur, 2, 18, 30.2 vihāya saṃdhyāpraṇatiṃ sa yāti narakāyutam //
KūPur, 2, 34, 54.3 sūryāyutasamaprakhyāṃ prasannavadanāṃ śivām //
KūPur, 2, 40, 11.1 vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ /
KūPur, 2, 42, 17.2 nāmnā vārāṇasī divyā koṭikoṭyayutādhikā //
KūPur, 2, 43, 30.1 yojanānāṃ śatānīha sahasrāṇyayutāni ca /
Liṅgapurāṇa
LiPur, 1, 9, 67.1 na śakyo vistaro vaktuṃ varṣāṇāmayutairapi /
LiPur, 1, 15, 10.1 ayutāghoramabhyasya mucyate nātra saṃśayaḥ /
LiPur, 1, 15, 15.1 tathāpyayutamātreṇa pātakādvai pramucyate /
LiPur, 1, 21, 90.2 aśvamedhāyutaṃ kṛtvā yatphalaṃ tadavāpnuyāt //
LiPur, 1, 27, 19.2 dīptānalāyutaprakhyaṃ trinetraṃ tridaśeśvaram //
LiPur, 1, 36, 57.1 ātmanaḥ sadṛśān divyāṃllakṣalakṣāyutān gaṇān /
LiPur, 1, 43, 14.2 dūrvāmayutasaṃkhyātāṃ sarvadravyasamanvitām //
LiPur, 1, 52, 13.1 striyaścotpalavarṇābhā jīvitaṃ cāyutaṃ smṛtam /
LiPur, 1, 65, 9.2 ārādhayanmahādevaṃ yāvadvarṣāyutāyutam //
LiPur, 1, 65, 9.2 ārādhayanmahādevaṃ yāvadvarṣāyutāyutam //
LiPur, 1, 76, 7.1 aindram āsādya caindratvaṃ kṛtvā varṣāyutaṃ punaḥ /
LiPur, 1, 76, 17.2 hayamedhāyutaṃ kṛtvā yatpuṇyaṃ tad avāpya saḥ //
LiPur, 1, 79, 30.2 sūryāyutasamaiḥ ślakṣṇairyānaiḥ śivapuraṃ vrajet //
LiPur, 1, 81, 6.2 sarvadānottamaṃ puṇyamaśvamedhāyutādhikam //
LiPur, 1, 85, 197.1 japtvāyutaṃ ca tatsnānādrogāṇāṃ bheṣajaṃ bhavet /
LiPur, 1, 85, 201.2 grahanakṣatrapīḍāsu japedbhaktyāyutaṃ naraḥ //
LiPur, 1, 85, 202.2 duḥsvapnadarśane snātvā japedvai cāyutaṃ naraḥ //
LiPur, 1, 85, 204.1 yat kiṃcit prārthayed devi japedayutamādarāt /
LiPur, 1, 85, 206.2 māsamabhyarcya vidhināyutaṃ bhaktisamanvitaḥ //
LiPur, 1, 85, 207.2 utpāte śatrubādhāyāṃ juhuyādayutaṃ śuciḥ //
LiPur, 1, 85, 217.1 brahmahatyāviśuddhyarthaṃ japellakṣāyutaṃ naraḥ /
LiPur, 1, 85, 225.2 madhyarātre 'tinirvāte japedayutamādarāt //
LiPur, 1, 85, 228.2 sarvasaṃpatsamṛddhyarthaṃ japedayutamātmavān //
LiPur, 1, 89, 41.2 kṛtvā pramādato viprāḥ praṇavasyāyutaṃ japet //
LiPur, 1, 98, 26.2 svāhāntairvidhivaddhutvā pratyekamayutaṃ prabhum //
LiPur, 1, 98, 176.2 evamuktvā dadau cakraṃ sūryāyutasamaprabham //
LiPur, 2, 3, 24.2 aśvamedhasahasraiśca vājapeyāyutena ca //
LiPur, 2, 3, 69.1 ayutāni ca ṣaṭtriṃśatsahasrāṇi śatāni ca /
LiPur, 2, 22, 27.2 aśvamedhāyutaṃ kṛtvā yatphalaṃ parikīrtitam //
LiPur, 2, 49, 13.2 juhuyādayutaṃ nityaṃ ṣaṇmāsānniyataḥ sadā //
LiPur, 2, 52, 8.2 jātīpuṣpaiśca vaśyārthī juhuyādayutatrayam //
LiPur, 2, 52, 14.2 kāntirmadhūkapuṣpeṇa sāvitryā hyayutatrayam //
Matsyapurāṇa
MPur, 1, 13.1 babhūva varadaś cāsya varṣāyutaśate gate /
MPur, 1, 26.2 yojanāyutaviṃśatyā kasya tulyaṃ bhavedvapuḥ //
MPur, 2, 29.2 saṃvatsarasahasreṇa sūryāyutasamaprabham //
MPur, 11, 19.1 ārādhayanmahādevaṃ yāvadvarṣāyutāyutam /
MPur, 11, 19.1 ārādhayanmahādevaṃ yāvadvarṣāyutāyutam /
MPur, 15, 22.2 api janmāyutairdṛṣṭānanubhūtānsahasraśaḥ //
MPur, 38, 18.1 tathāvasaṃ nandane kāmarūpī saṃvatsarāṇāmayutaṃ śatānām /
MPur, 39, 1.2 yadā vasannandane kāmarūpe saṃvatsarāṇāmayutaṃ śatānām /
MPur, 43, 14.2 varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ //
MPur, 47, 57.1 paryāyeṇa nu rājābhūdbalirvarṣāyutaṃ punaḥ /
MPur, 59, 18.2 so'pi svarge vasedrājanyāvadindrāyutatrayam //
MPur, 60, 46.3 pūjyamāno vasetsamyagyāvatkalpāyutatrayam //
MPur, 66, 18.0 brahmaloke vased rājanyāvat kalpāyutatrayam //
MPur, 66, 19.2 vidyādharapure so'pi vasetkalpāyutatrayam //
MPur, 68, 38.2 saṃvatsarāṇāmayutaṃ śaśāsa pṛthivīmimām //
MPur, 69, 15.1 matimānmānaśīlaśca nāgāyutabalo mahān /
MPur, 69, 62.2 phalamasya na śakyate'bhivaktuṃ yadi jihvāyutakoṭayo mukhe syuḥ //
MPur, 72, 13.1 vīrabhadra iti khyātaḥ karapādāyutairyutaḥ /
MPur, 91, 9.2 gavāmayutadānasya phalaṃ prāpnoti mānavaḥ //
MPur, 92, 30.1 saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ /
MPur, 93, 6.2 ayutenāhutīnāṃ ca navagrahamakhaḥ smṛtaḥ //
MPur, 95, 36.2 na ca siddhagaṇo'pyalaṃ na cāhaṃ yadi jihvāyutakoṭayo'pi vaktre //
MPur, 100, 7.1 tasyātmajānāmayutaṃ babhūva dharmātmanām agryadhanurdharāṇām /
MPur, 101, 22.1 janmāyutaṃ sa rājā syāttataḥ śivapuraṃ vrajet /
MPur, 113, 51.1 tasya pītvā phalarasaṃ saṃjīvanti samāyutam /
MPur, 114, 12.2 ijyāyutavaṇijyādi vartayanto vyavasthitāḥ //
MPur, 138, 26.1 dakṣārirudrastapanāyutābhaḥ sa bhāsvatā devarathena devaḥ /
MPur, 148, 80.1 vājināmayutenājau hemaghaṇṭāpariṣkṛtam /
MPur, 150, 12.2 vṛto yakṣāyutaśatairjambhaṃ pratyudyayau ruṣā //
MPur, 150, 148.2 nirmame dānavendreśaḥ śarīre bhāskarāyutam //
MPur, 150, 188.1 jaghne muhūrtamātreṇa gandharvāṇāṃ daśāyutam /
MPur, 150, 188.2 yakṣāṇāṃ pañca lakṣāṇi rakṣasāmayutāni ṣaṭ //
MPur, 151, 34.1 jagrāha cakraṃ tapanāyutābham ugrāramātmānamiva dvitīyam /
MPur, 154, 426.1 sā tatra rajanīṃ mene varṣāyutasamāṃ satī /
Suśrutasaṃhitā
Su, Utt., 19, 17.2 vaktuṃ niravaśeṣeṇa ślokānāmayutairapi //
Su, Utt., 60, 22.1 teṣāṃ grahāṇāṃ paricārakā ye koṭīsahasrāyutapadmasaṃkhyāḥ /
Sūryasiddhānta
SūrSiddh, 1, 15.2 sūryābdasaṃkhyayā dvitrisāgarair ayutāhataiḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 52.1 yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā /
ViPur, 1, 9, 52.1 yasyāyutāyutāṃśāṃśe viśvaśaktir iyaṃ sthitā /
ViPur, 2, 2, 17.1 viṣkambhā racitā meror yojanāyutam ucchritāḥ /
ViPur, 2, 4, 94.1 lokālokastataḥ śailo yojanāyutavistṛtaḥ /
ViPur, 2, 7, 27.1 aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇyayutāni ca /
ViPur, 3, 14, 16.2 dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajairmanuṣyaiḥ //
ViPur, 4, 2, 78.1 manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ /
ViPur, 4, 15, 36.1 tāsu cāṣṭāvayutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat //
ViPur, 4, 15, 46.2 yatrāyutānām ayutaṃ lakṣeṇāste sadāhukaḥ //
ViPur, 4, 15, 46.2 yatrāyutānām ayutaṃ lakṣeṇāste sadāhukaḥ //
ViPur, 5, 30, 54.2 mumoca ca śaravrātaṃ sahasrāyutasaṃmitam //
ViPur, 5, 32, 5.2 aṣṭāyutāni putrāṇāṃ sahasrāṇāṃ śataṃ tathā //
Viṣṇusmṛti
ViSmṛ, 1, 41.2 śaśāṅkaśatasaṃkāśaṃ sūryāyutasamaprabham //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 47.1, 3.1 svarūpaṃ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 49.2 na me syān nirayān mokṣo hy api varṣāyutāyutaiḥ //
BhāgPur, 1, 15, 9.1 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ /
BhāgPur, 1, 15, 11.1 yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ /
BhāgPur, 3, 8, 23.2 phaṇātapatrāyutamūrdharatnadyubhir hatadhvāntayugāntatoye //
BhāgPur, 4, 10, 12.2 icchantastat pratīkartumayutānāṃ trayodaśa //
BhāgPur, 4, 20, 24.2 mahattamāntarhṛdayānmukhacyuto vidhatsva karṇāyutameṣa me varaḥ //
BhāgPur, 4, 25, 2.2 japantaste tapastepurvarṣāṇāmayutaṃ jale //
BhāgPur, 10, 1, 17.1 bhūmirdṛptanṛpavyājadaityānīkaśatāyutaiḥ /
BhāgPur, 10, 1, 31.2 aśvānāmayutaṃ sārdhaṃ rathānāṃ ca triṣaṭśatam //
BhāgPur, 10, 3, 11.2 kṛṣṇāvatārotsavasambhramo 'spṛśanmudā dvijebhyo 'yutamāpluto gavām //
BhāgPur, 11, 21, 12.2 kālavāyvagnimṛttoyaiḥ pārthivānāṃ yutāyutaiḥ //
Bhāratamañjarī
BhāMañj, 5, 531.1 sadāvaropayiṣyāmi yoddhāyutavadhādapi /
BhāMañj, 6, 467.1 vīrāṇāṃ bhīṣmaviśikhairayuteṣu patatsu ca /
BhāMañj, 7, 40.1 rathāyutaistribhiḥ pārthamāhūya pṛthagāsthitaḥ /
BhāMañj, 7, 141.1 arīṇāmayute tasminrājaputrāyutaṃ babhau /
BhāMañj, 7, 141.1 arīṇāmayute tasminrājaputrāyutaṃ babhau /
BhāMañj, 7, 270.2 turaṅgarathamātaṅgasahasrāyutakarṇikam //
BhāMañj, 7, 290.1 śaraistenāyutotsṛṣṭairviddho dhairyamahodadhiḥ /
BhāMañj, 7, 725.2 jaghāna vīrayodhānāṃ rathānāmayutāni ṣaṭ //
BhāMañj, 8, 100.2 ayutāni kṣaṇātkarṇo vīrāṇāmavadhīddaśa //
BhāMañj, 8, 115.1 ayutāni gajendrāṇāṃ sapta hatvā tarasvinām /
BhāMañj, 9, 7.1 rathānāmayutaṃ sāgraṃ tāvadeva ca dantinām /
BhāMañj, 13, 1571.1 vahninātha dhṛto garbhaḥ śrīmānsaṃvatsarāyutam /
Garuḍapurāṇa
GarPur, 1, 37, 8.2 ayutadvayahomena sarvakāmānavāpnuyāt //
GarPur, 1, 50, 24.1 vihāya sandhyāpraṇatiṃ sa yāti narakāyutam /
GarPur, 1, 56, 21.2 lokālokastataḥ śailo yojanāyutāvistṛtaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 140.1 uparāgasahasrāṇi vyatīpātāyutāni ca /
KAM, 1, 164.1 aśvamedhasahasrāṇi vājapeyāyutāni ca /
Mātṛkābhedatantra
MBhT, 8, 18.1 toḍaloktena vidhinā pratyekenāyutaṃ japet /
Rasahṛdayatantra
RHT, 15, 13.2 ekenaiva palena tu kalpāyutajīvitaṃ kurute //
RHT, 16, 31.2 anusārito'yutena ca vidhināpi balābalaṃ jñātvā //
Rasaratnasamuccaya
RRS, 6, 20.1 brahmahatyāsahasrāṇi gohatyāścāyutāni hi /
Rasaratnākara
RRĀ, Ras.kh., 3, 43.2 varṣamātrān na saṃdeho jīvedvarṣāyutaṃ naraḥ //
RRĀ, Ras.kh., 8, 19.1 chidraṃ paśyati medinyāṃ jīvedvarṣāyutaṃ naraḥ /
RRĀ, Ras.kh., 8, 152.2 bhāgamātmani bhuñjīta jīvetkalpāyutaṃ naraḥ //
RRĀ, Ras.kh., 8, 163.2 jīvedvarṣāyutaṃ vīro valīpalitavarjitaḥ //
RRĀ, V.kh., 1, 2.2 saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //
RRĀ, V.kh., 14, 85.2 ayutāṃśena tenaiva tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 14, 105.2 anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /
RRĀ, V.kh., 16, 51.2 anenaivāyutāṃśena krāmaṇāntena vedhayet //
RRĀ, V.kh., 16, 72.2 tadvanmāryaṃ puṭenaiva bhavedayutavedhakaḥ //
RRĀ, V.kh., 18, 67.2 ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 18, 74.2 triguṇe'yutavedhī syāllakṣavedhī caturguṇe //
RRĀ, V.kh., 18, 81.2 mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet //
RRĀ, V.kh., 18, 109.1 dviguṇe 'yutavedhī syāttriguṇe lakṣavedhakaḥ /
Rasendracintāmaṇi
RCint, 3, 157.6 evaṃ lakṣāyutakoṭivedhī samanusartavyaḥ /
Rasārṇava
RArṇ, 8, 5.2 ayutaṃ darade devi śilāyāṃ dvisahasrakam //
RArṇ, 10, 3.1 tasya nāmasahasrāṇi ayutānyarbudāni ca /
RArṇ, 11, 71.1 sahasravedhī dviguṇe triguṇe 'yutavedhakaḥ /
RArṇ, 11, 156.1 caturguṇe'yutaṃ devi krameṇānena vardhayet /
RArṇ, 12, 229.2 asyāyutaṃ japet /
RArṇ, 12, 246.2 jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ //
RArṇ, 12, 250.2 māsamātraprayogeṇa jīvedbrahmadināyutam //
RArṇ, 12, 264.1 varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī /
RArṇ, 12, 298.2 bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ //
RArṇ, 12, 326.0 kālajñānaṃ bhavettasya jīvedayutapañcakam //
RArṇ, 12, 332.1 dvitīyasāraṇāyogādayutaṃ vedhayettu sā /
RArṇ, 12, 332.2 dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //
RArṇ, 14, 15.2 tṛtīye sahasravedhī ca caturthe 'yutavedhakaḥ //
RArṇ, 14, 61.1 saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /
RArṇ, 18, 162.1 saptabhirlakṣavedhī syādaṣṭābhiścāyutaṃ punaḥ /
Skandapurāṇa
SkPur, 5, 40.2 tenāpaśyadviyatsthaṃ taṃ sūryāyutasamaprabham /
SkPur, 8, 30.2 apaśyanta tataḥ sarve sūryāyutasamaprabham /
Tantrasāra
TantraS, 6, 55.0 ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ arbudaṃ vṛndaṃ kharvaṃ nikharvaṃ padmaṃ śaṅkuḥ samudram antyaṃ madhyam parārdham iti krameṇa daśaguṇitāni aṣṭādaśa iti gaṇitavidhiḥ //
Tantrāloka
TĀ, 6, 168.1 daśaśatasahasramayutaṃ lakṣaniyutakoṭi sārbudaṃ vṛndam /
TĀ, 8, 106.1 tripañcāśacca lakṣāṇi dvikoṭyayutapañcakam /
TĀ, 8, 107.2 ucchrityā vistārādayutaṃ loketarācalaḥ kathitaḥ //
TĀ, 8, 121.2 daśa vāyupathāste ca pratyekamayutāntarāḥ //
Ānandakanda
ĀK, 1, 4, 372.1 caturguṇe'bhrake jīrṇe tvayutāyurbhavetpriye /
ĀK, 1, 5, 64.1 caturguṇe'yutaṃ devi krameṇānena vardhayet /
ĀK, 1, 5, 69.1 caturguṇe sahasrāyuḥ pārado 'yutavedhakaḥ /
ĀK, 1, 6, 48.2 ayutāyuṣkaraṃ sūtaṃ yavamātraṃ bhajetpriye //
ĀK, 1, 6, 51.1 ayutāyuṣkaraḥ sūto viṣṇutāṃ pradadāti ca /
ĀK, 1, 6, 124.1 pañcabhiḥ koṭivedhī syād aṣṭabhiścāyutaṃ punaḥ /
ĀK, 1, 7, 32.1 dvipalaṃ ca sahasrāyur ayutaṃ tripalaṃ tathā /
ĀK, 1, 10, 112.2 ayutāyuṣyadā divyā mahābalavivardhinī //
ĀK, 1, 10, 114.1 āyuṣyapradā puṇyā nāgāyutabalapradā /
ĀK, 1, 11, 26.2 mahāvapurmahātejā nāgāyutamahābalaḥ //
ĀK, 1, 12, 28.1 vasudhāyāṃ bilaṃ paśyejjīveddivyāyutābdakam /
ĀK, 1, 12, 168.1 jīvetkalpāyutaṃ siddho mahābalaparākramaḥ /
ĀK, 1, 12, 179.1 valīpalitasaṃvarjyo jīvedvarṣāyutaṃ naraḥ /
ĀK, 1, 15, 33.2 nāgāyutabalo dhīro vāyuvegagatirbhavet //
ĀK, 1, 15, 381.1 ekaikamantramayutaṃ puraścaraṇamācaret /
ĀK, 1, 15, 394.2 varṣānmanojavagatir nāgāyutabalo bhavet //
ĀK, 1, 15, 520.2 trivarṣāt siddhimāpnoti jīvedvarṣāyutatrayam //
ĀK, 1, 15, 573.1 varṣāyutaṃ navaṃ divyaṃ vapurdhatte sukāntimat /
ĀK, 1, 23, 445.3 asya ayutaṃ japet /
ĀK, 1, 23, 458.1 jīvetkalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ /
ĀK, 1, 23, 461.2 māsamātraprayogena jīved brahmadināyutam //
ĀK, 1, 23, 501.1 bhakṣayetkarṣamekaṃ tu māsenāyutajīvitaḥ /
ĀK, 1, 23, 531.1 dvitīyasāraṇāyogādayutaṃ vedhayettu sā /
ĀK, 1, 23, 531.2 dhāryamāṇā mukhe saivamayutāyuṣyadā bhavet //
ĀK, 1, 23, 612.1 tṛtīye sahasravedhī syāccaturthe'yutavedhikaḥ /
ĀK, 1, 23, 651.2 saṃvatsaraprayogeṇa hyayutāyurbhavennaraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 26.1 janmāyutaṃ devadeva tvām ārādhitavān purā /
GokPurS, 7, 59.2 ayutena gavāṃ tasmād imāṃ me dātum arhasi //
GokPurS, 7, 69.1 tapaś cakāra suciraṃ varṣāṇām ayutaṃ prabhuḥ /
Haribhaktivilāsa
HBhVil, 3, 143.1 muhūrtatritaye'tīte ayutaṃ japam ācaret /
HBhVil, 3, 312.2 vihāya sandhyāpraṇatiṃ sa yāti narakāyutam //
HBhVil, 4, 326.3 pūjayet puṇyam āpnoti pratipuṣpaṃ gavāyutam //
Mugdhāvabodhinī
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
MuA zu RHT, 15, 13.2, 2.0 iti pūrvoktena drutividhānena baddho rasarājaḥ sūtaḥ ekena palena ṣoḍaśikayā kalpāyutaṃ jīvitaṃ kurute kalpānām ayutaṃ sahasraparimāṇaṃ jīvitamiti //
MuA zu RHT, 16, 31.2, 4.0 ca punaḥ anusāritaḥ triguṇabījena sāritaḥ sa ayutena ayutavedhī syāditi vyaktiḥ //
MuA zu RHT, 16, 31.2, 4.0 ca punaḥ anusāritaḥ triguṇabījena sāritaḥ sa ayutena ayutavedhī syāditi vyaktiḥ //
MuA zu RHT, 16, 32.2, 3.0 evaṃ pratisāritaḥ sūtaḥ samena sārito 'yutavedhī syāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 63.1 kṛcchraṃ devy ayutaṃ caiva prāṇāyāmaśatadvayam /
Rasakāmadhenu
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
Rasārṇavakalpa
RAK, 1, 422.1 pradyumnasadṛśo loke nāgāyutaparākramaḥ /
RAK, 1, 487.2 śatavedhī trisaptāhe caturthe'yutameva ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 18.2 ādye kṛtayuge tasminsamānāmayutaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 14, 55.2 yojanānāṃ sahasrāṇi ayutānyarbudāni ca //
SkPur (Rkh), Revākhaṇḍa, 17, 28.2 yugānāmayutaṃ devo mayā cādya bubhakṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 20, 24.2 akṣasūtrodyatakaraṃ sūryāyutasamaprabham //
SkPur (Rkh), Revākhaṇḍa, 40, 21.2 ayutadvitayaṃ vaste varṣāṇāṃ śivamandire //
SkPur (Rkh), Revākhaṇḍa, 97, 151.1 ājanmajanitaṃ pāpamayutena praṇaśyati /
SkPur (Rkh), Revākhaṇḍa, 126, 14.2 dvijānāmayutaṃ sāgraṃ sa labhet phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 155, 94.1 narake pūyasampūrṇe kliśyante hyayutaṃ samāḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 3.2 uṣitvā suciraṃ kālaṃ varṣāṇāmayutaṃ sukhī //
SkPur (Rkh), Revākhaṇḍa, 167, 7.2 tatrāhaṃ varṣamayutaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 181, 17.2 varṣāyutais tathā lakṣair na kiṃcit kāraṇaṃ priye //
SkPur (Rkh), Revākhaṇḍa, 193, 46.1 vaktāro vāyutenāpi buddhīnāmayutāyutaiḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 46.1 vaktāro vāyutenāpi buddhīnāmayutāyutaiḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 46.1 vaktāro vāyutenāpi buddhīnāmayutāyutaiḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 15.1 śataṃ śatasahasrāṇām ayutaṃ niyutaṃ param /
SkPur (Rkh), Revākhaṇḍa, 218, 16.2 ayutaiḥ prayutair nāhaṃ śatakoṭibhiruttamām /
SkPur (Rkh), Revākhaṇḍa, 231, 37.1 tīrthānāmayutaṃ tadvatkubjāyāḥ saṅgame sthitam /
SkPur (Rkh), Revākhaṇḍa, 231, 39.2 sahasraṃ viṣṇutīrtheṣu mahiṣmatyāmathāyutam //
SkPur (Rkh), Revākhaṇḍa, 231, 44.1 saṅgame ca karañjāyāḥ sthitamaṣṭottarāyutam /
SkPur (Rkh), Revākhaṇḍa, 231, 54.3 daśāyutāni tīrthānāṃ sādhikānyabravīnmuniḥ //
Sātvatatantra
SātT, 5, 32.1 nityanaimittikaiḥ sattrair yāgair nāmāṣṭakāyutaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 71.3 vidhāya pūjayed devīṃ tato mantrāyutaṃ japet //
UḍḍT, 12, 34.3 saṃmukhībhūya kṣiptvā ca japtvā cāyutaṃ vāsare //
UḍḍT, 12, 36.1 ayutaṃ japtamātreṇa svasāmarthyaṃ prapaśyati /
UḍḍT, 12, 40.2 imaṃ mantraṃ pūrvaṃ lakṣam ekaṃ japet taddaśāṃśam ayutaṃ havanaṃ kuryāt /
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 13, 1.2 imaṃ mantraṃ prathamam ayutam ekaṃ japet paścān manasā saṃsmaret /
UḍḍT, 13, 7.0 huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati //
UḍḍT, 13, 8.1 oṃ oṃ oṃ iti mantraṃ pūrvam ayutaṃ japtvānāvṛṣṭikāle japen mahāvṛṣṭir bhavati /
UḍḍT, 13, 8.3 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ palāśasamidbhir havanaṃ kuryāt ghṛtaṃ hunet tataḥ sārvakālikaṃ phalaṃ labhet /
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 8.5 imaṃ mantraṃ pūrvam ayutaṃ japtvā khādirasamidho rudhireṇa liptvā taddaśāṃśaṃ hunet yasya nāmnā sa sahasraikena mahendrajvareṇa gṛhyate ayutahavanena nipātanaṃ tathānenaiva mantreṇāpāmārgasamidho hunet ayutasaṃkhyakāḥ trimadhuyutāḥ tato vibhīṣaṇādayo rākṣasā varadā bhavanti //
UḍḍT, 13, 10.2 anena mantreṇa trimadhuyuktam uḍumbaraṃ pūrvam ayutaṃ japtvā sahasraikaṃ homayed anāvṛṣṭikāle mahāvṛṣṭiṃ karoti /
UḍḍT, 13, 10.4 imaṃ mantraṃ pūrvam ayutaṃ japtvā trimadhuyutā bilvasamidho hunet tataḥ samastajanapadāḥ kiṃkarā bhavanti //
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 1.7 imaṃ mantraṃ pūrvam ayutaṃ japtvā saṃdhyākāle sahasraikaṃ homayet tataḥ kaṅkālī varadā bhavati suvarṇacatuṣṭayaṃ pratyahaṃ dadāti //
UḍḍT, 14, 2.2 anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati //
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //
UḍḍT, 14, 11.8 lohatriśūlaṃ kṛtvā rudhireṇa viṣaṃ piṣṭvā tena triśūlaṃ liptvāyutenābhimantritaṃ kṛtvā yasya nāmnā bhūmau nikhanet tasya śīghraṃ mṛtyur bhavati //
UḍḍT, 14, 15.0 strīṃ haṃ anena mantreṇāyute japte sati kavitvavidyā bhavati strīmaṇiśakunavidyāṃ hi saṃjapet jhaṭiti kavitvaṃ karoti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 11, 4.0 ayute prayute niyute 'rbude nyarbude nikharvāde samudre salile 'ntye 'nantya iti stotrāṇi //
ŚāṅkhŚS, 15, 16, 16.0 ayutaṃ dakṣiṇā //
ŚāṅkhŚS, 15, 16, 17.0 na ha vā etasmād rāṣṭrān na tasyai viśo yuvate yo 'yutaṃ dadāti //
ŚāṅkhŚS, 15, 16, 18.0 tad ayutasya ayutatvam //
ŚāṅkhŚS, 15, 16, 18.0 tad ayutasya ayutatvam //
ŚāṅkhŚS, 16, 30, 6.0 ayutaṃ dakṣiṇā //