Occurrences

Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Toḍalatantra
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 168, 14.2 khyātaṃ puravaraṃ lokeṣvayodhyāṃ manujeśvaraḥ //
MBh, 1, 168, 17.1 dadṛśustaṃ tato rājann ayodhyāvāsino janāḥ /
MBh, 1, 168, 18.2 ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ //
MBh, 2, 11, 52.5 ayodhyādhipatir vīro viśvāmitreṇa saṃsthitaḥ /
MBh, 2, 27, 2.1 ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam /
MBh, 3, 57, 22.2 aṭamānas tato 'yodhyāṃ jagāma nagarīṃ tadā //
MBh, 3, 63, 19.3 ayodhyāṃ nagarīṃ ramyām adyaiva niṣadheśvara //
MBh, 3, 68, 2.2 ayodhyāṃ nagarīṃ gatvā bhāṅgasvarir upasthitaḥ //
MBh, 3, 68, 16.3 samānetuṃ nalaṃ mātar ayodhyāṃ nagarīm itaḥ //
MBh, 3, 68, 21.1 gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam /
MBh, 3, 69, 22.2 ayodhyādhipatir dhīmān vismayaṃ paramaṃ yayau //
MBh, 3, 72, 17.2 yo 'sāvayodhyāṃ prathamaṃ gatavān brāhmaṇas tadā /
MBh, 3, 190, 3.1 ayodhyāyām ikṣvākukulotpannaḥ pārthivaḥ parikṣinnāma mṛgayām agamat //
MBh, 3, 193, 1.3 prāptaḥ paramadharmātmā so 'yodhyāyāṃ nṛpo 'bhavat //
MBh, 3, 266, 34.1 api rājyam ayodhyāyāṃ kārayiṣyāmyahaṃ punaḥ /
MBh, 3, 275, 36.3 gamiṣyāmi purīṃ ramyām ayodhyāṃ śāsanāt tava //
MBh, 3, 275, 37.3 gacchāyodhyāṃ praśādhi tvaṃ rāma raktāntalocana //
MBh, 3, 275, 59.1 ayodhyāṃ sa samāsādya purīṃ rāṣṭrapatis tataḥ /
MBh, 5, 113, 18.2 ayodhyāyāṃ mahāvīryaṃ caturaṅgabalānvitam //
Rāmāyaṇa
Rām, Bā, 3, 27.2 ayodhyāyāś ca gamanaṃ bharatena samāgamam //
Rām, Bā, 5, 6.1 ayodhyā nāma nagarī tatrāsīl lokaviśrutā /
Rām, Bā, 6, 1.1 puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ /
Rām, Bā, 6, 8.2 draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ //
Rām, Bā, 6, 12.2 kaścid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ //
Rām, Bā, 6, 15.3 draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān //
Rām, Bā, 6, 24.2 purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ //
Rām, Bā, 14, 18.1 rājño daśarathasya tvam ayodhyādhipater vibho /
Rām, Bā, 23, 8.1 tasmāt susrāva sarasaḥ sāyodhyām upagūhate /
Rām, Bā, 25, 3.1 anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā /
Rām, Bā, 37, 2.1 ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ /
Rām, Bā, 57, 14.2 ayodhyādhipate vīra śāpāccaṇḍālatāṃ gataḥ //
Rām, Bā, 60, 5.1 etasminn eva kāle tu ayodhyādhipatir nṛpaḥ /
Rām, Bā, 66, 24.2 mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ //
Rām, Bā, 66, 27.2 ayodhyāṃ preṣayāmāsa dharmātmā kṛtaśāsanāt //
Rām, Bā, 67, 1.2 trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm //
Rām, Bā, 69, 11.1 ayodhyādhipate vīra vaideho mithilādhipaḥ /
Rām, Bā, 69, 19.1 tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam /
Rām, Bā, 71, 15.1 yathā daśarathasyeyaṃ tathāyodhyā purī mama /
Rām, Bā, 72, 4.2 tadartham upayāto 'ham ayodhyāṃ raghunandana //
Rām, Bā, 72, 5.1 śrutvā tv aham ayodhyāyāṃ vivāhārthaṃ tavātmajān /
Rām, Bā, 73, 7.2 rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ //
Rām, Bā, 76, 3.2 ayodhyābhimukhī senā tvayā nāthena pālitā //
Rām, Ay, 5, 15.1 vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ /
Rām, Ay, 5, 17.2 āsīd ayodhyā nagarī samucchritagṛhadhvajā //
Rām, Ay, 5, 18.1 tadā hy ayodhyānilayaḥ sastrībālābalo janaḥ /
Rām, Ay, 5, 19.2 utsuko 'bhūj jano draṣṭuṃ tam ayodhyāmahotsavam //
Rām, Ay, 6, 8.2 ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ //
Rām, Ay, 6, 9.2 ayodhyānilayaḥ śrutvā sarvaḥ pramudito janaḥ //
Rām, Ay, 7, 2.2 ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata //
Rām, Ay, 18, 10.1 nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha /
Rām, Ay, 22, 17.1 arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam /
Rām, Ay, 31, 23.2 ayodhyāyās tvam evādya bhava rājā nigṛhya mām //
Rām, Ay, 32, 8.1 bharataś ca mahābāhur ayodhyāṃ pālayiṣyati /
Rām, Ay, 35, 8.2 ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham //
Rām, Ay, 36, 17.1 tatas tv ayodhyā rahitā mahātmanā puraṃdareṇeva mahī saparvatā /
Rām, Ay, 38, 10.1 śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati /
Rām, Ay, 38, 12.1 kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati /
Rām, Ay, 39, 15.1 putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ /
Rām, Ay, 40, 3.1 ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ /
Rām, Ay, 40, 6.1 yā prītir bahumānaś ca mayy ayodhyānivāsinām /
Rām, Ay, 41, 4.1 adyāyodhyā tu nagarī rājadhānī pitur mama /
Rām, Ay, 41, 33.2 ayodhyām agaman sarve purīṃ vyathitasajjanām //
Rām, Ay, 44, 12.2 yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te //
Rām, Ay, 45, 22.2 nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi //
Rām, Ay, 46, 21.2 ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā //
Rām, Ay, 46, 43.2 ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham //
Rām, Ay, 46, 44.1 na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā /
Rām, Ay, 47, 16.2 ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa //
Rām, Ay, 47, 25.1 eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa /
Rām, Ay, 47, 29.1 dhruvam adya purī rāma ayodhyāyudhināṃ vara /
Rām, Ay, 51, 2.2 ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ //
Rām, Ay, 51, 4.2 ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha //
Rām, Ay, 53, 8.1 praviśantam ayodhyāṃ māṃ na kaścid abhinandati /
Rām, Ay, 53, 13.2 kausalyā putrahīneva ayodhyā pratibhāti mā //
Rām, Ay, 54, 11.2 ayodhyāpi bhavet tasyā rāmahīnā tathā vanam //
Rām, Ay, 58, 54.1 nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam /
Rām, Ay, 60, 16.2 purī nārājatāyodhyā hīnā rājñā mahātmanā //
Rām, Ay, 65, 13.2 ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha //
Rām, Ay, 65, 14.2 ayodhyām agrato dṛṣṭvā rathe sārathim abravīt //
Rām, Ay, 65, 15.2 ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā //
Rām, Ay, 65, 17.1 ayodhyāyāṃ purā śabdaḥ śrūyate tumulo mahān /
Rām, Ay, 65, 26.2 tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau /
Rām, Ay, 71, 18.2 ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam //
Rām, Ay, 82, 25.2 lakṣmaṇena saha tv āryo 'yodhyāṃ pālayiṣyati //
Rām, Ay, 82, 26.1 abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ /
Rām, Ay, 84, 7.1 ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu /
Rām, Ay, 84, 17.2 pratinetum ayodhyāṃ ca pādau tasyābhivanditum //
Rām, Ay, 85, 55.1 naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān /
Rām, Ay, 87, 14.2 ayodhyeva janākīrṇā samprati pratibhāti mā //
Rām, Ay, 89, 15.1 tvaṃ paurajanavad vyālān ayodhyām iva parvatam /
Rām, Ay, 89, 17.2 nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha //
Rām, Ay, 94, 36.2 kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi //
Rām, Ay, 95, 3.1 sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava /
Rām, Ay, 95, 15.2 nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe //
Rām, Ay, 95, 16.1 samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa /
Rām, Ay, 97, 20.1 tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam /
Rām, Ay, 98, 63.1 abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja /
Rām, Ay, 98, 70.2 na yāty ayodhyām iti duḥkhito 'bhavat sthirapratijñatvam avekṣya harṣitaḥ //
Rām, Ay, 99, 15.1 ayodhyāṃ gaccha bharata prakṛtīr anurañjaya /
Rām, Ay, 100, 8.1 samṛddhāyām ayodhyāyām ātmānam abhiṣecaya /
Rām, Ay, 100, 9.2 vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape //
Rām, Ay, 102, 6.2 tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam //
Rām, Ay, 103, 18.2 puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava //
Rām, Ay, 105, 12.2 ayodhyāyāṃ mahāprājña yogakṣemakare tava //
Rām, Ay, 105, 14.2 ayodhyām eva gacchāmi gṛhītvā pāduke śubhe //
Rām, Ay, 105, 19.2 bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ //
Rām, Ay, 105, 23.1 śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha /
Rām, Ay, 105, 24.1 sārathe paśya vidhvastā ayodhyā na prakāśate /
Rām, Ay, 106, 1.2 ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ //
Rām, Ay, 106, 20.2 yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ //
Rām, Ay, 106, 23.2 saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ //
Rām, Ay, 107, 1.1 tato nikṣipya mātṝn sa ayodhyāyāṃ dṛḍhavrataḥ /
Rām, Ay, 107, 17.2 rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca //
Rām, Ay, 110, 49.2 avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ //
Rām, Ār, 8, 24.2 punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi //
Rām, Ki, 27, 36.2 māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ //
Rām, Su, 11, 14.1 hā rāma lakṣmaṇetyeva hāyodhyeti ca maithilī /
Rām, Su, 66, 28.2 abhiṣiktam ayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam //
Rām, Yu, 4, 39.2 samṛddhārthaḥ samṛddhārthām ayodhyāṃ pratiyāsyasi //
Rām, Yu, 25, 26.2 pratineṣyati rāmastvām ayodhyām asitekṣaṇe //
Rām, Yu, 107, 5.1 prāpya rājyam ayodhyāyāṃ nandayitvā suhṛjjanam /
Rām, Yu, 108, 15.1 gacchāyodhyām ito vīra visarjaya ca vānarān /
Rām, Yu, 109, 7.2 ayodhyām āyato hyeṣa panthāḥ paramadurgamaḥ //
Rām, Yu, 109, 10.2 tena yāsyasi yānena tvam ayodhyāṃ gatajvaraḥ //
Rām, Yu, 110, 15.1 ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama /
Rām, Yu, 110, 16.3 ayodhyāṃ gantum icchāmaḥ sarvānnayatu no bhavān //
Rām, Yu, 111, 29.1 eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama /
Rām, Yu, 111, 29.2 ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā //
Rām, Yu, 111, 31.2 purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ purīṃ mahendrasya yathāmarāvatīm //
Rām, Yu, 112, 15.2 arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi //
Rām, Yu, 112, 17.2 bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ //
Rām, Yu, 113, 1.1 ayodhyāṃ tu samālokya cintayāmāsa rāghavaḥ /
Rām, Yu, 113, 3.1 ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama /
Rām, Yu, 113, 6.1 ayodhyāyāśca te mārgaṃ pravṛttiṃ bharatasya ca /
Rām, Yu, 113, 18.2 mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau //
Rām, Yu, 113, 26.1 krośamātre tvayodhyāyāścīrakṛṣṇājināmbaram /
Rām, Yu, 114, 6.2 tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam //
Rām, Yu, 115, 44.2 yastvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam //
Rām, Yu, 116, 21.1 ayodhyāyāṃ tu sacivā rājño daśarathasya ye /
Rām, Yu, 116, 36.3 śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ //
Rām, Yu, 116, 37.2 hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha //
Rām, Utt, 19, 6.1 athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 38, 9.2 ādāya tāni ratnāni ayodhyām agaman punaḥ //
Rām, Utt, 38, 10.1 āgatāśca purīṃ ramyām ayodhyāṃ puruṣarṣabhāḥ /
Rām, Utt, 44, 9.2 tato gṛhītvā vaidehīm ayodhyām aham āgataḥ //
Rām, Utt, 50, 11.1 ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati /
Rām, Utt, 51, 2.2 ayodhyāṃ ratnasampūrṇāṃ hṛṣṭapuṣṭajanāvṛtām //
Rām, Utt, 54, 12.1 āryeṇa hi purā śūnyā ayodhyā rakṣitā purī /
Rām, Utt, 59, 5.1 ayodhyāyāṃ purā rājā yuvanāśvasuto balī /
Rām, Utt, 63, 1.2 ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ //
Rām, Utt, 63, 3.2 ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ //
Rām, Utt, 63, 11.1 kāle kāle ca māṃ vīra ayodhyām avalokitum /
Rām, Utt, 73, 17.2 ayodhyāṃ prāpya kākutstho vimānād avarohata //
Rām, Utt, 89, 3.2 hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ //
Rām, Utt, 91, 14.3 punar āyānmahābāhur ayodhyāṃ kaikayīsutaḥ //
Rām, Utt, 92, 13.2 putre sthite durādharṣe ayodhyāṃ punar āgamat //
Rām, Utt, 92, 14.2 ayodhyāṃ punar agamya rāmapādāvupāgamat //
Rām, Utt, 97, 2.2 ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmyahaṃ vanam //
Rām, Utt, 98, 5.2 ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam //
Rām, Utt, 98, 11.2 jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ //
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 175.0 mahīpater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api ayodhyāyāṃ nagaryāṃ śatasahasram abhūt teṣām apaścimako mahīdharo nāma rājābhūt //
Agnipurāṇa
AgniPur, 5, 14.3 ayodhyāṃ bharato 'bhyāgāt saśatrughno yudhājitaḥ //
AgniPur, 6, 7.1 ayodhyālaṅkṛtiṃ dṛṣṭvā jñātvā rāmābhiṣecanaṃ /
AgniPur, 6, 30.2 prabhāte tamapaśyanto 'yodhyāṃ te punarāgatāḥ //
AgniPur, 6, 47.2 pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava //
AgniPur, 6, 50.1 tyaktvāyodhyāṃ pāduke te pūjya rājyamapālayat //
AgniPur, 10, 31.2 bharatena nataścāgād ayodhyāṃ tatra saṃsthitaḥ //
Harivaṃśa
HV, 9, 39.2 prāptaḥ paramadharmajña so 'yodhyādhipatiḥ prabhuḥ //
HV, 10, 4.1 ayodhyāṃ caiva rāṣṭraṃ ca tathaivāntaḥpuraṃ muniḥ /
Kūrmapurāṇa
KūPur, 2, 39, 45.1 ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam /
Liṅgapurāṇa
LiPur, 2, 5, 45.3 praviśya nagarīṃ ramyāmayodhyāṃ paryapālayat //
LiPur, 2, 5, 75.2 manyamānaḥ kṛtātmānaṃ tathāyodhyāṃ jagāma saḥ //
LiPur, 2, 5, 78.2 gaccha śīghramayodhyāṃ vai māvedīr nāradasya vai //
LiPur, 2, 5, 80.1 māṅgalyairvividhaiḥ sarvāmayodhyāṃ dhvajamālinīm /
Trikāṇḍaśeṣa
TriKŚ, 2, 12.2 pūrvadeśo'tha sāketam ayodhyottarakośalā //
Viṣṇupurāṇa
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
Garuḍapurāṇa
GarPur, 1, 81, 7.2 ayodhyā cārghyatīrthaṃ tu citrakūṭaṃ ca gomatī //
GarPur, 1, 132, 18.2 cakre 'yodhyāmahārājyaṃ dattvā ca bhaginīṃ yame //
GarPur, 1, 142, 15.1 lakṣmaṇenānukūlena hyayodhyāṃ svapurīṃ gataḥ /
GarPur, 1, 143, 8.1 pitrādibhirayodhyāyāṃ gatvā rāmādayaḥ sthitāḥ /
GarPur, 1, 143, 13.1 ayodhyāṃ tu samāgatya rājyaṃ kuru mahāmate /
GarPur, 1, 143, 14.2 nandigrāme sthito bhakto hyayodhyāṃ nāviśadvratī //
GarPur, 1, 143, 47.2 savānaraḥ samāyāto hyayodhyāṃ pravarāṃ purīm //
GarPur, 1, 143, 51.2 svargaṃ gato janaiḥ sārdhamayodhyāsthaiḥ kṛtārthakaḥ //
Hitopadeśa
Hitop, 3, 108.3 asty ayodhyāyāṃ puri cūḍāmaṇir nāma kṣatriyaḥ /
Kathāsaritsāgara
KSS, 1, 4, 97.2 ayodhyāsthamagacchāma trayaḥ sabrahmacāriṇaḥ //
KSS, 1, 5, 106.2 ayodhyāta upāgacchadvipra eko mayi sthite //
KSS, 2, 1, 29.1 sāpyapsarā ayodhyāyāṃ kṛtavarmanṛpātmajā /
KSS, 2, 1, 35.2 yayau rathena kauśāmbīmayodhyāṃ manasā punaḥ //
KSS, 2, 1, 37.2 ayodhyāṃ prāhiṇoddūtaṃ kālakṣepāsaho nṛpaḥ //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 34.1 nābhimūle maheśāni ayodhyāpurī saṃsthitā /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 47.1 kṛtābhiṣeko rājendra ayodhyām adhyatiṣṭhata /
GokPurS, 8, 50.2 ayodhyāṃ svāṃ purīṃ gatvā yathāpūrvam atiṣṭhata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 13.2 ayodhyāṃ tu gate rāme hanumānsa mahākapiḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 4.2 rāmo'pyayodhyām āyāto bharatena kṛtotsavaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 20.1 hanumān apy ayodhyāyāṃ rāmaṃ draṣṭumathāgamat /
SkPur (Rkh), Revākhaṇḍa, 84, 44.2 ayodhyāṃ praviveśāsau niṣpāpo narmadājalāt //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 92.2 ayodhyādhipatiḥ sarvarājanyagaṇaśekharaḥ //