Occurrences

Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Liṅgapurāṇa
Vaiśeṣikasūtravṛtti
Bhāratamañjarī
Kālikāpurāṇa
Skandapurāṇa
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 61, 63.2 aṃśād droṇaṃ samutpannaṃ bhāradvājam ayonijam //
MBh, 1, 121, 17.2 bharadvājāt samutpannaṃ tathā tvaṃ mām ayonijam /
MBh, 1, 153, 8.2 ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe //
MBh, 1, 157, 16.18 yāsāvayonijā kanyā sthāsyate sā svayaṃvare /
MBh, 2, 11, 32.2 ṛṣayo vālakhilyāśca yonijāyonijāstathā //
MBh, 3, 2, 36.2 vināśayati sambhūtā ayonija ivānalaḥ //
MBh, 9, 5, 15.2 ayonijāyām utpanno droṇenāyonijena yaḥ //
MBh, 9, 5, 15.2 ayonijāyām utpanno droṇenāyonijena yaḥ //
MBh, 12, 335, 35.2 viśvabhuk sarvabhūtānām antarātmann ayonija //
MBh, 13, 18, 5.2 ayonijānāṃ dāntānāṃ dharmajñānāṃ suvarcasām //
Rāmāyaṇa
Rām, Bā, 65, 15.2 vīryaśulketi me kanyā sthāpiteyam ayonijā //
Rām, Bā, 65, 27.2 sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham //
Rām, Ay, 110, 36.1 ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan /
Rām, Utt, 17, 27.2 tena hyayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā //
Vaiśeṣikasūtra
VaiśSū, 4, 2, 9.0 santyayonijā vedaliṅgācceti //
Liṅgapurāṇa
LiPur, 1, 5, 16.1 svāyambhuvāttu vai rājñī śatarūpā tvayonijā /
LiPur, 1, 70, 273.1 lebhe sa puruṣaḥ patnīṃ śatarūpām ayonijām /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 2, 6, 1.0 śalabhādiśarīrākhyāt kāryaviśeṣān manyāmahe santyayonijāni //
VaiSūVṛ zu VaiśSū, 4, 2, 7, 1.0 aṅgārebhyo jāto'ṅgirāḥ ityevamādisamākhyābhāvān manyāmahe santyayonijāni //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 1.0 candramā manaso jātaḥ ityādikācca vedaliṅgāt santyayonijāḥ śarīraviśeṣāḥ //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 2.0 evaṃ jalādiśarīramayonijameva //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 3.0 pārthivaṃ tu yonijamayonijaṃ ca //
Bhāratamañjarī
BhāMañj, 13, 142.1 ayonijaśca māṃdhātā sa sarvavijayī nṛpaḥ /
Kālikāpurāṇa
KālPur, 56, 19.2 brahmā māṃ pātu vadane padmayonir ayonijaḥ //
Skandapurāṇa
SkPur, 11, 34.3 tasyāpi śaṅkhalikhitau smṛtau putrāv ayonijau //
SkPur, 20, 3.1 sa cāpyayonijaḥ putra ārādhya parameśvaram /
SkPur, 20, 24.2 icchāmyātmasamaṃ putraṃ mṛtyuhīnamayonijam //
SkPur, 20, 32.3 ayonijaḥ purā dattaḥ sa eṣa pratinandaya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 3.0 eṣu ca madhye kecid yāyāvarāḥ kecicchālīnāḥ kecidayonijāḥ evaṃprakārāśca sarve mīlitā boddhavyāḥ //
Haribhaktivilāsa
HBhVil, 2, 193.2 ācāryadarśitaṃ devaṃ mantramūrtim ayonijam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 2.1 aho bhagavatī puṇyā narmadeyamayonijā /
SkPur (Rkh), Revākhaṇḍa, 13, 24.1 āgacchadhvaṃ munigaṇā viśadhvaṃ māmayonijām /
SkPur (Rkh), Revākhaṇḍa, 17, 28.1 rudraprasādānmuktvā māṃ narmadāṃ cāpyayonijām /
SkPur (Rkh), Revākhaṇḍa, 19, 31.1 siddhiṃ kīrtiṃ ratiṃ brāhmīṃ kālarātrimayonijām /
SkPur (Rkh), Revākhaṇḍa, 78, 5.2 tuṣṭo 'haṃ tava viprendra yoginātha ayonija /
SkPur (Rkh), Revākhaṇḍa, 103, 82.1 ayonijā bhaviṣyāmastava putrā varānane /
SkPur (Rkh), Revākhaṇḍa, 126, 2.2 ayonijo mahādeva yathā tvaṃ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 126, 10.1 ayonijo mahādeva yathā tvaṃ parameśvara /