Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasendracintāmaṇi
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 1.0 agniṃ naro dīdhitibhir araṇyor ity annādyakāmaḥ //
Aitareyabrāhmaṇa
AB, 5, 5, 16.0 agniṃ naro dīdhitibhir araṇyor iti jātavedasyaṃ hastacyutī janayanteti jātavac caturthe 'hani caturthasyāhno rūpam //
Atharvaprāyaścittāni
AVPr, 2, 8, 11.0 atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ //
AVPr, 2, 8, 11.0 atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ //
AVPr, 3, 8, 5.0 araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
AVPr, 5, 1, 5.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti paścād gārhapatyalakṣaṇasyāraṇī nidhāya mathitvā //
AVPr, 5, 1, 15.0 teṣv alabhyamāneṣu bhasmanāraṇiṃ saṃspṛśya mathitvāvadadhyāt //
AVPr, 6, 1, 13.2 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
Atharvaveda (Paippalāda)
AVP, 12, 5, 3.1 aśvatthasyārohasya vṛkṣasyāraṇayaḥ kṛtāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 25.1 gārhapatye 'raṇī /
BaudhDhS, 3, 8, 4.1 tasminn asya sakṛtpraṇīto 'gnir araṇyor nirmanthyo vā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 40.1 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 4, 5, 6.0 athāraṇī ādatte urvaśy asi āyur asi purūravā iti //
BaudhŚS, 16, 1, 4.1 te gṛhapater araṇyoḥ saṃjānate pṛthag vā //
BaudhŚS, 16, 1, 5.1 te yadi gṛhapater araṇyoḥ saṃjānate mathitvā gārhapatyam āhavanīyam uddharanti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 3, 10.0 samitsamāropaṇopāvarohaṇam ātmany araṇyor vā //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 7.0 araṇyor agnīn samāropyate āpnānena nirhṛtya nirmanthyenāhitāgnim //
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
DrāhŚS, 9, 1, 8.0 araṇyoḥ sandhānam ālabhyopajighretpāṇī tejo 'si tejo mayi dhehīti //
DrāhŚS, 12, 1, 21.0 ādhāsyamānasyāraṇyoḥ prattayor yathārthaṃ syāt //
DrāhŚS, 12, 2, 1.0 manthiṣyatsv araṇī ālabhyāraṇyor iti gāyet //
DrāhŚS, 12, 2, 1.0 manthiṣyatsv araṇī ālabhyāraṇyor iti gāyet //
Gopathabrāhmaṇa
GB, 2, 4, 9, 19.0 ayaṃ te yonir ity araṇyor agniṃ samāropayet //
GB, 2, 4, 9, 20.0 tad āhur yad araṇyoḥ samārūḍho naśyed ud asyāgniḥ sīdet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.5 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
HirGS, 1, 26, 17.1 yadi prayāyād vyākhyātam ātmannaraṇyor vā samāropaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 1, 5.0 araṇyor evāsya tarhi prāṇā bhavanti //
JB, 1, 61, 6.0 ulmukād evāpacchidyāraṇyor abhivimanthet //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
Jaiminīyaśrautasūtra
JaimŚS, 23, 2.0 yajñopavītaṃ kṛtvāpa ācamyottareṇa vihāradeśaṃ parītyāpareṇa gārhapatyāyatanaṃ prāṅmukhas tiṣṭhann araṇyor nihito jātaveda iti //
JaimŚS, 23, 3.0 araṇyoḥ saṃdhīyamānayor ghṛtācer āṅgirasasya sāma gāyati //
Kauśikasūtra
KauśS, 5, 4, 11.0 ayaṃ te yonir ity araṇyor agniṃ samāropayati //
KauśS, 9, 4, 35.1 yady udvāyād bhasmanāraṇiṃ saṃspṛśya tūṣṇīṃ mathitvoddīpya //
KauśS, 13, 41, 4.1 araṇī pratāpya sthaṇḍilaṃ parimṛjya //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 25.0 atha yad araṇyor agnīnt samāropayate //
KauṣB, 2, 4, 26.0 devaratho vā araṇī //
Kaṭhopaniṣad
KaṭhUp, 4, 8.1 araṇyor nihito jātavedā garbha iva subhṛto garbhiṇībhiḥ /
Kātyāyanaśrautasūtra
KātyŚS, 21, 1, 18.0 grāme vā vivatsann araṇyoḥ //
Kāṭhakasaṃhitā
KS, 8, 10, 22.0 tasyāraṇī ādāyāgniṃ mathitvādhatta //
KS, 8, 10, 24.0 yad ārohasyāraṇī bhavataḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 44.0 yadi na tādṛśāni vāvakṣāṇāni syur bhasmanāraṇī saṃspṛśya manthitavyaḥ //
MS, 3, 6, 9, 61.0 araṇibhyāṃ saha tarati //
Mānavagṛhyasūtra
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 17, 2.1 araṇibhyām agniṃ mathitvā tasminn āyuṣyahomāñjuhoti //
MānGS, 2, 1, 4.0 vāgyatāvaraṇipāṇī jāgṛtaḥ //
MānGS, 2, 1, 16.0 araṇibhyām agniṃ mathitvā hiraṇyaśakalaṃ ca nyupya prāgudayād upasthakṛto bhūriti jvalantamādadhāti //
MānGS, 2, 18, 2.22 hiraṇyayī araṇī yaṃ nirmanthato aśvinā /
Pāraskaragṛhyasūtra
PārGS, 1, 2, 5.0 araṇipradānameke //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 6, 5.0 anyasya gatvā kṛcchraṃ carann araṇyor ity etat //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 9.7 tasminn upavyuṣam araṇī niṣṭapet /
TB, 2, 2, 1, 6.1 agnim ādadhāno daśahotrāraṇim avadadhyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
VaikhGS, 3, 14, 13.0 tam adbhir abhyukṣya tilade 'vapadyasveti satilam akṣataṃ mūrdhnyādhāyaupāsanamaraṇyāṃ nirharati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
Vaitānasūtra
VaitS, 3, 14, 14.1 ayaṃ te yonir ity araṇyor agniṃ samāropyamāṇam anumantrayate /
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 15.1 araṇipāṇir yajamāno jāgarti //
VārŚS, 1, 4, 1, 17.1 upavyuṣam araṇī niṣṭapati //
VārŚS, 1, 4, 1, 18.1 ayaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati /
VārŚS, 1, 4, 1, 19.3 te mā prajāte prajanayiṣyataḥ prajayā paśubhir brahmavarcasenety araṇī abhimantrya yajamānāya prayacchati //
VārŚS, 1, 4, 2, 10.1 ito yajña iti gārhapatyalakṣaṇe 'raṇī ādhāyāraṇisaṃbhāram abhimantritaṃ yena rute 'raṇigānitarayor daśahotrāraṇī samavadadhāti //
VārŚS, 1, 4, 2, 10.1 ito yajña iti gārhapatyalakṣaṇe 'raṇī ādhāyāraṇisaṃbhāram abhimantritaṃ yena rute 'raṇigānitarayor daśahotrāraṇī samavadadhāti //
VārŚS, 1, 4, 2, 10.1 ito yajña iti gārhapatyalakṣaṇe 'raṇī ādhāyāraṇisaṃbhāram abhimantritaṃ yena rute 'raṇigānitarayor daśahotrāraṇī samavadadhāti //
VārŚS, 1, 4, 3, 24.1 araṇyor nihito jātavedā ity etasyāṃ sāma gāyeti brūyād araṇyor nihitayoḥ //
VārŚS, 1, 4, 3, 24.1 araṇyor nihito jātavedā ity etasyāṃ sāma gāyeti brūyād araṇyor nihitayoḥ //
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ //
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 1, 5, 4, 44.1 yady araṇyor nāśam āśaṅketa sakṣehi yā te yajñiyā tanūs tayehy ārohety ātmani vihāraṃ samāropayati //
VārŚS, 2, 2, 2, 2.3 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
VārŚS, 3, 2, 1, 50.1 māhendrasya stotram upākariṣyann araṇiśakalam udgātre prayacchati //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 9.1 upary agnāv araṇī dhārayañ japaty ayaṃ te yonir ṛtviya iti //
ĀpŚS, 6, 28, 13.1 araṇyor vopāvarohya manthet //
ĀpŚS, 6, 28, 14.1 yad araṇyoḥ samārūḍhaḥ syān nirvartamāna etaṃ mantraṃ japet //
ĀpŚS, 7, 12, 13.1 urvaśy asīty adharāraṇim ādatte /
ĀpŚS, 7, 12, 13.2 purūravā ity uttarāraṇim //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 13.0 araṇī ūrvoḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 11.1 athāraṇī pāṇau kṛtvā /
ŚBM, 4, 6, 8, 3.2 te yady agniṃ ceṣyamāṇā bhavanty araṇiṣv evāgnīnt samārohyopasamāyanti /
ŚBM, 4, 6, 8, 4.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 5.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 8.2 araṇiṣv evāgnīnt samārohyopasamāyanti yatra prājāpatyena paśunā yakṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 9.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 10.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 13.2 gṛhapater evāraṇyoḥ saṃvadante /
ŚBM, 4, 6, 8, 14.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 15.1 atha yad ahar eṣāṃ dīkṣā samaiti gṛhapater evāraṇyoḥ saṃvadante /
ŚBM, 5, 3, 1, 1.1 araṇyoragnī samārohya /
ŚBM, 6, 6, 4, 13.2 araṇī vāva sa gacchaty araṇibhyāṃ hi sa āhṛto bhavaty araṇibhyām evainam mathitvopasamādhāya prāyaścittī karoti //
ŚBM, 6, 6, 4, 13.2 araṇī vāva sa gacchaty araṇibhyāṃ hi sa āhṛto bhavaty araṇibhyām evainam mathitvopasamādhāya prāyaścittī karoti //
ŚBM, 6, 6, 4, 13.2 araṇī vāva sa gacchaty araṇibhyāṃ hi sa āhṛto bhavaty araṇibhyām evainam mathitvopasamādhāya prāyaścittī karoti //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 1, 1.0 atha pravatsyann ātmann araṇyoḥ samidhi vāgniṃ samārohayati //
ŚāṅkhGS, 5, 1, 3.0 ayaṃ te yonir iti vāraṇī pratitapati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 4.0 agniṃ naro dīdhitibhiraraṇyor ityetat pañcaviṃśatyṛcam upasaṃśaṃsati //
Ṛgveda
ṚV, 1, 127, 4.1 dṛᄆhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase /
ṚV, 1, 129, 5.1 ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhir araṇibhir notibhir ugrābhir ugrotibhiḥ /
ṚV, 3, 29, 2.1 araṇyor nihito jātavedā garbha iva sudhito garbhiṇīṣu /
ṚV, 7, 1, 1.1 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
Mahābhārata
MBh, 1, 68, 69.9 sa māraṇim ivādāya svam āśramam upāgamat /
MBh, 1, 74, 12.6 mama mathnāti hṛdayam agnikāma ivāraṇim /
MBh, 1, 124, 33.1 viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ /
MBh, 1, 165, 20.5 agnihotrī ca gauḥ patnī prajāraṇir anuttamā //
MBh, 1, 171, 2.2 anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim //
MBh, 2, 61, 27.2 tajjastasya vināśāya yathāgnir araṇiprajaḥ //
MBh, 3, 34, 28.2 prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā //
MBh, 12, 47, 18.2 bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ //
MBh, 12, 258, 24.2 asya me jananī hetuḥ pāvakasya yathāraṇiḥ /
MBh, 12, 258, 24.3 mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ //
Rāmāyaṇa
Rām, Ay, 27, 22.2 cirasaṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ //
Rām, Ay, 96, 23.2 bhṛśaṃ manasi vaidehi vyasanāraṇisambhavaḥ //
Saundarānanda
SaundĀ, 2, 57.1 devyāmapi yavīyasyāmaraṇyāmiva pāvakaḥ /
SaundĀ, 7, 12.1 sa tatra bhāryāraṇisaṃbhavena vitarkadhūmena tamaḥśikhena /
SaundĀ, 12, 34.2 mathnīyānnāraṇiṃ kaścit tadbhāve sati mathyate //
SaundĀ, 16, 97.2 prasaktaṃ vyāmathnan jvalanamaraṇibhyāṃ janayati /
Śvetāśvataropaniṣad
ŚvetU, 1, 14.1 svadeham araṇiṃ kṛtvā praṇavaṃ cottarāraṇiṃ /
Amarakośa
AKośa, 2, 424.2 yūpāgraṃ tarma nirmanthyadāruṇi tvaraṇirdvayoḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 1.4 garbhaḥ sampadyate yuktivaśād agnirivāraṇau //
AHS, Utt., 15, 4.2 araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ //
Harivaṃśa
HV, 13, 45.3 vyāsād araṇyāṃ sambhūto vidhūmo 'gnir iva jvalan //
HV, 30, 16.1 nābhyaraṇyāṃ samutpannaṃ yasya paitāmahaṃ gṛham /
Kumārasaṃbhava
KumSaṃ, 6, 28.2 utpattaye havirbhoktur yajamāna ivāraṇim //
Kūrmapurāṇa
KūPur, 1, 11, 87.2 anādyanantavibhavā parārthā puruṣāraṇiḥ //
KūPur, 1, 11, 170.1 bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ /
KūPur, 1, 11, 257.1 atha sā tasya vacanaṃ niśamya jagato 'raṇiḥ /
Liṅgapurāṇa
LiPur, 1, 5, 24.1 upayeme bhṛgurdhīmān khyātiṃ tāṃ bhārgavāraṇim /
LiPur, 1, 63, 85.1 dvaipāyano hyaraṇyāṃ vai śukam utpādayatsutam /
LiPur, 1, 64, 47.2 agniṃ yathāraṇiḥ patnī śakteḥ sākṣātparāśaram //
LiPur, 1, 106, 10.1 atha sā tasya vacanaṃ niśamya jagato'raṇiḥ /
Matsyapurāṇa
MPur, 51, 33.1 mathito yastvaraṇyāṃ tu so'gnirāpa samindhanam /
MPur, 154, 52.2 tasyāḥ sakāśādyaḥ śarvastvaraṇyāṃ pāvako yathā //
MPur, 154, 96.2 brāhme muhūrte subhage vyasūyata guhāraṇim //
MPur, 175, 48.2 mamanthaikena darbheṇa sutasya prabhavāraṇim //
Suśrutasaṃhitā
Su, Utt., 6, 12.1 netramutpāṭyata iva mathyate 'raṇivacca yat /
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 41.3 tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ //
ViPur, 4, 6, 88.1 evam eva svapuram abhigamyāraṇiṃ cakāra //
ViPur, 5, 2, 9.1 phalagarbhā tvam evejyā vahnigarbhā tathāraṇiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 43.2 vidhema cāsyai namasā saha tvayā yasyāṃ svatejo 'gnim ivāraṇāv adhāḥ //
BhāgPur, 3, 27, 23.2 tirobhavitrī śanakair agner yonir ivāraṇiḥ //
BhāgPur, 4, 16, 11.2 naivābhibhavituṃ śakyo venāraṇyutthito 'nalaḥ //
BhāgPur, 11, 10, 12.1 ācāryo 'raṇir ādyaḥ syād antevāsy uttarāraṇiḥ /
Bhāratamañjarī
BhāMañj, 1, 1306.1 subhadrāṃ tatra pūrṇenduvadanāṃ madanāraṇim /
Garuḍapurāṇa
GarPur, 1, 107, 33.2 śamīṃ śiśre viniḥkṣipya araṇiṃ vṛṣaṇe kṣipet //
Rasendracintāmaṇi
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
Skandapurāṇa
SkPur, 10, 23.3 uvācedaṃ susaṃrabdhā vacanaṃ vacanāraṇiḥ //
SkPur, 12, 8.2 bhagavannasvatantrāsmi pitā me 'styaraṇī tathā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 7.0 iti sampradāyasthityā vamanagrāsasaktatadubhayavisargāraṇicitiśaktiparāmarśamukhena nityaṃ praṇayam anatikrāmato bhagavatprārthanāparasya yoganidrārūḍhasya sphuṭataram anācchāditarūpatayā madhye sauṣumnadhāmani sthito dhātā svapne 'pyabhīṣṭān evāṇavaśāktaśāmbhavasamāveśādīn anyān api samāveśābhyāsarasonmṛṣṭamatimukurasya jijñāsitān arthān avaśyaṃ prakaṭīkaroti nāsya yoginaḥ svapnasuṣuptayor vyāmoho bhavatītyarthaḥ //
Tantrāloka
TĀ, 5, 22.2 taddhyānāraṇisaṃkṣobhānmahābhairavahavyabhuk //
Sātvatatantra
SātT, 2, 9.1 yajñe sa eva rucinā manuputriputra āhūtisūtir asurāraṇivahnikalpaḥ /
SātT, 2, 63.2 vyāsād bhaviṣyati [... au2 Zeichenjh] bhagavān araṇyāṃ yogī janān prati gadiṣyati vedasāram //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 17, 3.0 ayaṃ te yonir iti vāraṇī pratitapati //
ŚāṅkhŚS, 2, 17, 8.3 ity ātmano 'raṇyor upāvarohya manthanam //
ŚāṅkhŚS, 4, 14, 31.0 upasthe 'raṇī //