Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa

Mahābhārata
MBh, 1, 124, 33.1 viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ /
MBh, 1, 165, 20.5 agnihotrī ca gauḥ patnī prajāraṇir anuttamā //
MBh, 3, 34, 28.2 prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā //
MBh, 12, 47, 18.2 bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ //
MBh, 12, 258, 24.2 asya me jananī hetuḥ pāvakasya yathāraṇiḥ /
MBh, 12, 258, 24.3 mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ //
Rāmāyaṇa
Rām, Ay, 27, 22.2 cirasaṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ //
Amarakośa
AKośa, 2, 424.2 yūpāgraṃ tarma nirmanthyadāruṇi tvaraṇirdvayoḥ //
Kūrmapurāṇa
KūPur, 1, 11, 87.2 anādyanantavibhavā parārthā puruṣāraṇiḥ //
KūPur, 1, 11, 170.1 bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ /
KūPur, 1, 11, 257.1 atha sā tasya vacanaṃ niśamya jagato 'raṇiḥ /
Liṅgapurāṇa
LiPur, 1, 64, 47.2 agniṃ yathāraṇiḥ patnī śakteḥ sākṣātparāśaram //
LiPur, 1, 106, 10.1 atha sā tasya vacanaṃ niśamya jagato'raṇiḥ /
Viṣṇupurāṇa
ViPur, 5, 2, 9.1 phalagarbhā tvam evejyā vahnigarbhā tathāraṇiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 27, 23.2 tirobhavitrī śanakair agner yonir ivāraṇiḥ //
BhāgPur, 11, 10, 12.1 ācāryo 'raṇir ādyaḥ syād antevāsy uttarāraṇiḥ /
Skandapurāṇa
SkPur, 10, 23.3 uvācedaṃ susaṃrabdhā vacanaṃ vacanāraṇiḥ //