Occurrences

Atharvaprāyaścittāni
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Mahābhārata
Saundarānanda
Śvetāśvataropaniṣad
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Atharvaprāyaścittāni
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
AVPr, 5, 1, 15.0 teṣv alabhyamāneṣu bhasmanāraṇiṃ saṃspṛśya mathitvāvadadhyāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
Kauśikasūtra
KauśS, 9, 4, 35.1 yady udvāyād bhasmanāraṇiṃ saṃspṛśya tūṣṇīṃ mathitvoddīpya //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 6.1 agnim ādadhāno daśahotrāraṇim avadadhyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
Āpastambaśrautasūtra
ĀpŚS, 7, 12, 13.1 urvaśy asīty adharāraṇim ādatte /
ĀpŚS, 7, 12, 13.2 purūravā ity uttarāraṇim //
Mahābhārata
MBh, 1, 68, 69.9 sa māraṇim ivādāya svam āśramam upāgamat /
MBh, 1, 74, 12.6 mama mathnāti hṛdayam agnikāma ivāraṇim /
MBh, 1, 171, 2.2 anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim //
Saundarānanda
SaundĀ, 12, 34.2 mathnīyānnāraṇiṃ kaścit tadbhāve sati mathyate //
Śvetāśvataropaniṣad
ŚvetU, 1, 14.1 svadeham araṇiṃ kṛtvā praṇavaṃ cottarāraṇiṃ /
Kumārasaṃbhava
KumSaṃ, 6, 28.2 utpattaye havirbhoktur yajamāna ivāraṇim //
Liṅgapurāṇa
LiPur, 1, 5, 24.1 upayeme bhṛgurdhīmān khyātiṃ tāṃ bhārgavāraṇim /
Matsyapurāṇa
MPur, 154, 96.2 brāhme muhūrte subhage vyasūyata guhāraṇim //
MPur, 175, 48.2 mamanthaikena darbheṇa sutasya prabhavāraṇim //
Viṣṇupurāṇa
ViPur, 4, 6, 88.1 evam eva svapuram abhigamyāraṇiṃ cakāra //
Bhāratamañjarī
BhāMañj, 1, 1306.1 subhadrāṃ tatra pūrṇenduvadanāṃ madanāraṇim /
Garuḍapurāṇa
GarPur, 1, 107, 33.2 śamīṃ śiśre viniḥkṣipya araṇiṃ vṛṣaṇe kṣipet //