Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Vetālapañcaviṃśatikā
Ānandakanda
Śivapurāṇa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 5, 23, 9.0 yam brāhmaṇam anūcānaṃ yaśo narcched iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṝn vyācakṣīta //
AB, 6, 23, 11.0 dīrghāraṇyāni ha vai bhavanti yatra bahvībhiḥ stomo 'tiśasyate //
AB, 7, 14, 9.0 sa ha nety uktvā dhanur ādāyāraṇyam apātasthau sa saṃvatsaram araṇye cacāra //
AB, 7, 14, 9.0 sa ha nety uktvā dhanur ādāyāraṇyam apātasthau sa saṃvatsaram araṇye cacāra //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 6.0 caraiveti vai mā brāhmaṇo 'vocad iti ha ṣaṣṭhaṃ saṃvatsaram araṇye cacāra so 'jīgartaṃ sauyavasim ṛṣim aśanāyāparītam araṇya upeyāya //
AB, 7, 15, 6.0 caraiveti vai mā brāhmaṇo 'vocad iti ha ṣaṣṭhaṃ saṃvatsaram araṇye cacāra so 'jīgartaṃ sauyavasim ṛṣim aśanāyāparītam araṇya upeyāya //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
Atharvaprāyaścittāni
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
Atharvaveda (Paippalāda)
AVP, 1, 99, 3.2 mṛgāyāraṇye tiṣṭhate kṣetriyāyākaraṃ namaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 4, 5.2 araṇyād anya ābhṛtaḥ kṛṣyā anyo rasebhyaḥ //
AVŚ, 12, 1, 11.1 girayas te parvatā himavanto 'raṇyaṃ te pṛthivi syonam astu /
AVŚ, 12, 1, 56.1 ye grāmā yad araṇyaṃ yāḥ sabhā adhi bhūmyām /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 19.1 sadāraṇyāt samidha āhṛtyādadhyāt //
BaudhDhS, 2, 1, 3.1 kapālī khaṭvāṅgī gardabhacarmavāsā araṇyaniketanaḥ śmaśāne dhvajaṃ śavaśiraḥ kṛtvā kuṭīṃ kārayet /
BaudhDhS, 2, 11, 17.1 araṇyaṃ gatvā //
BaudhDhS, 2, 13, 8.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
BaudhDhS, 2, 18, 13.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 24.1 nāraṇye //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 7, 4.1 araṇye 'gnim upasamādhāya saṃparistīryā praṇītābhyaḥ kṛtvā barhir ādāya gām upākaroti īśānāya tvā juṣṭām upākaromi iti //
BaudhGS, 2, 11, 60.1 api vāraṇye 'gninā kakṣam upoṣed eṣām ekāṣṭaketi //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 11, 1.3 etad vai paramaṃ tapo yaṃ pretam araṇyaṃ haranti /
BĀU, 6, 2, 15.1 te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti /
Chāndogyopaniṣad
ChU, 5, 10, 1.2 ye ceme 'raṇye śraddhā tapa ity upāsate /
ChU, 8, 5, 3.3 atha yad araṇyāyanam ity ācakṣate brahmacaryam eva tat /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 35.2 na hyaraṇye geyānāṃ gānaṃ grāme vidyata iti //
DrāhŚS, 14, 4, 2.0 tasmin saṃcita ukhyām āsandīṃ nairṛtīśceṣṭakā araṇyaṃ hriyamāṇā anugacchet //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 26.0 ānaḍuhe gomaye keśān kṛtvāraṇyaṃ hṛtvā nikhananti //
GobhGS, 3, 2, 38.0 api vāraṇye tiṣṭhed āstamayāt //
GobhGS, 3, 2, 39.0 śvo bhūte 'raṇye 'gnim upasamādhāya vyāhṛtibhir hutvāthainam avekṣayet //
GobhGS, 4, 1, 21.0 api vāraṇye kakṣam upadhāya brūyād eṣā me 'ṣṭaketi //
GobhGS, 4, 5, 14.0 araṇye prapadaṃ prayuñjīta darbheṣv āsīnaḥ //
Gopathabrāhmaṇa
GB, 1, 4, 23, 17.0 tāni ha vā etāni yajñāraṇyāni yajñakṛntatrāṇi //
GB, 1, 4, 23, 18.0 teṣāṃ śataṃ śataṃ rathānānyantaraṃ tad yathāraṇyāny ārūḍhā aśanāpipāse te pāpmānaṃ tṛṃhatī pariplavete //
GB, 1, 5, 25, 14.1 yāṃś ca grāme yāṃś cāraṇye japanti mantrān nānārthān bahudhā janāsaḥ /
GB, 2, 4, 10, 7.0 atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇāś caranti tasmāddhedaṃ pratyañci dīrghāraṇyāni bhavanti //
Jaiminigṛhyasūtra
JaimGS, 1, 16, 5.0 araṇyāt samidham āhṛtyādadhyāt //
JaimGS, 1, 17, 14.0 araṇyaṃ gatvā śaivalamiśrāṇām apāṃ kāṃsaṃ pūrayitvā tam upaveśya samanuparigṛhya nimīlitaṃ tisra stotriyā upagāyet sapurīṣāḥ //
JaimGS, 1, 17, 18.0 śvo bhūte 'raṇyaṃ gatvāgnim upasamādhāya vatsam upānvānīya vāsa udveṣṭayet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 29, 2.2 tasmin ha prete keśī dārbhyo 'raṇye mṛgayāṃ cacārāpriyaṃ vininīṣamāṇaḥ //
JUB, 4, 4, 1.1 araṇyasya vatso 'si viśvanāmā viśvābhirakṣaṇo 'pām pakvo 'si varuṇasya dūto 'ntardhināma //
Jaiminīyabrāhmaṇa
JB, 1, 83, 1.0 araṇyam iva vā ete yanti ye bahiṣpavamānaṃ sarpanti //
JB, 1, 89, 12.0 yad bahiṣpavamānam araṇye stuvanti tasmād āraṇyāḥ paśavo 'raṇyaṃ sacante //
JB, 1, 89, 12.0 yad bahiṣpavamānam araṇye stuvanti tasmād āraṇyāḥ paśavo 'raṇyaṃ sacante //
JB, 1, 89, 14.0 tasmād āraṇyāḥ paśavo 'raṇyād evāraṇyam abhiprerate //
JB, 1, 89, 14.0 tasmād āraṇyāḥ paśavo 'raṇyād evāraṇyam abhiprerate //
JB, 1, 89, 19.0 atho araṇye hataṃ grāmam abhyavaharanti //
JB, 1, 112, 14.0 sāmno 'ntar araṇyaṃ nāvetyam //
JB, 1, 112, 15.0 yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra vā mīyate //
JB, 1, 112, 16.0 etaddha vai sāmno 'ntar araṇyaṃ yat prastutam anabhisvaritam ādīyate //
JB, 1, 134, 7.0 te araṇye nidhāya grāmam abhyavaitām //
JB, 1, 184, 2.0 āptyān sātena yato 'raṇye pipāsāvindat //
JB, 2, 419, 20.0 grāmāt smāraṇyaṃ meta //
Kauśikasūtra
KauśS, 1, 7, 13.0 purastāduttarato 'raṇye karmaṇāṃ prayogaḥ //
KauśS, 2, 7, 14.0 tasminn araṇye sapatnakṣayaṇīr ādadhāty aśvatthabadhakatājadbhaṅgāhvakhadiraśarāṇām //
KauśS, 3, 7, 3.0 abhi tyam iti mahāvakāśe 'raṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 4, 3, 33.0 araṇye tilaśaṇagomayaśāntājvālenāvanakṣatre 'vasiñcati //
KauśS, 6, 2, 1.0 bhrātṛvyakṣayaṇam ity araṇye sapatnakṣayaṇīr ādadhāti //
KauśS, 7, 2, 7.0 brahma jajñānaṃ bhavāśarvāv ityāsannam araṇye parvataṃ yajate //
KauśS, 7, 9, 12.1 nir durarmaṇya iti sarvasurabhicūrṇair araṇye 'pratīhāraṃ pralimpati //
KauśS, 13, 14, 2.1 araṇyasyārdham abhivrajya //
KauśS, 13, 34, 3.0 sa vṛto 'raṇyasyārdham abhivrajya tatra dvādaśarātram anuśuṣyet //
Khādiragṛhyasūtra
KhādGS, 2, 3, 31.0 araṇye keśānnikhaneyuḥ //
KhādGS, 4, 1, 7.0 araṇye prapadaṃ japedāsīnaḥ prāgagreṣu //
Kātyāyanaśrautasūtra
KātyŚS, 21, 1, 17.0 traidhātavyante samārohyātmann agnī sūryam upasthāyādbhyaḥ saṃbhṛta ity anuvākenānapekṣamāṇo 'raṇyaṃ gatvā na pratyeyāt //
Kāṭhakasaṃhitā
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 14, 7, 5.0 vāg vā eṣaikāraṇyaṃ prāviśat //
KS, 19, 11, 54.0 tasmād grāmyāḥ paśavas sāyam araṇyād grāmam āyānti //
KS, 21, 6, 33.0 āraṇyenaivāraṇyam abhi rudraṃ niravayajate //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 7, 9.0 atha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotṝn vyācakṣīta //
MS, 1, 10, 2, 4.1 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
MS, 1, 10, 20, 36.0 araṇya eva rudraṃ niravadayate //
MS, 1, 11, 6, 29.0 vāg vā eṣaikāraṇyaṃ prāviśat //
MS, 2, 1, 6, 25.0 tam araṇyaṃ parāṇīya vikśāpayet //
MS, 2, 5, 5, 14.0 neva vā eṣa grāme nāraṇye yam abhiśaṃsanti //
MS, 2, 9, 3, 34.0 araṇyānāṃ pataye namaḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 11.1 tapaḥśraddhe ye hyupavasanty araṇye śāntā vidvāṃso bhaikṣacaryāṃ carantaḥ /
Pañcaviṃśabrāhmaṇa
PB, 9, 2, 19.0 devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai //
Pāraskaragṛhyasūtra
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 2, 5, 9.0 ahiṃsann araṇyāt samidha āhṛtya tasminn agnau pūrvavad ādhāya vācaṃ visṛjate //
PārGS, 3, 8, 3.0 aupāsanamaraṇyaṃ hṛtvā vitānaṃ sādhayitvā raudraṃ paśumālabheta //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
SVidhB, 3, 3, 3.1 aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena /
SVidhB, 3, 9, 1.1 caturo māsān payobhakṣo gā anugatvāraṇye śucau deśe maṭhaṃ kṛtvā tatra praviśet /
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 4.1 so 'raṇyaṃ paretya /
Taittirīyasaṃhitā
TS, 1, 8, 3, 7.4 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
TS, 2, 1, 10, 2.5 nevaiṣa grāme nāraṇye yam ajaghnivāṃsam abhiśaṃsanti /
TS, 6, 2, 10, 68.0 tasmād araṇyam prajā upajīvanti //
TS, 6, 5, 11, 10.0 yāni parācīnāni prayujyante tāny anv āraṇyāḥ paśavo 'raṇyam apayanti //
Taittirīyāraṇyaka
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
Vaitānasūtra
VaitS, 7, 3, 14.1 saṃvatsarānte gārhapatye 'dharāraṇiṃ prahṛtyāhavanīya uttarāraṇim ayaṃ te yonir ity ātmann agniṃ saṃspṛśyāraṇyāya pravrajet //
Vasiṣṭhadharmasūtra
VasDhS, 10, 15.1 araṇyanityaḥ //
VasDhS, 10, 17.1 araṇyanityasya jitendriyasya sarvendriyaprītinivartakasya /
VasDhS, 23, 1.1 brahmacārī cet striyam upeyād araṇye catuṣpathe laukike 'gnau rakṣodaivataṃ gardabhaṃ paśum ālabhet //
VasDhS, 27, 5.1 tapas tapyati yo 'raṇye munir mūlaphalāśanaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 45.1 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
Vārāhaśrautasūtra
VārŚS, 3, 4, 5, 7.1 śādaṃ dadbhiḥ svāhāvakān dantamūlaiḥ svāheti paryāyair dyāvāpṛthivī vartobhyām ity etasya purastād araṇye 'nuvākyena gaṇena juhoti //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 14.0 sadāraṇyād edhān āhṛtyādho nidadhyāt //
ĀpDhS, 1, 9, 17.0 saṃdarśane cāraṇye //
ĀpDhS, 1, 11, 9.0 grāmāraṇyayoś ca sandhau //
ĀpDhS, 1, 11, 34.0 naktaṃ cāraṇye 'nagnāv ahiraṇye vā //
ĀpDhS, 1, 14, 31.0 araṇye ca striyam //
ĀpDhS, 1, 24, 11.0 araṇye kuṭiṃ kṛtvā vāgyataḥ śavaśiradhvajo 'rdhaśāṇīpakṣam adhonābhyuparijānv ācchādya //
ĀpDhS, 2, 9, 13.2 aṣṭau grāsā muner bhakṣaḥ ṣoḍaśāraṇyavāsinaḥ /
ĀpDhS, 2, 22, 16.0 dvaṃdvānām ekaikam ādāyetarāṇi dattvāraṇyam avatiṣṭheta //
ĀpDhS, 2, 25, 15.0 kṣemakṛd rājā yasya viṣaye grāme 'raṇye vā taskarabhayaṃ na vidyate //
ĀpDhS, 2, 28, 7.0 pramādād araṇye paśūn utsṛṣṭān dṛṣṭvā grāmam ānīya svāmibhyo 'vasṛjet //
Āpastambagṛhyasūtra
ĀpGS, 11, 22.1 evam anyasminn api sadāraṇyād edhān āhṛtya //
Āpastambaśrautasūtra
ĀpŚS, 18, 7, 11.1 yajñāraṇye pracarantīti vijñāyate //
ĀpŚS, 18, 12, 12.1 tasyāraṇye'nuvākyatṛtīyair gaṇaiḥ kapālāny upadadhāti /
ĀpŚS, 18, 12, 12.3 madhye 'raṇye'nuvākyena //
ĀpŚS, 20, 24, 16.1 traidhātavīyayodavasāya pṛthag araṇīṣv agnīn samāropyottaranārāyaṇenādityam upasthāyāraṇyam avatiṣṭheta //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 2.0 sa yadgrāmyaiḥ saṃsthāpayet samadhvānaḥ krāmeyuḥ samantikaṃ grāmayorgrāmāntau syātāṃ narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran yad āraṇyair vyadhvānaḥ krāmeyur vidūraṃ grāmayor grāmāntau syātām ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyeran //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 4, 4.0 grāmyaiḥ saṃsthāpayati vi pitāputrāvavasyataḥ samadhvānaḥ krāmanti samantikaṃ grāmayorgrāmāntau bhavato narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinyastaskarā araṇyeṣvājāyante //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 7, 10.0 eṣa vai dīrgho nāma yajñaḥ yatraitena yajñena yajanta ā dīrghāraṇyaṃ jāyate //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 9, 1.0 araṇye samitpāṇiḥ saṃdhyām āste nityaṃ vāgyata uttarāparābhimukho 'nvaṣṭamadeśam ā nakṣatrāṇāṃ darśanāt //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
ŚāṅkhGS, 3, 5, 1.0 śagmaṃ śagmaṃ śivaṃ śivaṃ kṣemāya vaḥ śāntyai prapadye 'bhayaṃ no astu grāmo māraṇyāya paridadātu viśvāya mā paridehīti grāmān niṣkrāman //
ŚāṅkhGS, 3, 5, 2.0 araṇyaṃ mā grāmāya paridadātu maha viśvāya mā paridehīti grāmaṃ praviśann ariktaḥ //
ŚāṅkhGS, 3, 14, 5.0 api vāraṇye kakṣam apādahed eṣā me 'ṣṭaketi //
ŚāṅkhGS, 4, 7, 23.0 grāmāraṇye //
Ṛgveda
ṚV, 1, 163, 11.2 tava śṛṅgāṇi viṣṭhitā purutrāraṇyeṣu jarbhurāṇā caranti //
ṚV, 6, 24, 10.2 amā cainam araṇye pāhi riṣo madema śatahimāḥ suvīrāḥ //
Ṛgvidhāna
ṚgVidh, 1, 11, 3.1 araṇye codite sūrye diśaṃ prāpyāparājitām /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 19.1 gauramṛgo ha sma bhūtvāvaskandyāraṇyād rājānaṃ pibati //
Arthaśāstra
ArthaŚ, 1, 3, 12.1 parivrājakasya jitendriyatvam anārambho niṣkiṃcanatvaṃ saṅgatyāgo bhaikṣavratam anekatrāraṇye ca vāso bāhyābhyantaraṃ ca śaucam //
ArthaŚ, 1, 18, 5.1 tathāpyatuṣyantam anyasmin putre dāreṣu vā snihyantam araṇyāyāpṛccheta //
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 2, 1, 6.1 teṣām antarāṇi vāgurikaśabarapulindacaṇḍālāraṇyacarā rakṣeyuḥ //
ArthaŚ, 2, 2, 2.1 pradiṣṭābhayasthāvarajaṅgamāni ca brahmasomāraṇyāni tapasvibhyo gorutaparāṇi prayacchet //
ArthaŚ, 4, 3, 22.1 teṣāṃ grahaṇahiṃsāyāṃ dvādaśapaṇo daṇḍaḥ śunām anigrahe cānyatrāraṇyacarebhyaḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 4, 12, 36.1 paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ pretabhāvotsṛṣṭāṃ vā parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta //
ArthaŚ, 10, 2, 1.1 grāmāraṇyānām adhvani niveśān yavasendhanodakavaśena parisaṃkhyāya sthānāsanagamanakālaṃ ca yātrāṃ yāyāt //
Aṣṭasāhasrikā
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 49.0 indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇām ānuk //
Aṣṭādhyāyī, 4, 2, 129.0 araṇyān manuṣye //
Buddhacarita
BCar, 5, 31.2 taruṇasya manaścalatyaraṇyād anabhijñasya viśeṣato viveke //
BCar, 6, 36.2 tvāmaraṇye parityajya sumantra iva rāghavam //
BCar, 9, 43.1 varaṃ hi bhuktāni tṛṇānyaraṇye toṣaṃ paraṃ ratnamivopagṛhya /
Mahābhārata
MBh, 1, 1, 2.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre //
MBh, 1, 1, 4.1 tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ /
MBh, 1, 1, 4.5 tasya tad vacanaṃ śrutvā naimiṣāraṇyavāsinaḥ /
MBh, 1, 1, 63.51 sambhavaskandhavistāraḥ sabhāraṇyaviṭaṅkavān /
MBh, 1, 1, 68.2 araṇye mṛgayāśīlo nyavasat sajanas tadā //
MBh, 1, 1, 71.2 medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca //
MBh, 1, 2, 71.1 kathitaṃ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu /
MBh, 1, 3, 51.1 sa kadācid araṇye kṣudhārto 'rkapatrāṇyabhakṣayat //
MBh, 1, 3, 54.1 sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre /
MBh, 1, 4, 1.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre ṛṣīn abhyāgatān upatasthe //
MBh, 1, 13, 6.3 kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ //
MBh, 1, 32, 3.2 gokarṇe puṣkarāraṇye tathā himavatastaṭe //
MBh, 1, 42, 10.2 tadāraṇyaṃ sa gatvoccaiścukrośa bhṛśaduḥkhitaḥ /
MBh, 1, 42, 10.3 sa tvaraṇyagataḥ prājñaḥ pitṝṇāṃ hitakāmyayā /
MBh, 1, 42, 17.2 pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ //
MBh, 1, 45, 23.2 kṣudhitaḥ sa mahāraṇye dadarśa munim antike //
MBh, 1, 57, 68.46 ṛṣayo 'bhyāgamaṃstatra naimiṣāraṇyavāsinaḥ /
MBh, 1, 63, 20.2 loḍyamānaṃ mahāraṇyaṃ tatyajuśca mahāmṛgāḥ //
MBh, 1, 66, 12.8 nirjane vipine 'raṇye śakuntaiḥ parivāritām /
MBh, 1, 86, 4.2 tādṛṅ muniḥ siddhim upaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MBh, 1, 86, 6.2 tām eva rātriṃ prayateta vidvān araṇyasaṃstho bhavituṃ yatātmā //
MBh, 1, 86, 7.2 araṇyavāsī sukṛte dadhāti vimucyāraṇye svaśarīradhātūn //
MBh, 1, 86, 7.2 araṇyavāsī sukṛte dadhāti vimucyāraṇye svaśarīradhātūn //
MBh, 1, 86, 9.2 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ /
MBh, 1, 86, 9.3 grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MBh, 1, 86, 10.2 kathaṃsvid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ /
MBh, 1, 86, 10.3 grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ //
MBh, 1, 86, 11.3 tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ //
MBh, 1, 86, 13.2 tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ //
MBh, 1, 86, 17.10 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
MBh, 1, 92, 24.31 sa vaneṣu vāraṇyeṣu śailaprasravaṇeṣu ca //
MBh, 1, 93, 10.1 sā tasmiṃstāpasāraṇye vasantī munisevite /
MBh, 1, 106, 7.2 araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ //
MBh, 1, 109, 5.2 rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite /
MBh, 1, 109, 24.3 vasamānam araṇyeṣu nityaṃ śamaparāyaṇam //
MBh, 1, 114, 2.5 tasmin bahumṛge 'raṇye śataśṛṅge nagottame /
MBh, 1, 120, 14.2 kaścit senācaro 'raṇye mithunaṃ tad apaśyata //
MBh, 1, 123, 12.2 araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahīmayam //
MBh, 1, 143, 26.1 devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu /
MBh, 1, 160, 34.2 kathaṃ ca nirjane 'raṇye carasyekā śucismite //
MBh, 1, 160, 38.2 kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃcana //
MBh, 1, 173, 7.1 araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame /
MBh, 1, 173, 8.2 araṇyaṃ ghorasaṃnādaṃ śāpagrastaḥ paribhraman //
MBh, 1, 189, 1.2 purā vai naimiṣāraṇye devāḥ satram upāsate /
MBh, 1, 207, 6.2 nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati //
MBh, 1, 208, 14.2 apsarāsmi mahābāho devāraṇyavicāriṇī /
MBh, 1, 213, 12.41 tam atītya mahābāhur devāraṇyam apaśyata /
MBh, 1, 213, 12.42 pūjayāmāsur āyāntaṃ devāraṇyamaharṣayaḥ /
MBh, 2, 29, 7.2 punaśca parivṛtyātha puṣkarāraṇyavāsinaḥ //
MBh, 2, 66, 18.2 praviśema mahāraṇyam ajinaiḥ prativāsitāḥ //
MBh, 2, 67, 9.2 praviśema mahāraṇyaṃ rauravājinavāsasaḥ //
MBh, 2, 68, 11.1 sūkṣmān prāvārān ajināni coditān dṛṣṭvāraṇye nirdhanān apratiṣṭhān /
MBh, 2, 69, 5.2 āryā pṛthā rājaputrī nāraṇyaṃ gantum arhati /
MBh, 3, 13, 85.2 abhyagacchan mahāraṇyaṃ hiḍimbavanam antikāt //
MBh, 3, 25, 2.2 samīkṣadhvaṃ mahāraṇye deśaṃ bahumṛgadvijam //
MBh, 3, 27, 1.3 anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata //
MBh, 3, 31, 15.1 asminn api mahāraṇye vijane dasyusevite /
MBh, 3, 34, 24.2 rakṣate bhṛtako 'raṇyaṃ yathā syāt tādṛg eva saḥ //
MBh, 3, 61, 19.2 araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi //
MBh, 3, 61, 24.1 mahārāja mahāraṇye mām ihaikākinīṃ satīm /
MBh, 3, 61, 27.2 kaccid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ //
MBh, 3, 61, 30.1 araṇyarāḍ ayaṃ śrīmāṃś caturdaṃṣṭro mahāhanuḥ /
MBh, 3, 61, 34.1 śrutvāraṇye vilapitaṃ mamaiṣa mṛgarāṭ svayam /
MBh, 3, 61, 36.2 asyāraṇyasya mahataḥ ketubhūtam ivocchritam //
MBh, 3, 61, 57.2 tāpasāraṇyam atulaṃ divyakānanadarśanam //
MBh, 3, 61, 69.1 asyāraṇyasya mahatī devatā vā mahībhṛtaḥ /
MBh, 3, 61, 70.1 sābravīt tān ṛṣīn nāham araṇyasyāsya devatā /
MBh, 3, 61, 80.2 palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ //
MBh, 3, 61, 86.1 evaṃ vilapatīm ekām araṇye bhīmanandinīm /
MBh, 3, 61, 101.2 vyasanenārditaṃ vīram araṇyam idam āgatam //
MBh, 3, 62, 12.2 yo 'pi me nirjane 'raṇye samprāpto 'yaṃ janārṇavaḥ /
MBh, 3, 78, 8.2 ramase 'smin mahāraṇye dharmam evānucintayan //
MBh, 3, 80, 49.1 apyekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ /
MBh, 3, 83, 38.1 daṇḍakāraṇyam āsādya mahārāja upaspṛśet /
MBh, 3, 83, 43.1 tuṅgakāraṇyam āsādya brahmacārī jitendriyaḥ /
MBh, 3, 83, 50.1 tad araṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama /
MBh, 3, 86, 8.2 tāpasānām araṇyāni kīrtitāni yathāśruti //
MBh, 3, 93, 1.3 krameṇa pṛthivīpāla naimiṣāraṇyam āgatāḥ //
MBh, 3, 120, 4.2 vasatyaraṇye saha sodarīyaistrailokyanāthān adhigamya nāthān //
MBh, 3, 125, 10.2 sukanyayā sahāraṇye vijahārānuraktayā //
MBh, 3, 139, 5.2 carantaṃ gahane 'raṇye mene sa pitaraṃ mṛgam //
MBh, 3, 147, 29.2 sadhanur dhanvināṃ śreṣṭho daṇḍakāraṇyam āśritaḥ //
MBh, 3, 150, 22.2 yācyamāna ivāraṇye drumair mārutakampitaiḥ //
MBh, 3, 155, 37.2 viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam //
MBh, 3, 170, 59.2 śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram //
MBh, 3, 182, 4.1 caramāṇas tu so 'raṇye tṛṇavīrutsamāvṛte /
MBh, 3, 182, 4.3 sa tena nihato 'raṇye manyamānena vai mṛgam //
MBh, 3, 183, 3.2 araṇyagamanaṃ kṣipraṃ rocatāṃ vo guṇādhikam //
MBh, 3, 193, 11.2 bhaviṣyati nirudvignā nāraṇyaṃ gantum arhasi //
MBh, 3, 193, 12.2 na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī //
MBh, 3, 198, 5.1 atikrāmann araṇyāni grāmāṃś ca nagarāṇi ca /
MBh, 3, 225, 18.2 araṇyavāsena vivardhate tu bhīmasya kopo 'gnir ivānilena //
MBh, 3, 225, 28.1 gato hyaraṇyād api śakralokaṃ dhanaṃjayaḥ paśyata vīryam asya /
MBh, 3, 227, 8.2 kliṣṭāvaraṇye paśyeyaṃ kṛṣṇayā sahitāviti //
MBh, 3, 248, 1.2 tasmin bahumṛge 'raṇye ramamāṇā mahārathāḥ /
MBh, 3, 249, 2.1 atīva rūpeṇa samanvitā tvaṃ na cāpyaraṇyeṣu bibheṣi kiṃ nu /
MBh, 3, 250, 3.2 ahaṃ hyaraṇye katham ekam ekā tvām ālapeyaṃ niratā svadharme //
MBh, 3, 251, 15.2 araṇyavāsinaḥ pārthān nānuroddhuṃ tvam arhasi //
MBh, 3, 253, 9.1 ityeva te tad vanam āviśanto mahatyaraṇye mṛgayāṃ caritvā /
MBh, 3, 253, 19.3 mahatyaraṇye mṛgayāṃ caritvā purā śṛgālo nalinīṃ vigāhate //
MBh, 3, 261, 39.2 praviveśa mahāraṇyaṃ śarabhaṅgāśramaṃ prati //
MBh, 3, 261, 40.1 satkṛtya śarabhaṅgaṃ sa daṇḍakāraṇyam āśritaḥ /
MBh, 3, 263, 23.2 jagmatur daṇḍakāraṇyaṃ dakṣiṇena paraṃtapau //
MBh, 3, 278, 9.2 mahāraṇyagataścāpi tapas tepe mahāvrataḥ //
MBh, 3, 279, 3.1 medhyāraṇyaṃ sa gatvā ca dyumatsenāśramaṃ nṛpaḥ /
MBh, 3, 298, 15.2 varṣāṇi dvādaśāraṇye trayodaśam upasthitam /
MBh, 4, 18, 29.2 sa te 'raṇyeṣu boddhavyo yājñaseni kṣapāsvapi //
MBh, 4, 20, 9.2 patim anvacarat sītā mahāraṇyanivāsinam //
MBh, 4, 25, 16.1 vyālair vāpi mahāraṇye bhakṣitāḥ śūramāninaḥ /
MBh, 4, 42, 22.1 adeśikā mahāraṇye grīṣme śatruvaśaṃ gatā /
MBh, 5, 8, 19.2 araṇyavāsād diṣṭyāsi vimukto jayatāṃ vara //
MBh, 5, 14, 5.3 devāraṇyānyatikramya parvatāṃśca bahūṃstataḥ /
MBh, 5, 20, 9.2 vāsitāśca mahāraṇye varṣāṇīha trayodaśa //
MBh, 5, 20, 10.2 araṇye vividhāḥ kleśāḥ samprāptāstaiḥ sudāruṇāḥ //
MBh, 5, 21, 10.2 samayena gato 'raṇyaṃ pāṇḍuputro yudhiṣṭhiraḥ //
MBh, 5, 37, 35.2 sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet //
MBh, 5, 38, 17.2 araṇye niḥśalāke vā tatra mantro vidhīyate //
MBh, 5, 43, 35.1 maunāddhi sa munir bhavati nāraṇyavasanānmuniḥ /
MBh, 5, 47, 86.1 avāpya kṛcchraṃ vihitaṃ hyaraṇye dīrghaṃ kālaṃ caikam ajñātacaryām /
MBh, 5, 62, 17.2 siṃhaguptam ivāraṇyam apradhṛṣyā bhavanti te //
MBh, 5, 187, 26.1 prayāge devayajane devāraṇyeṣu caiva ha /
MBh, 6, 5, 12.2 araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ //
MBh, 6, 5, 16.1 grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaścāraṇyavāsinām /
MBh, 7, 11, 17.2 punar yāsyantyaraṇyāya kaunteyāstam anuvratāḥ //
MBh, 7, 23, 3.1 dīrghaṃ viproṣitaḥ kālam araṇye jaṭilo 'jinī /
MBh, 7, 32, 26.2 vanaukasām ivāraṇye tvadīyānām abhūd bhayam //
MBh, 7, 68, 53.2 nirdahed analo 'raṇyaṃ yathā vāyusamīritaḥ //
MBh, 7, 68, 54.1 sainyāraṇyaṃ tava tathā kṛṣṇānilasamīritaḥ /
MBh, 7, 70, 23.2 agopāḥ paśavo 'raṇye bahubhiḥ śvāpadair iva //
MBh, 7, 85, 32.2 vanaukasām ivāraṇye dahyatāṃ dhūmaketunā //
MBh, 7, 101, 39.2 mahāvyāghro mahāraṇye mṛgaśāvaṃ yathā balī //
MBh, 7, 117, 59.2 mahādvipam ivāraṇye mṛgendra iva karṣati //
MBh, 7, 118, 50.2 muner ivāraṇyagatasya tasya na tatra kaścid vadham abhyanandat //
MBh, 7, 126, 16.2 prāvrājayastadāraṇye rauravājinavāsasaḥ //
MBh, 7, 168, 3.1 munir yathāraṇyagato bhāṣase dharmasaṃhitam /
MBh, 8, 15, 16.2 mṛgasaṃghān ivāraṇye vibhīr bhīmabalo hariḥ //
MBh, 8, 24, 30.1 devāraṇyāni sarvāṇi priyāṇi ca divaukasām /
MBh, 8, 33, 70.2 siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā //
MBh, 8, 61, 13.1 dyūtena rājyaharaṇam araṇye vasatiś ca yā /
MBh, 9, 4, 31.1 araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ /
MBh, 9, 38, 9.2 purā vai daṇḍakāraṇye rāghaveṇa mahātmanā /
MBh, 9, 40, 24.2 hṛṣṭātmā naimiṣāraṇyaṃ jagāma punar eva hi //
MBh, 9, 64, 5.2 mahāgajam ivāraṇye vyādhena vinipātitam //
MBh, 11, 25, 15.2 mahādvipam ivāraṇye siṃhena mahatā hatam //
MBh, 12, 9, 4.2 araṇye phalamūlāśī cariṣyāmi mṛgaiḥ saha //
MBh, 12, 9, 7.2 muditānām araṇyeṣu vasatāṃ mṛgapakṣiṇām //
MBh, 12, 10, 22.1 śakyaṃ punar araṇyeṣu sukham ekena jīvitum /
MBh, 12, 16, 18.2 mahāraṇyanivāsaśca na tasya smartum arhasi //
MBh, 12, 23, 3.2 na hi gārhasthyam utsṛjya tavāraṇyaṃ vidhīyate //
MBh, 12, 25, 2.1 araṇye vasatāṃ tāta bhrātṝṇāṃ te tapasvinām /
MBh, 12, 25, 4.1 araṇye duḥkhavasatir anubhūtā tapasvibhiḥ /
MBh, 12, 29, 129.2 yam abhyaṣiñcan sambhūya mahāraṇye maharṣayaḥ //
MBh, 12, 44, 4.1 araṇye duḥkhavasatīr matkṛte puruṣottamāḥ /
MBh, 12, 49, 12.2 tapasyabhirato dhīmāñ jagāmāraṇyam eva ha //
MBh, 12, 49, 35.1 sa śūnyam āśramāraṇyaṃ varuṇasyātmajasya tat /
MBh, 12, 63, 2.2 kṛtakṛtyasya cāraṇye vāso viprasya śasyate //
MBh, 12, 64, 18.3 tyaktvā bhogān dharmakāmo hyaraṇyam icche gantuṃ satpathaṃ lokajuṣṭam //
MBh, 12, 76, 17.1 tatra medhyeṣvaraṇyeṣu nyastadaṇḍo jitendriyaḥ /
MBh, 12, 78, 7.2 svādhyāyenānvitaṃ rājann araṇye saṃśitavratam //
MBh, 12, 88, 34.1 upekṣitā hi naśyeyur gomino 'raṇyavāsinaḥ /
MBh, 12, 105, 51.2 yad eko ramate 'raṇye yaccāpyalpena tuṣyati //
MBh, 12, 113, 4.2 tapaḥ sumahad ātiṣṭhad araṇye saṃśitavrataḥ //
MBh, 12, 125, 19.2 praviveśa mahāraṇyaṃ mṛgo rājāpyathādravat //
MBh, 12, 125, 20.1 praviśya tu mahāraṇyaṃ tāpasānām athāśramam /
MBh, 12, 126, 14.1 smaran putram araṇye vai naṣṭaṃ paramadurmanāḥ /
MBh, 12, 126, 16.2 ekaḥ putro mahāraṇye naṣṭa ityasakṛt tadā //
MBh, 12, 128, 28.2 apyaraṇyasamutthasya ekasya carato muneḥ //
MBh, 12, 128, 45.2 na hyaraṇyeṣu paśyāmi dhanavṛddhān ahaṃ kvacit //
MBh, 12, 131, 10.1 apyaraṇyaṃ samāśritya cared dasyugaṇaiḥ saha /
MBh, 12, 133, 4.1 araṇye sāyapūrvāhṇe mṛgayūthaprakopitā /
MBh, 12, 133, 6.2 sa vṛddhāvandhapitarau mahāraṇye 'bhyapūjayat //
MBh, 12, 133, 26.2 na sato nāsato rājan sa hyaraṇyeṣu gopatiḥ //
MBh, 12, 154, 36.1 dāntasya kim araṇyena tathādāntasya bhārata /
MBh, 12, 154, 36.2 yatraiva hi vased dāntastad araṇyaṃ sa āśramaḥ //
MBh, 12, 169, 23.2 devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ //
MBh, 12, 171, 15.2 pratiṣṭhatā mahāraṇyaṃ janakasya niveśanāt //
MBh, 12, 234, 9.2 araṇye vicaraikākī yena kenacid āśitaḥ //
MBh, 12, 253, 18.2 araṇyagamanānnityaṃ malino malasaṃyutāḥ //
MBh, 12, 261, 9.1 yāstāḥ syur bahir oṣadhyo bahvaraṇyāstathā dvija /
MBh, 12, 269, 13.1 śūnyāgāraṃ vṛkṣamūlam araṇyam athavā guhām /
MBh, 13, 28, 21.2 tato gatvā mahāraṇyam atapyata mahat tapaḥ //
MBh, 13, 37, 16.1 śrutismṛtītihāsādipurāṇāraṇyavedinaḥ /
MBh, 13, 73, 12.2 ṛṣibhyo lakṣmaṇenoktam araṇye vasatā vibho //
MBh, 13, 74, 27.2 araṇye gṛhavāse ca śūrāścātithipūjane /
MBh, 13, 82, 39.1 tatra divyānyaraṇyāni divyāni bhavanāni ca /
MBh, 13, 107, 144.3 ataūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa //
MBh, 13, 120, 6.2 so 'thāraṇyam abhipretya punar eva yudhiṣṭhira /
MBh, 13, 125, 21.1 tapaḥpraṇihitātmānaṃ manye tvāraṇyakāṅkṣiṇam /
MBh, 13, 132, 30.1 araṇye vijane nyastaṃ parasvaṃ vīkṣya ye narāḥ /
MBh, 14, 12, 8.2 mahāraṇyanivāsaśca na tasya smartum icchasi //
MBh, 14, 15, 17.1 rame cāhaṃ tvayā sārdham araṇyeṣvapi pāṇḍava /
MBh, 14, 27, 7.2 saptāśramāḥ sapta samādhayaśca dīkṣāśca saptaitad araṇyarūpam //
MBh, 14, 27, 24.1 ṛcam apyatra śaṃsanti vidyāraṇyavido janāḥ /
MBh, 14, 27, 24.2 tad araṇyam abhipretya yathādhīram ajāyata //
MBh, 14, 27, 25.1 etad etādṛśaṃ divyam araṇyaṃ brāhmaṇā viduḥ /
MBh, 14, 43, 1.3 kuñjaro vāhanānāṃ ca siṃhaścāraṇyavāsinām //
MBh, 14, 46, 9.2 grāmānniṣkramya cāraṇyaṃ muniḥ pravrajito vaset //
MBh, 14, 46, 10.2 araṇyagocaro nityaṃ na grāmaṃ praviśet punaḥ //
MBh, 14, 46, 31.2 śūnyāgāram araṇyaṃ vā vṛkṣamūlaṃ nadīṃ tathā /
MBh, 14, 96, 13.1 taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha /
MBh, 15, 6, 16.3 ucitaṃ hi kule 'smākam araṇyagamanaṃ prabho //
MBh, 15, 9, 22.2 araṇye niḥśalāke vā na ca rātrau kathaṃcana //
MBh, 15, 13, 7.2 yudhiṣṭhirasyānumate kadāraṇyaṃ gamiṣyasi //
MBh, 15, 13, 16.1 araṇyagamane buddhir gāndhārīsahitasya me /
MBh, 15, 18, 7.2 duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava //
MBh, 15, 26, 12.1 asminn araṇye nṛpate māndhātur api cātmajaḥ /
MBh, 15, 26, 13.2 so 'sminn araṇye nṛpatistapastaptvā divaṃ gataḥ //
Manusmṛti
ManuS, 2, 104.2 sāvitrīm apy adhīyīta gatvāraṇyaṃ samāhitaḥ //
ManuS, 5, 43.1 gṛhe gurāv araṇye vā nivasann ātmavān dvijaḥ /
ManuS, 5, 69.2 araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu //
ManuS, 6, 2.2 apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet //
ManuS, 6, 4.2 grāmād araṇyaṃ niḥsṛtya nivasen niyatendriyaḥ //
ManuS, 7, 147.2 araṇye niḥśalāke vā mantrayed avibhāvitaḥ //
ManuS, 8, 69.2 antarveśmany araṇye vā śarīrasyāpi cātyaye //
ManuS, 8, 356.1 parastriyaṃ yo 'bhivadet tīrthe 'raṇye vane 'pi vā /
ManuS, 9, 261.1 jīrṇodyānāny araṇyāni kārukāveśanāni ca /
ManuS, 11, 102.2 cīravāsā dvijo 'raṇye cared brahmahaṇo vratam //
ManuS, 11, 259.1 araṇye vā trir abhyasya prayato vedasaṃhitām /
Nyāyasūtra
NyāSū, 4, 2, 42.0 araṇyaguhāpulinādiṣu yogābhyāsopadeśaḥ //
Rāmāyaṇa
Rām, Bā, 3, 10.2 daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam //
Rām, Ay, 8, 25.1 abhidrutam ivāraṇye siṃhena gajayūthapam /
Rām, Ay, 9, 23.1 rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca /
Rām, Ay, 10, 4.2 mahāgaja ivāraṇye snehāt parimamarśa tām //
Rām, Ay, 10, 28.1 nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 16, 22.2 gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava //
Rām, Ay, 16, 24.2 tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca //
Rām, Ay, 16, 25.1 sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 16, 37.1 daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ /
Rām, Ay, 17, 16.2 māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasam //
Rām, Ay, 18, 14.1 dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate /
Rām, Ay, 18, 29.2 kṛttā paraśunāraṇye pitur vacanakāriṇā //
Rām, Ay, 19, 11.2 gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham //
Rām, Ay, 20, 17.1 yair vivāsas tavāraṇye mitho rājan samarthitaḥ /
Rām, Ay, 20, 17.2 araṇye te vivatsyanti caturdaśa samās tathā //
Rām, Ay, 21, 8.1 kaikeyyā vañcito rājā mayi cāraṇyam āśrite /
Rām, Ay, 21, 14.1 imāni tu mahāraṇye vihṛtya nava pañca ca /
Rām, Ay, 27, 9.2 tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā //
Rām, Ay, 27, 26.2 vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe //
Rām, Ay, 31, 5.1 gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate /
Rām, Ay, 31, 19.2 prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām //
Rām, Ay, 31, 25.2 ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam //
Rām, Ay, 35, 15.1 prayāte tu mahāraṇyaṃ cirarātrāya rāghave /
Rām, Ay, 38, 11.1 kadā prekṣya naravyāghrāv araṇyāt punarāgatau /
Rām, Ay, 39, 6.1 araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā /
Rām, Ay, 41, 3.1 paśya śūnyāny araṇyāni rudantīva samantataḥ /
Rām, Ay, 42, 16.1 yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati /
Rām, Ay, 46, 42.1 prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ /
Rām, Ay, 47, 12.2 tāte ca vayasātīte mayi cāraṇyam āśrite //
Rām, Ay, 59, 8.2 kareṇava ivāraṇye sthānapracyutayūthapāḥ //
Rām, Ay, 61, 5.1 svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ /
Rām, Ay, 61, 15.2 narā niryānty araṇyāni nārībhiḥ saha kāminaḥ //
Rām, Ay, 61, 25.1 sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam /
Rām, Ay, 65, 6.1 rājaputro mahāraṇyam anabhīkṣṇopasevitam /
Rām, Ay, 65, 19.2 araṇyabhūteva purī sārathe pratibhāti me //
Rām, Ay, 66, 38.2 kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ //
Rām, Ay, 68, 6.1 tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ /
Rām, Ay, 68, 28.1 iti nāga ivāraṇye tomarāṅkuśacoditaḥ /
Rām, Ay, 71, 17.1 pitari svargam āpanne rāme cāraṇyam āśrite /
Rām, Ay, 73, 8.2 ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca //
Rām, Ay, 76, 27.2 guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā //
Rām, Ay, 78, 11.2 kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā //
Rām, Ay, 82, 19.2 gate daśarathe svarge rāme cāraṇyam āśrite //
Rām, Ay, 93, 40.1 tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye /
Rām, Ay, 93, 41.1 tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye /
Rām, Ay, 94, 2.1 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
Rām, Ay, 94, 3.2 duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ //
Rām, Ay, 95, 5.1 kekayasthe ca mayi tu tvayi cāraṇyam āśrite /
Rām, Ay, 97, 20.2 vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā //
Rām, Ay, 97, 23.1 caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 98, 56.1 kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam /
Rām, Ay, 99, 16.1 pravekṣye daṇḍakāraṇyam aham apy avilambayan /
Rām, Ār, 1, 1.1 praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān /
Rām, Ār, 1, 1.1 praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān /
Rām, Ār, 2, 11.1 praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau /
Rām, Ār, 7, 6.2 ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām //
Rām, Ār, 7, 12.1 paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām /
Rām, Ār, 7, 15.2 ramaṇīyāny araṇyāni mayūrābhirutāni ca //
Rām, Ār, 8, 7.1 pratijñātas tvayā vīra daṇḍakāraṇyavāsinām /
Rām, Ār, 9, 4.1 te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ /
Rām, Ār, 9, 7.1 te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ /
Rām, Ār, 9, 10.2 rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ /
Rām, Ār, 9, 15.1 tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ /
Rām, Ār, 9, 16.2 ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje //
Rām, Ār, 10, 29.1 asminn araṇye bhagavann agastyo munisattamaḥ /
Rām, Ār, 15, 11.2 śūnyāraṇyā himadhvastā divasā bhānti sāmpratam //
Rām, Ār, 15, 16.1 bāṣpacchannānyaraṇyāni yavagodhūmavanti ca /
Rām, Ār, 16, 18.2 araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā //
Rām, Ār, 18, 18.2 praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha //
Rām, Ār, 19, 8.2 vasantau daṇḍakāraṇye kimartham upahiṃsatha //
Rām, Ār, 20, 13.3 daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam //
Rām, Ār, 28, 6.1 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 28, 12.1 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ /
Rām, Ār, 29, 27.2 rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ //
Rām, Ār, 32, 2.2 kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram //
Rām, Ār, 34, 4.2 bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ //
Rām, Ār, 34, 12.1 yena vairaṃ vināraṇye sattvam āśritya kevalam /
Rām, Ār, 36, 2.3 vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan //
Rām, Ār, 36, 10.1 taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam /
Rām, Ār, 36, 12.1 śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā /
Rām, Ār, 37, 3.2 vyacaraṃ daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ //
Rām, Ār, 37, 5.1 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ /
Rām, Ār, 37, 7.1 tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ /
Rām, Ār, 37, 16.2 rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me //
Rām, Ār, 40, 9.1 sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ /
Rām, Ār, 40, 29.2 anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam /
Rām, Ār, 44, 29.2 katham ekā mahāraṇye na bibheṣi varānane //
Rām, Ār, 45, 20.2 ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija //
Rām, Ār, 45, 26.2 na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini //
Rām, Ār, 50, 11.2 dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ //
Rām, Ār, 56, 2.1 prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha /
Rām, Ār, 59, 21.1 vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasam /
Rām, Ār, 64, 20.2 anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā //
Rām, Ār, 65, 4.2 subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau //
Rām, Ār, 69, 23.1 tasmin nandanasaṃkāśe devāraṇyopame vane /
Rām, Ār, 69, 27.2 krīḍatāṃ rāma pampāyāṃ mataṃgāraṇyavāsinām //
Rām, Ki, 5, 4.1 tasyāsya vasato 'raṇye niyatasya mahātmanaḥ /
Rām, Ki, 11, 12.1 śailarājo mahāraṇye tapasviśaraṇaṃ param /
Rām, Ki, 40, 12.1 anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham /
Rām, Ki, 41, 7.2 tāpasānām araṇyāni kāntārā girayaś ca ye //
Rām, Ki, 55, 14.1 rāmalakṣmaṇayor vāsa araṇye saha sītayā /
Rām, Ki, 56, 16.1 te vayaṃ daṇḍakāraṇyaṃ vicitya susamāhitāḥ /
Rām, Ki, 61, 5.1 araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati /
Rām, Su, 9, 9.2 kareṇubhir yathāraṇye parikīrṇo mahādvipaḥ //
Rām, Su, 24, 15.1 virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ /
Rām, Su, 29, 8.1 tena tatra mahāraṇye mṛgayāṃ paridhāvatā /
Rām, Su, 31, 26.1 vasato daṇḍakāraṇye tasyāham amitaujasaḥ /
Rām, Su, 34, 28.1 dharmāpadeśāt tyajataśca rājyaṃ māṃ cāpyaraṇyaṃ nayataḥ padātim /
Rām, Yu, 15, 14.2 abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ //
Rām, Yu, 55, 32.1 yathā śuṣkāṇyaraṇyāni grīṣme dahati pāvakaḥ /
Rām, Yu, 66, 11.1 yat tadā daṇḍakāraṇye pitaraṃ hatavānmama /
Rām, Yu, 92, 7.2 dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ //
Rām, Yu, 113, 33.1 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam /
Rām, Yu, 114, 27.3 āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ //
Rām, Utt, 7, 11.2 mṛgarāja ivāraṇye samadān iva kuñjarān //
Rām, Utt, 9, 28.1 te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ /
Rām, Utt, 19, 17.2 vajradagdha ivāraṇye sālo nipatito mahān //
Rām, Utt, 68, 1.1 purā tretāyuge hyāsīd araṇyaṃ bahuvistaram /
Rām, Utt, 68, 2.1 tasminnirmānuṣe 'raṇye kurvāṇastapa uttamam /
Rām, Utt, 68, 2.2 aham ākramituṃ saumya tad araṇyam upāgamam //
Rām, Utt, 68, 3.1 tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha /
Rām, Utt, 68, 4.1 tasyāraṇyasya madhye tu saro yojanam āyatam /
Rām, Utt, 72, 18.1 tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate /
Rām, Utt, 76, 10.2 tad araṇyam upākrāman yatra vṛtro mahāsuraḥ //
Rām, Utt, 78, 9.1 prajaghne sa nṛpo 'raṇye mṛgāñśatasahasraśaḥ /
Saundarānanda
SaundĀ, 4, 30.2 bhikṣām alabdhvā giramāsanaṃ vā śūnyādaraṇyādiva yāti bhūyaḥ //
SaundĀ, 16, 86.1 etānyaraṇyānyabhitaḥ śivāni yogānukūlānyajaneritāni /
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
Agnipurāṇa
AgniPur, 4, 15.1 śrānto nimantrito 'raṇye muninā jamadagninā /
AgniPur, 7, 2.2 dhanuḥkhaḍgaṃ ca samprāpya daṇḍakāraṇyamāgataḥ //
Amarakośa
AKośa, 2, 50.1 aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam /
AKośa, 2, 50.2 mahāraṇyamaraṇyānī gṛhārāmāstu niṣkuṭāḥ //
Bhallaṭaśataka
BhallŚ, 1, 41.2 sarvasyaupayikāni yāni katicit kṣetrāṇi tatrāśaniḥ sarvān aupayikeṣu dagdhasikatāraṇyeṣv apāṃ vṛṣṭayaḥ //
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 6.2 jātāśvāsamatir gacchan kṣaṇenāraṇyam atyajam //
BKŚS, 18, 275.2 labdhabandhur ivāraṇye viśrabdhārabdha bhāṣitum //
Daśakumāracarita
DKCar, 1, 1, 33.1 tato vītapragrahā akṣatavigrahā vāhā rathamādāya daivagatyāntaḥpuraśaraṇyaṃ mahāraṇyaṃ prāviśan //
DKCar, 1, 1, 41.1 rājā niṭilataṭacumbitanijacaraṇāmbujaiḥ praśaṃsitadaivamāhātmyair amātyair abhāṇi deva rathyacayaḥ sārathyapagame rathaṃ rabhasādaraṇyamanayad iti //
DKCar, 1, 1, 77.6 garalasyoddīpanatayā mayi mṛtāyāmaraṇye kaścana śaraṇyo nāstīti mayā śocyate iti //
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
Divyāvadāna
Divyāv, 4, 48.0 tasyāśca svāmī puṣpasamidhāmarthāyāraṇyaṃ gataḥ //
Divyāv, 8, 24.0 dharmatā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṃcodyamānāḥ parānugrahapravṛttāḥ kālena kālamaraṇyacārikāṃ caranti nadīcārikāṃ parvatacārikāṃ śmaśānacārikāṃ janapadacārikāṃ caranti //
Divyāv, 19, 51.1 araṇyaṃ nayāmīti //
Divyāv, 19, 52.1 sā tenāraṇyaṃ nītvā tathopakrāntā yathā kālagatā //
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Kumārasaṃbhava
KumSaṃ, 5, 6.2 ayācatāraṇyanivāsam ātmanaḥ phalodayāntāya tapaḥsamādhaye //
KumSaṃ, 5, 15.1 araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ /
Kūrmapurāṇa
KūPur, 1, 2, 78.1 tapastapyati yo 'raṇye yajed devān juhoti ca /
KūPur, 1, 19, 47.2 jagāmāraṇyamanaghastapaścartumanuttamam //
KūPur, 1, 20, 32.1 kadācid vasato 'raṇye rāvaṇo nāma rākṣasaḥ /
KūPur, 1, 34, 36.2 deśastho yadi vāraṇye videśe yadi vā gṛhe //
KūPur, 2, 13, 33.1 araṇye 'nudake rātrau cauravyāghrākule pathi /
KūPur, 2, 14, 48.2 gāyatrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ //
KūPur, 2, 20, 34.1 kedāre phalgutīrthe ca naimiṣāraṇya eva ca /
KūPur, 2, 26, 77.1 putre nidhāya vā sarvaṃ gatvāraṇyaṃ tu tattvavit /
KūPur, 2, 27, 3.2 gatvāraṇyaṃ niyamavāṃstapaḥ kuryāt samāhitaḥ //
KūPur, 2, 32, 9.2 cīravāsā dvijo 'raṇye cared brahmahaṇo vratam //
KūPur, 2, 38, 7.2 grāme vā yadi vāraṇye puṇyā sarvatra narmadā //
Liṅgapurāṇa
LiPur, 1, 10, 9.2 sādhanāttapaso 'raṇye sādhurvaikhānasaḥ smṛtaḥ //
LiPur, 1, 29, 73.1 pūjayet paramātmānaṃ prāpyāraṇyaṃ vibhāvasau /
LiPur, 1, 70, 342.1 araṇye parvate vāpi pure vāpyathavā gṛhe /
LiPur, 1, 89, 26.2 yathā dvipa ivāraṇye manuṣyāṇāṃ vidhīyate //
Matsyapurāṇa
MPur, 1, 4.1 sūtamekāgramāsīnaṃ naimiṣāraṇyavāsinaḥ /
MPur, 22, 15.1 tadetannaimiṣāraṇyaṃ sarvatīrthaniṣevitam /
MPur, 40, 4.2 tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MPur, 40, 6.2 tāmeva rātriṃ prayateta vidvānaraṇyasaṃstho bhavituṃ yatātmā //
MPur, 40, 7.2 araṇyavāsī sukṛtaṃ dadhāti muktvā tv araṇye svaśarīradhātūn //
MPur, 40, 7.2 araṇyavāsī sukṛtaṃ dadhāti muktvā tv araṇye svaśarīradhātūn //
MPur, 40, 9.2 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ /
MPur, 40, 9.3 grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MPur, 40, 10.2 kathaṃsvidvasato'raṇye grāmo bhavati pṛṣṭhataḥ /
MPur, 40, 10.3 grāme vā vasato'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ //
MPur, 40, 11.3 tathāsya vasato'raṇye grāmo bhavati pṛṣṭhataḥ //
MPur, 40, 13.2 tadāsya vasato grāme'raṇyaṃ bhavati pṛṣṭhataḥ //
MPur, 45, 10.1 prasenastu gato'raṇyaṃ maṇiratnena bhūṣitaḥ /
MPur, 72, 2.1 vasantaṃ naimiṣāraṇye pippalādaṃ mahāmunim /
MPur, 105, 8.1 deśastho yadi vāraṇye videśastho'thavā gṛhe /
MPur, 121, 13.1 divyāraṇyaṃ viśokaṃ ca tasya tīre mahadvanam /
MPur, 145, 24.1 tapasaśca tathāraṇye sādhurvaikhānasaḥ smṛtaḥ /
MPur, 154, 95.2 arañjayacchaviṃ devyā guhāraṇye vibhāvarī //
Meghadūta
Megh, Pūrvameghaḥ, 22.2 jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam //
Narasiṃhapurāṇa
NarasiṃPur, 1, 4.2 trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ //
NarasiṃPur, 1, 5.1 ye 'rbudāraṇyaniratāḥ puṣkarāraṇyavāsinaḥ /
NarasiṃPur, 1, 5.1 ye 'rbudāraṇyaniratāḥ puṣkarāraṇyavāsinaḥ /
NarasiṃPur, 1, 6.1 dharmāraṇyaratā ye ca daṇḍakāraṇyavāsinaḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 30.1 araṇye nirjane rātrāv antarveśmani sāhase /
NāSmṛ, 2, 19, 8.1 śūnyāgārāṇy araṇyāni devatāyatanāni ca /
Nāṭyaśāstra
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
NāṭŚ, 6, 69.6 vikṛtaravasattvadarśanasaṃgrāmāraṇyaśūnyagṛhagamanāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 9.2 grāme vā yadi vāraṇye puṇyasthānaṃ hi śūlinaḥ //
Suśrutasaṃhitā
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 30, 40.1 nadīṣu śaileṣu saraḥsu cāpi puṇyeṣvaraṇyeṣu tathāśrameṣu /
Tantrākhyāyikā
TAkhy, 1, 448.1 atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiṃcid āseduḥ tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān //
TAkhy, 2, 218.1 santi śākāny araṇyeṣu nadyaś ca vimalodakāḥ /
TAkhy, 2, 226.1 ardhapathe sandhyāsamaye prāpte nyagrodhapādam araṇyamadhye samāsāditavān acintayac ca //
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 5.0 śāstravidhinā gehānniḥsṛtyāraṇyaṃ prasthito vānaprasthaḥ tasya karma vānaprasthyam //
Viṃśatikākārikā
ViṃKār, 1, 20.1 kathaṃ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 20.1, 3.0 kaccitte gṛhapate śrutaṃ kena tāni daṇḍakāraṇyāni mātaṅgāraṇyāni kaliṅgāraṇyāni śūnyāni medhyībhūtāni //
ViṃVṛtti zu ViṃKār, 1, 20.1, 3.0 kaccitte gṛhapate śrutaṃ kena tāni daṇḍakāraṇyāni mātaṅgāraṇyāni kaliṅgāraṇyāni śūnyāni medhyībhūtāni //
ViṃVṛtti zu ViṃKār, 1, 20.1, 3.0 kaccitte gṛhapate śrutaṃ kena tāni daṇḍakāraṇyāni mātaṅgāraṇyāni kaliṅgāraṇyāni śūnyāni medhyībhūtāni //
Viṣṇupurāṇa
ViPur, 2, 13, 26.3 kṣemeṇābhyāgato 'raṇyādapi māṃ sukhayiṣyati //
ViPur, 2, 13, 33.2 jambūmārge mahāraṇye jajñe jātismaro mṛgaḥ //
ViPur, 2, 16, 3.2 kṣutkṣāmakaṇṭhamāyāntam araṇyātsasamitkuśam //
ViPur, 3, 2, 3.2 bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau //
ViPur, 3, 2, 6.1 tato vivasvānākhyāte tayaivāraṇyasaṃsthitām /
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 4, 20, 10.1 devāpir bāla evāraṇyaṃ viveśa //
ViPur, 4, 20, 21.1 tad alam etena tu tasmai dīyatām ity ukte tasya mantripravareṇāśmarāviṇā tatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ //
ViPur, 4, 20, 23.1 rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma //
ViPur, 4, 20, 40.1 pāṇḍor apyaraṇye mṛgayāyām ṛṣiśāpopahataprajājananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmasenārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādryāṃ pañca putrāḥ samutpāditāḥ //
ViPur, 5, 7, 28.2 araṇyaṃ nātisevyaṃ ca vārihīnaṃ yathā saraḥ //
ViPur, 6, 6, 11.2 rājyān nirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat //
Viṣṇusmṛti
ViSmṛ, 51, 66.1 gṛhe gurāvaraṇye vā nivasann ātmavān dvijaḥ /
ViSmṛ, 85, 31.1 satataṃ naimiṣāraṇye //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 10.1, 17.1 daṇḍakāraṇyaṃ ca cittabalavyatirekeṇa kaḥ śārīreṇa karmaṇā śūnyaṃ kartum utsaheta //
Yājñavalkyasmṛti
YāSmṛ, 3, 212.2 araṇye nirjale deśe bhavati brahmarākṣasaḥ //
YāSmṛ, 3, 249.1 araṇye niyato japtvā trir vai vedasya saṃhitām /
Śatakatraya
ŚTr, 3, 91.2 vayaṃ puṇyāraṇye pariṇataśaraccandrakiraṇāstriyāmā neṣyāmo haracaraṇacintaikaśaraṇāḥ //
ŚTr, 3, 111.2 tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 21.2 araṇyam iva saṃvṛttaṃ kva ratiṃ karavāṇy aham //
Aṣṭāvakragīta, 18, 100.1 na dhāvati janākīrṇaṃ nāraṇyam upaśāntadhīḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 16.1 tasmin nirmanuje 'raṇye pippalopastha āśritaḥ /
BhāgPur, 1, 17, 43.2 pitāmahenopanyastaṃ rājñāraṇyaṃ vivikṣatā //
BhāgPur, 3, 17, 12.2 ghoṣe 'raṇye ca paśavaḥ śakṛnmūtram akurvata //
BhāgPur, 3, 25, 5.2 pitari prasthite 'raṇyaṃ mātuḥ priyacikīrṣayā /
BhāgPur, 4, 18, 23.2 araṇyapātre cādhukṣanmṛgendreṇa ca daṃṣṭriṇaḥ //
BhāgPur, 4, 25, 19.1 nānāraṇyamṛgavrātairanābādhe munivrataiḥ /
BhāgPur, 11, 5, 34.1 tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam /
BhāgPur, 11, 7, 53.1 kapotaḥ kaścanāraṇye kṛtanīḍo vanaspatau /
BhāgPur, 11, 12, 23.1 adanti caikaṃ phalam asya gṛdhrā grāmecarā ekam araṇyavāsāḥ /
Bhāratamañjarī
BhāMañj, 1, 1251.2 nadīmutpalinīṃ gatvā naimiṣāraṇyamāyayau //
BhāMañj, 5, 263.1 araṇye jambukatyakte kīṭaniṣkuṣitodare /
BhāMañj, 10, 38.2 munīnāṃ darśanaṃ yatra naimiṣāraṇyavāsinām //
BhāMañj, 13, 96.1 araṇyagamanaṃ rājñāmakāle sthitiviplavaḥ /
BhāMañj, 13, 1079.2 muṇḍitecchaḥ śamāraṇyo manaḥkarmaprasādanaḥ //
BhāMañj, 13, 1631.2 araṇye bhavatā yasya śāpamokṣaḥ purā kṛtaḥ //
BhāMañj, 18, 34.1 etatsūtena kathitaṃ naimiṣāraṇyavāsinaḥ /
Garuḍapurāṇa
GarPur, 1, 1, 3.2 viṣṇubhaktaṃ mahātmānaṃ naimiṣāraṇyam āgatam //
GarPur, 1, 49, 12.1 tapastapyati yo 'raṇye yajeddevāñjuhoti ca /
GarPur, 1, 52, 10.1 cīravāsā dvijo 'raṇye cared brahmahaṇavratam /
GarPur, 1, 76, 4.1 nirīkṣya palāyante yaṃ tamaraṇyanivāsinaḥ samīpe'pi /
GarPur, 1, 89, 19.1 namasye 'haṃ pitṝnye vai tarpyante 'raṇyavāsibhiḥ /
GarPur, 1, 105, 21.2 araṇye niyato juptvā triḥ kṛtvo vedasaṃhitām //
GarPur, 1, 111, 3.2 mālākāra ivāraṇye na yathāṅgārakārakaḥ //
GarPur, 1, 142, 12.1 śṛṅgaveraṃ citrakūṭaṃ daṇḍakāraṇyamāgataḥ /
GarPur, 1, 143, 15.2 natvā sutīkṣṇaṃ cāgastyaṃ daṇḍakāraṇyamāgataḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.1 sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām /
Hitopadeśa
Hitop, 1, 6.4 aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām /
Hitop, 1, 56.9 atrāraṇye bandhuhīno mṛtavat ekākī nivasāmi /
Hitop, 1, 107.3 vāyasaḥ kathayatyasti daṇḍakāraṇye karpūragaurābhidhānaṃ saraḥ /
Hitop, 1, 131.2 varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ //
Hitop, 2, 14.1 atha gacchatas tasya sudurganāmni mahāraṇye saṃjīvako bhagnajānur nipatitaḥ /
Hitop, 2, 19.1 tato dineṣu gacchatsu saṃjīvakaḥ svecchāhāravihāraṃ kṛtvāraṇyaṃ bhrāmyan hṛṣṭapuṣṭāṅgo balavan nanāda /
Hitop, 2, 85.11 damanakaḥ saṃjīvakasamīpaṃ gatvābravīd are vṛṣabha eṣa rājñā piṅgalakenāraṇyarakṣārthaṃ niyuktaḥ senāpatiḥ karaṭakaḥ samājñāpayati satvaramāgaccha /
Hitop, 2, 85.12 no ced asmādaraṇyāddūram apasara /
Hitop, 3, 26.13 tena vinā sakalajanapūrṇo 'pi grāmo māṃ praty araṇyavat pratibhāti /
Hitop, 3, 60.3 asty araṇye kaścicchṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 60.10 tad adyārabhyāsmadājñayāsmin araṇye vyavahāraḥ kāryaḥ /
Hitop, 3, 60.12 anenaiva krameṇa sarveṣv araṇyavāsiṣv ādhipatyaṃ tasya babhūva /
Hitop, 4, 8.7 gāvas tṛṇam ivāraṇye prārthayante navaṃ navam //
Hitop, 4, 60.3 asti gautamasyāraṇye prastutayajñaḥ kaścid brāhmaṇaḥ /
Kathāsaritsāgara
KSS, 1, 6, 106.1 tatas tasmin gate 'raṇyaṃ dīpakarṇau kṣitīśvare /
KSS, 2, 2, 1.2 dine tasmin sa kasmiṃścid araṇyasarasastaṭe //
KSS, 2, 2, 156.2 nijāṃ pallīmito 'raṇyāddīnāṃ tāṃ nītavānaham //
KSS, 3, 4, 33.2 evaṃ gopālako 'raṇye rājyaṃ sa kurute prabho //
KSS, 6, 1, 115.2 araṇye 'smin vipannaiva gurvartho 'lpo 'pi kastataḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 6.0 śūnyāgārasyāraṇyasya ca gamanaṃ prāptiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.2 purāstamayāt prāgudīcīṃ diśaṃ gatvā ahiṃsann araṇyāt samidham āharet /
Rasaratnasamuccaya
RRS, 12, 14.2 adhastataḥ sidhyati parpaṭīyaṃ navajvarāraṇyakṛśānumeghaḥ //
Rasādhyāya
RAdhy, 1, 95.1 araṇyatulasī kṛṣṇā śākhinī ravibhūlikā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
Rasārṇava
RArṇ, 2, 45.2 pravibhaktauṣadhituṣākāṣṭhāraṇyotpalālayam //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 21.2 araṇyam aṭavī dāvo davaś ca vanavācakāḥ //
RājNigh, Dharaṇyādivarga, 23.1 mahāvanam araṇyānī mahāraṇyaṃ mahāṭavī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 10.2 kusumbhe'raṇyaje caiva kausumbhaṃ kusumāñjane //
Skandapurāṇa
SkPur, 1, 8.2 brahmasattre purā sādho naimiṣāraṇyavāsinām //
Vetālapañcaviṃśatikā
VetPV, Intro, 28.2 araṇye nirjane sthāne tatra mantro vidhīyate //
VetPV, Intro, 52.2 daṇḍakāraṇyasadṛśaṃ mārīcacakitāntaram //
Ānandakanda
ĀK, 1, 2, 254.2 ghore yuddhe mahāraṇye digbhrame śatrusaṃkaṭe //
ĀK, 1, 7, 118.2 nidhāyāraṇyakārīṣamadhyagaṃ kāriṣaṃ dahet //
ĀK, 1, 16, 111.2 araṇye parvate tīre nadyā tapavane śucau //
ĀK, 1, 23, 711.1 araṇyotpalakaiḥ paścātpuṭaṃ dadyāccaturdaśa /
ĀK, 2, 1, 199.2 puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 15.2 araṇyam āśritya tapaścakāra jātastadā kaśyapajaḥ sutārtham //
Gheraṇḍasaṃhitā
GherS, 5, 3.1 dūradeśe tathāraṇye rājadhānyāṃ janāntike /
GherS, 5, 4.1 aviśvāsaṃ dūradeśe araṇye bhakṣavarjitam /
GherS, 5, 4.2 lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 88.1 araṇyam agnitīrthaṃ ca vaināyakam ataḥ param /
Haribhaktivilāsa
HBhVil, 2, 32.1 grāme vā yadi vāraṇye kṣetre vā divase niśi /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 18.0 araṇye pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 19.0 araṇya evāraṇyaṃ karoti //
KaṭhĀ, 3, 1, 46.0 ugraś ca dhuniś cety araṇye 'nuvākyo gaṇaś śāntyai //
KaṭhĀ, 3, 4, 197.0 [... au1 letterausjhjh] athaiṣa vrataṃ cariṣyann araṇyam paretya śucau bhūmyavakāśe grāmād achadir darśe 'dhyāpayati //
KaṭhĀ, 3, 4, 198.0 mṛtyor vā eṣa goṣṭho yad grāmo 'thaiṣa devānāṃ yad araṇyam //
Kokilasaṃdeśa
KokSam, 1, 70.1 brahmābhyāsapraśamitakalīn prāpya dīprān prakāśān śvetāraṇyaṃ vraja bahumataṃ dhāma mṛtyuñjayasya /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 56.2 nadīṣu saṃgame caiva araṇyeṣu viśeṣataḥ //
Rasakāmadhenu
RKDh, 1, 5, 8.1 araṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 134.4 yadīcchasi araṇye vasa //
SDhPS, 5, 139.1 araṇye vasan ekāgracitto lokatṛṣṇāṃ prahāya pañcābhijñāḥ prāpnuyāt //
SDhPS, 5, 202.2 taṃ cābhijñābhinirhāramaraṇyastho vicintaya /
SDhPS, 5, 203.1 so 'rthaṃ gṛhya gato 'raṇyaṃ cintayet susamāhitaḥ /
SDhPS, 10, 85.1 sacetkhalu punararaṇyagato bhaviṣyati tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 5.2 grāme vā yadi vāraṇye puṇyā sarvatra narmadā //
SkPur (Rkh), Revākhaṇḍa, 50, 23.2 gṛhe vā yadi vāraṇye tīrthavartmani vā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 56, 97.1 tapasvino mahābhāgā ye cāraṇyanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 71.1 grāme vā yadi vāraṇye puṇyā sarvatra narmadā /
SkPur (Rkh), Revākhaṇḍa, 82, 14.1 grāme vā yadi vāraṇye puṇyā sarvatra narmadā /
SkPur (Rkh), Revākhaṇḍa, 103, 149.2 araṇye mahiṣīḥ sarvā rakṣayitvā gṛhāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 25.1 devāraṇyeṣu sarveṣu nadīṣu ca nadeṣu ca /
SkPur (Rkh), Revākhaṇḍa, 155, 11.2 grāme vā yadi vāraṇye puṇyā sarvatra narmadā //
SkPur (Rkh), Revākhaṇḍa, 155, 104.1 araṇye nirjale deśe sa bhavetkrūrarākṣasaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 8.7 araṇye nikhananti //
ŚāṅkhŚS, 4, 20, 1.3 yāv araṇye patayato vṛkau jañjabhatāv iva /
ŚāṅkhŚS, 16, 16, 1.4 araṇyaṃ pravrajet //