Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Harṣacarita
Nāṭyaśāstravivṛti

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 4, 1.1 araṇyasya vatso 'si viśvanāmā viśvābhirakṣaṇo 'pām pakvo 'si varuṇasya dūto 'ntardhināma //
Kauśikasūtra
KauśS, 13, 14, 2.1 araṇyasyārdham abhivrajya //
KauśS, 13, 34, 3.0 sa vṛto 'raṇyasyārdham abhivrajya tatra dvādaśarātram anuśuṣyet //
Mahābhārata
MBh, 3, 61, 36.2 asyāraṇyasya mahataḥ ketubhūtam ivocchritam //
MBh, 3, 61, 69.1 asyāraṇyasya mahatī devatā vā mahībhṛtaḥ /
MBh, 3, 61, 70.1 sābravīt tān ṛṣīn nāham araṇyasyāsya devatā /
Rāmāyaṇa
Rām, Utt, 68, 3.1 tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha /
Rām, Utt, 68, 4.1 tasyāraṇyasya madhye tu saro yojanam āyatam /
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 6.0 śūnyāgārasyāraṇyasya ca gamanaṃ prāptiḥ //