Occurrences

Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 11.1 girayas te parvatā himavanto 'raṇyaṃ te pṛthivi syonam astu /
AVŚ, 12, 1, 56.1 ye grāmā yad araṇyaṃ yāḥ sabhā adhi bhūmyām /
Śatapathabrāhmaṇa
ŚBM, 13, 3, 7, 10.0 eṣa vai dīrgho nāma yajñaḥ yatraitena yajñena yajanta ā dīrghāraṇyaṃ jāyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 5, 2.0 araṇyaṃ mā grāmāya paridadātu maha viśvāya mā paridehīti grāmaṃ praviśann ariktaḥ //
Mahābhārata
MBh, 1, 86, 9.3 grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MBh, 1, 86, 10.3 grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ //
MBh, 1, 86, 13.2 tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ //
MBh, 3, 27, 1.3 anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata //
MBh, 3, 170, 59.2 śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram //
MBh, 12, 23, 3.2 na hi gārhasthyam utsṛjya tavāraṇyaṃ vidhīyate //
MBh, 12, 154, 36.2 yatraiva hi vased dāntastad araṇyaṃ sa āśramaḥ //
MBh, 12, 169, 23.2 devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ //
MBh, 13, 107, 144.3 ataūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa //
Rāmāyaṇa
Rām, Ay, 27, 9.2 tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā //
Rām, Ay, 98, 56.1 kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam /
Rām, Ār, 37, 16.2 rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me //
Rām, Utt, 68, 1.1 purā tretāyuge hyāsīd araṇyaṃ bahuvistaram /
Rām, Utt, 72, 18.1 tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate /
Amarakośa
AKośa, 2, 50.1 aṭavyaraṇyaṃ vipinaṃ gahanaṃ kānanaṃ vanam /
AKośa, 2, 50.2 mahāraṇyamaraṇyānī gṛhārāmāstu niṣkuṭāḥ //
Matsyapurāṇa
MPur, 22, 15.1 tadetannaimiṣāraṇyaṃ sarvatīrthaniṣevitam /
MPur, 40, 9.3 grāme vā vasato 'raṇyaṃ sa muniḥ syājjanādhipa //
MPur, 40, 10.3 grāme vā vasato'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ //
MPur, 40, 13.2 tadāsya vasato grāme'raṇyaṃ bhavati pṛṣṭhataḥ //
MPur, 121, 13.1 divyāraṇyaṃ viśokaṃ ca tasya tīre mahadvanam /
Viṣṇupurāṇa
ViPur, 5, 7, 28.2 araṇyaṃ nātisevyaṃ ca vārihīnaṃ yathā saraḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 21.2 araṇyam iva saṃvṛttaṃ kva ratiṃ karavāṇy aham //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 21.2 araṇyam aṭavī dāvo davaś ca vanavācakāḥ //
RājNigh, Dharaṇyādivarga, 23.1 mahāvanam araṇyānī mahāraṇyaṃ mahāṭavī /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 88.1 araṇyam agnitīrthaṃ ca vaināyakam ataḥ param /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 198.0 mṛtyor vā eṣa goṣṭho yad grāmo 'thaiṣa devānāṃ yad araṇyam //