Occurrences

Maitrāyaṇīsaṃhitā
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasasaṃketakalikā

Maitrāyaṇīsaṃhitā
MS, 1, 3, 15, 1.1 mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim /
Ṛgveda
ṚV, 6, 12, 3.1 tejiṣṭhā yasyāratir vanerāṭ todo adhvan na vṛdhasāno adyaut /
Buddhacarita
BCar, 7, 49.1 tannāratirme na parāpacāro vanādito yena parivrajāmi /
BCar, 13, 3.1 tasyātmajā vibhramaharṣadarpāstisro 'ratiprītitṛṣaśca kanyāḥ /
Carakasaṃhitā
Ca, Sū., 10, 20.1 autsukyāratisaṃmohakaramindriyanāśanam /
Ca, Sū., 16, 13.2 piḍakākoṭhakaṇḍūnāṃ saṃbhavo'ratireva ca //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Śār., 1, 144.2 viṣayeṣvaratir mokṣe vyavasāyaḥ parā dhṛtiḥ //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Indr., 5, 18.2 aratirbalahāniśca mṛtyurunmādapūrvakaḥ //
Ca, Cik., 3, 36.2 vaicittyamaratirglānirmanasastāpalakṣaṇam //
Ca, Cik., 3, 96.1 ālasyārucihṛllāsadāhavamyaratibhramaiḥ /
Ca, Cik., 5, 41.1 dāhaśūlārtisaṃkṣobhasvapnanāśāratijvaraiḥ /
Ca, Cik., 5, 170.1 daurbalyārucihṛllāsakāsavamyaratijvaraiḥ /
Ca, Cik., 2, 1, 13.1 śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate /
Lalitavistara
LalVis, 4, 4.18 muditā dharmālokamukhaṃ sarvāratyapakarṣaṇatāyai saṃvartate /
LalVis, 7, 33.13 sarvarāgadveṣamohadarpārativiṣād abhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṃ sattvānāṃ vyādhaya upaśāntāḥ /
LalVis, 10, 15.40 rakāre ratyaratiparamārtharatiśabdaḥ /
Mahābhārata
MBh, 3, 141, 9.1 tava cāpyaratis tīvrā vardhate tam apaśyataḥ /
MBh, 5, 41, 11.3 aratiścaiva tandrī ca kāmakrodhau kṣayodayau //
MBh, 5, 126, 6.1 akṣadyūtaṃ mahāprājña satām aratināśanam /
MBh, 6, BhaGī 13, 10.2 viviktadeśasevitvamaratirjanasaṃsadi //
MBh, 12, 171, 49.2 kāmakrodhodbhavaṃ duḥkham ahrīr aratir eva ca //
MBh, 12, 172, 30.1 sukham asukham anartham arthalābhaṃ ratim aratiṃ maraṇaṃ ca jīvitaṃ ca /
MBh, 12, 205, 23.2 viṣādaśokāvaratir mānadarpāvanāryatā //
MBh, 12, 221, 47.2 aratiśca viṣādaśca na spṛhā cāviśanta tān //
MBh, 12, 237, 23.1 jīvitaṃ yasya dharmārthaṃ dharmo 'ratyartham eva ca /
MBh, 12, 289, 48.1 aratiṃ durjayāṃ caiva ghorāṃ tṛṣṇāṃ ca pārthiva /
MBh, 14, 37, 2.2 aiśvaryaṃ vigrahaḥ saṃdhir hetuvādo 'ratiḥ kṣamā //
MBh, 15, 41, 9.1 nātra śoko bhayaṃ trāso nāratir nāyaśo 'bhavat /
Rāmāyaṇa
Rām, Utt, 12, 9.1 tatrāham aratiṃ vindaṃstayā hīnaḥ suduḥkhitaḥ /
Saundarānanda
SaundĀ, 5, 24.2 pradhānamadhyātmasukhaṃ sukhebhyo 'vidyāratirduḥkhatamāratibhyaḥ //
SaundĀ, 6, 1.1 tato hṛte bhartari gauraveṇa prītau hṛtāyāmaratau kṛtāyām /
SaundĀ, 16, 13.2 rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham //
SaundĀ, 16, 38.2 alpecchatā tuṣṭirasaṃgatā ca lokapravṛttāvaratiḥ kṣamā ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.2 autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai //
AHS, Sū., 1, 33.2 autsukyamohāratikṛd dṛṣṭariṣṭo 'kṣanāśanaḥ //
AHS, Śār., 2, 24.1 aratiḥ srastanetratvam āvīnām asamudbhavaḥ /
AHS, Śār., 5, 70.1 yaiḥ purā ramate bhāvairaratis tair na jīvati /
AHS, Nidānasthāna, 2, 6.2 tasya prāgrūpam ālasyam aratir gātragauravam //
AHS, Nidānasthāna, 2, 19.1 nāsāsyapākaḥ śītecchā bhramo mūrchā mado 'ratiḥ /
AHS, Nidānasthāna, 2, 24.1 śiro'rtimūrchāvamidāhamohakaṇṭhāsyaśoṣāratiparvabhedāḥ /
AHS, Nidānasthāna, 13, 55.1 kvaciccharmāratigrasto bhūmiśayyāsanādiṣu /
AHS, Nidānasthāna, 16, 44.2 samāna ūṣmopahatiratisvedo 'ratiḥ satṛṭ //
AHS, Cikitsitasthāna, 7, 62.2 śokodvegāratibhayair yāṃ dṛṣṭvā nābhibhūyate //
AHS, Kalpasiddhisthāna, 5, 3.2 kaṇḍūr gaṇḍāni vaivarṇyam aratir vahnimārdavam //
AHS, Utt., 35, 48.2 saubhāgyārthaṃ striyo bhartre rājñe vāraticoditāḥ //
Bodhicaryāvatāra
BoCA, 7, 31.1 chandasthāmaratimuktibalaṃ sattvārthasiddhaye /
BoCA, 8, 6.1 apaśyannaratiṃ yāti samādhau na ca tiṣṭhati /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 155.2 ālapan madhurālāpā smitapracchāditāratiḥ //
Daśakumāracarita
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Harṣacarita
Harṣacarita, 1, 177.1 pratibuddhāyā madanaśarāhatāyāśca tasyā vārtāmivopalabdhumaratirājagāma //
Kirātārjunīya
Kir, 5, 51.2 sotkaṇṭhaṃ kimapi pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ //
Kir, 10, 49.2 bhṛśam aratim avāpya tatra cāsyās tava sukhaśītam upaitum aṅkam icchā //
Kāmasūtra
KāSū, 6, 2, 1.7 tatra tu nāyikāyāḥ saṃtatam aratir nirvedo vrīḍābhayaṃ ca /
Suśrutasaṃhitā
Su, Nid., 5, 11.2 mūrcchāvidāhāratitodapākān kṛtvā visarpaḥ sa bhavedvikāraḥ //
Su, Cik., 31, 33.2 syuḥ pacyamāne tṛḍdāhabhramasādāratiklamāḥ //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 37, 95.2 datto naiti klamotkleśau bhṛśaṃ cāratimāvahet //
Su, Cik., 38, 19.1 śūlāratijvarānāhānmaraṇaṃ vā pravartayet /
Su, Utt., 24, 23.1 chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam /
Su, Utt., 39, 25.1 śramo 'ratirvivarṇatvaṃ vairasyaṃ nayanaplavaḥ /
Su, Utt., 39, 117.2 gurūdaratvam asvedo na paktiḥ śakṛto 'ratiḥ //
Su, Utt., 50, 8.1 mukhaṃ kaṣāyamaratirgauravaṃ kaṇṭhavakṣasoḥ /
Su, Utt., 51, 6.1 prāgrūpaṃ tasya hṛtpīḍā bhaktadveṣo 'ratiḥ parā /
Abhidhānacintāmaṇi
AbhCint, 1, 72.2 hāso ratyaratī bhītirjugupsā śoka eva ca //
AbhCint, 2, 226.1 autsukyaṃ raṇaraṇakotkaṇṭhe āyallakāratī /
Garuḍapurāṇa
GarPur, 1, 61, 5.2 pravāso hānimṛnyṛ ca jayo hāse 'ratiḥ sukham //
GarPur, 1, 163, 12.2 kvacinmarmāratigrasto bhūmiśayyāsanādiṣu //
Rasaratnasamuccaya
RRS, 11, 133.1 aratau śītatoyena mastakopari secanam /
RRS, 16, 66.2 viṣūcīmaratiṃ hikkāṃ sevyaṃ svādu ca śītalam //
Rasaratnākara
RRĀ, Ras.kh., 1, 13.2 ajīrṇe kampadāhārtī hikkā mūrchā jvaro 'ratiḥ //
RRĀ, Ras.kh., 1, 18.1 āvarjanād bhavecchūlaṃ nidrālasyaṃ jvaro 'ratiḥ /
Rasasaṃketakalikā
RSK, 1, 49.1 rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ /