Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Amarakośa

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 1.0 vāyav ā yāhi darśateme somā araṃkṛtā ity etad vā ahar araṃ yajamānāya ca devebhyaś ca //
AĀ, 1, 1, 4, 2.0 araṃ hāsmā etad ahar bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
Aitareyabrāhmaṇa
AB, 1, 13, 14.0 araṃ hito bhavati vājināyetīndriyaṃ vai vīryaṃ vājinam //
Atharvaveda (Śaunaka)
AVŚ, 1, 5, 3.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
Jaiminīyaśrautasūtra
JaimŚS, 12, 2.3 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 5, 6.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
MS, 2, 7, 17, 1.2 araṃ vahanty āśavaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 52.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
VSM, 12, 92.2 tāsām asi tvam uttamāraṃ kāmāya śaṃ hṛde //
VSM, 13, 36.2 araṃ vahanti manyave //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
Ṛgveda
ṚV, 1, 66, 5.1 durokaśociḥ kratur na nityo jāyeva yonāv araṃ viśvasmai //
ṚV, 1, 70, 5.1 sa hi kṣapāvāṁ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ //
ṚV, 1, 108, 2.2 tāvāṁ ayam pātave somo astv aram indrāgnī manase yuvabhyām //
ṚV, 1, 170, 4.1 araṃ kṛṇvantu vediṃ sam agnim indhatām puraḥ /
ṚV, 1, 173, 6.1 pra yad itthā mahinā nṛbhyo asty araṃ rodasī kakṣye nāsmai /
ṚV, 1, 187, 7.2 atrā cin no madho pito 'ram bhakṣāya gamyāḥ //
ṚV, 2, 5, 7.2 stomaṃ yajñaṃ cād araṃ vanemā rarimā vayam //
ṚV, 2, 5, 8.1 yathā vidvāṁ araṃ karad viśvebhyo yajatebhyaḥ /
ṚV, 2, 17, 6.1 sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari /
ṚV, 2, 18, 2.1 sāsmā aram prathamaṃ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā /
ṚV, 3, 35, 5.2 atyāyāhi śaśvato vayaṃ te 'raṃ sutebhiḥ kṛṇavāma somaiḥ //
ṚV, 4, 32, 24.1 aram ma usrayāmṇe 'ram anusrayāmṇe /
ṚV, 4, 32, 24.1 aram ma usrayāmṇe 'ram anusrayāmṇe /
ṚV, 4, 33, 2.1 yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ /
ṚV, 5, 44, 8.2 yādṛśmin dhāyi tam apasyayā vidad ya u svayaṃ vahate so araṃ karat //
ṚV, 5, 66, 5.2 jrayasānāv aram pṛthv ati kṣaranti yāmabhiḥ //
ṚV, 6, 16, 43.2 araṃ vahanti manyave //
ṚV, 6, 41, 5.1 hvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti /
ṚV, 6, 63, 2.1 aram me gantaṃ havanāyāsmai gṛṇānā yathā pibātho andhaḥ /
ṚV, 6, 74, 1.1 somārudrā dhārayethām asuryam pra vām iṣṭayo 'ram aśnuvantu /
ṚV, 7, 66, 14.2 yad īm āśur vahati deva etaśo viśvasmai cakṣase aram //
ṚV, 7, 68, 2.1 pra vām andhāṃsi madyāny asthur araṃ gantaṃ haviṣo vītaye me /
ṚV, 7, 86, 7.1 araṃ dāso na mīᄆhuṣe karāṇy ahaṃ devāya bhūrṇaye 'nāgāḥ /
ṚV, 8, 15, 13.1 araṃ kṣayāya no mahe viśvā rūpāṇy āviśan /
ṚV, 8, 45, 10.1 vṛjyāma te pari dviṣo 'raṃ te śakra dāvane /
ṚV, 8, 46, 17.1 mahaḥ su vo aram iṣe stavāmahe mīᄆhuṣe araṅgamāya jagmaye /
ṚV, 8, 82, 3.1 iṣā mandasvād u te 'raṃ varāya manyave /
ṚV, 8, 92, 24.1 araṃ ta indra kukṣaye somo bhavatu vṛtrahan /
ṚV, 8, 92, 24.2 araṃ dhāmabhya indavaḥ //
ṚV, 8, 92, 25.1 aram aśvāya gāyati śrutakakṣo araṃ gave /
ṚV, 8, 92, 25.1 aram aśvāya gāyati śrutakakṣo araṃ gave /
ṚV, 8, 92, 25.2 aram indrasya dhāmne //
ṚV, 8, 92, 26.1 araṃ hi ṣma suteṣu ṇaḥ someṣv indra bhūṣasi /
ṚV, 8, 92, 26.2 araṃ te śakra dāvane //
ṚV, 8, 92, 27.2 araṃ gamāma te vayam //
ṚV, 9, 24, 5.2 aram indrasya dhāmne //
ṚV, 10, 9, 3.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
ṚV, 10, 63, 6.2 ko vo 'dhvaraṃ tuvijātā araṃ karad yo naḥ parṣad aty aṃhaḥ svastaye //
ṚV, 10, 71, 10.2 kilbiṣaspṛt pituṣaṇir hy eṣām araṃ hito bhavati vājināya //
ṚV, 10, 96, 7.1 araṃ kāmāya harayo dadhanvire sthirāya hinvan harayo harī turā /
ṚV, 10, 97, 18.2 tāsāṃ tvam asy uttamāraṃ kāmāya śaṃ hṛde //
ṚV, 10, 101, 2.2 iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ //
ṚV, 10, 117, 3.2 aram asmai bhavati yāmahūtā utāparīṣu kṛṇute sakhāyam //
Amarakośa
AKośa, 1, 75.2 javo 'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam //