Occurrences

Ṛgveda

Ṛgveda
ṚV, 5, 43, 6.1 ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām /
ṚV, 5, 54, 6.2 adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam //
ṚV, 7, 1, 6.2 upa svainam aramatir vasūyuḥ //
ṚV, 7, 34, 21.1 prati na stomaṃ tvaṣṭā juṣeta syād asme aramatir vasūyuḥ //
ṚV, 7, 36, 8.1 pra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram /
ṚV, 7, 42, 3.2 yajasva su purvaṇīka devān ā yajñiyām aramatiṃ vavṛtyāḥ //
ṚV, 8, 31, 12.1 aramatir anarvaṇo viśvo devasya manasā /
ṚV, 10, 64, 15.1 vi ṣā hotrā viśvam aśnoti vāryam bṛhaspatir aramatiḥ panīyasī /
ṚV, 10, 92, 4.1 ṛtasya hi prasitir dyaur uru vyaco namo mahy aramatiḥ panīyasī /
ṚV, 10, 92, 5.1 pra rudreṇa yayinā yanti sindhavas tiro mahīm aramatiṃ dadhanvire /