Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Rasamañjarī
Rasaprakāśasudhākara
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Caurapañcaśikā
Haribhaktivilāsa
Kokilasaṃdeśa
Sātvatatantra
Tarkasaṃgraha

Buddhacarita
BCar, 5, 57.2 pratisaṃkucitāravindakośāḥ savitaryastamite yathā nalinyaḥ //
BCar, 8, 71.2 mahāravindairiva vṛṣṭitāḍitairmukhaiḥ sabāṣpair vanitā vicukruśuḥ //
BCar, 9, 41.2 grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca //
Mahābhārata
MBh, 3, 3, 27.1 dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ /
MBh, 8, 51, 57.2 yadi tvam aravindākṣa dayāvān na jighāṃsasi //
MBh, 12, 335, 25.1 dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham /
MBh, 12, 336, 36.3 ujjagārāravindākṣo brahmaṇaḥ paśyatastadā //
Rāmāyaṇa
Rām, Ār, 71, 19.1 aravindotpalavatīṃ padmasaugandhikāyutām /
Saundarānanda
SaundĀ, 4, 23.1 tatkuṇḍalādaṣṭaviśeṣakāntaṃ kāraṇḍavakliṣṭamivāravindam /
Amarakośa
AKośa, 1, 29.1 aravindamaśokaṃ ca cūtaṃ ca navamallikā /
AKośa, 1, 298.2 vā puṃsi padmaṃ nalinamaravindaṃ mahotpalam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 48.2 pañcāravindam iti tat prathitaṃ pṛthivyāṃ prabhraṣṭapauruṣabalapratibhair niṣevyam //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 1, 1, 43.1 tato viracitamahena mantrinivahena viracitadaivānukūlyena kālena śibiram ānīyāpanītāśeṣaśalyo vikasitanijānanāravindo rājā sahasā viropitavraṇo 'kāri //
DKCar, 1, 2, 20.2 so 'pi paramānandena pallavitacetā vikasitavadanāravindaḥ mama svāmī somakulāvataṃso viśuddhayaśonidhī rājavāhanaḥ eṣaḥ /
DKCar, 1, 3, 11.3 bhaktavatsalasya gaurīpateḥ kāruṇyena tvatpadāravindasaṃdarśanānandasaṃdoho mayā labdhaḥ iti //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 4, 72.0 kathaya tathyaṃ kenedam ayathāpūrvam ānanāravinde tavaiṣu vāsareṣu iti //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
Kirātārjunīya
Kir, 4, 8.2 cakāsayantīm aravindajaṃ rajaḥ pariśramāmbhaḥpulakena sarpatā //
Kumārasaṃbhava
KumSaṃ, 1, 32.1 unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhir bhinnam ivāravindam /
KumSaṃ, 1, 33.2 ājahratus taccaraṇau pṛthivyāṃ sthalāravindaśriyam avyavasthām //
KumSaṃ, 3, 56.2 pratikṣaṇaṃ saṃbhramaloladṛṣṭir līlāravindena nivārayantī //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 17.1 tavānanam ivonnidram aravindam abhūd iti /
KāvĀ, Dvitīyaḥ paricchedaḥ, 37.1 candrāravindayoḥ kāntim atikramya mukhaṃ tava /
KāvĀ, Dvitīyaḥ paricchedaḥ, 74.1 avikṛtya mukhāṅgāni mukham evāravindatām /
Kūrmapurāṇa
KūPur, 1, 9, 29.1 virarājāravindasthaḥ padmagarbhasamadyutiḥ /
Liṅgapurāṇa
LiPur, 1, 20, 32.1 virarājāravindasthaḥ padmagarbhasamadyutiḥ /
LiPur, 1, 29, 13.2 labdhvā smitaṃ tasya mukhāravindād drumālayasthās tam athānvayustāḥ //
LiPur, 1, 44, 23.2 sampūrṇau paramāmbhobhir aravindāvṛtānanau //
Matsyapurāṇa
MPur, 166, 4.2 tatsarvamaravindākṣa ādatte puruṣottamaḥ //
Suśrutasaṃhitā
Su, Cik., 17, 10.1 ghṛtasya gaurīmadhukāravindarodhrāmburājādanagairikeṣu /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 14.1 kācidvibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 59.1 nalinaṃ puṣkaraṃ padmam aravindaṃ kuśeśayam /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 18.2 snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇorbhaktiṃ karoti nṛpatiścaraṇāravinde //
BhāgPur, 1, 16, 34.2 sā śrīḥ svavāsam aravindavanaṃ vihāya yatpādasaubhagam alaṃ bhajate 'nuraktā //
BhāgPur, 3, 2, 20.1 tathaiva cānye naralokavīrā ya āhave kṛṣṇamukhāravindam /
BhāgPur, 3, 4, 19.2 ādideśāravindākṣa ātmanaḥ paramāṃ sthitim //
BhāgPur, 3, 5, 38.2 namāma te deva padāravindaṃ prapannatāpopaśamātapatram /
BhāgPur, 3, 13, 4.2 tattadguṇānuśravaṇaṃ mukundapādāravindaṃ hṛdayeṣu yeṣām //
BhāgPur, 3, 15, 21.1 śrī rūpiṇī kvaṇayatī caraṇāravindaṃ līlāmbujena harisadmani muktadoṣā /
BhāgPur, 3, 15, 43.1 tasyāravindanayanasya padāravindakiñjalkamiśratulasīmakarandavāyuḥ /
BhāgPur, 3, 15, 43.1 tasyāravindanayanasya padāravindakiñjalkamiśratulasīmakarandavāyuḥ /
BhāgPur, 3, 21, 14.1 ye māyayā te hatamedhasas tvatpādāravindaṃ bhavasindhupotam /
BhāgPur, 3, 28, 21.1 saṃcintayed bhagavataś caraṇāravindaṃ vajrāṅkuśadhvajasaroruhalāñchanāḍhyam /
BhāgPur, 3, 28, 22.2 dhyātur manaḥśamalaśailanisṛṣṭavajraṃ dhyāyec ciraṃ bhagavataś caraṇāravindam //
BhāgPur, 3, 28, 29.1 bhṛtyānukampitadhiyeha gṛhītamūrteḥ saṃcintayed bhagavato vadanāravindam /
BhāgPur, 3, 31, 12.2 tasyopasannam avituṃ jagad icchayāttanānātanor bhuvi calaccaraṇāravindam /
BhāgPur, 3, 33, 37.2 bhagavati kṛtadhīḥ suparṇaketāv upalabhate bhagavatpadāravindam //
BhāgPur, 4, 1, 56.2 dṛśyād adabhrakaruṇena vilokanena yacchrīniketam amalaṃ kṣipatāravindam //
BhāgPur, 4, 9, 12.2 ye tv abjanābha bhavadīyapadāravindasaugandhyalubdhahṛdayeṣu kṛtaprasaṅgāḥ //
BhāgPur, 4, 9, 36.2 na vai mukundasya padāravindayo rajojuṣas tāta bhavādṛśā janāḥ /
BhāgPur, 4, 15, 10.1 pādayoraravindaṃ ca taṃ vai mene hareḥ kalām /
BhāgPur, 4, 22, 20.1 astyeva rājanbhavato madhudviṣaḥ pādāravindasya guṇānuvādane /
BhāgPur, 10, 2, 32.1 ye 'nye 'ravindākṣa vimuktamāninastvayyastabhāvādaviśuddhabuddhayaḥ /
BhāgPur, 10, 2, 37.2 kriyāsu yastvaccaraṇāravindayorāviṣṭacetā na bhavāya kalpate //
BhāgPur, 11, 2, 53.2 na calati bhagavatpadāravindāl lavanimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ //
BhāgPur, 11, 5, 33.2 bhṛtyārtihaṃ praṇatapāla bhavābdhipotaṃ vande mahāpuruṣa te caraṇāravindam //
BhāgPur, 11, 5, 34.2 māyāmṛgaṃ dayitayepsitam anvadhāvad vande mahāpuruṣa te caraṇāravindam //
BhāgPur, 11, 6, 7.2 natāḥ sma te nātha padāravindaṃ buddhīndriyaprāṇamanovacobhiḥ /
BhāgPur, 11, 14, 31.2 yathā tvām aravindākṣa yādṛśaṃ vā yadātmakam /
BhāgPur, 11, 17, 2.2 svadharmeṇāravindākṣa tan mamākhyātum arhasi //
BhāgPur, 11, 20, 1.3 avekṣate 'ravindākṣa guṇaṃ doṣaṃ ca karmaṇām //
Bhāratamañjarī
BhāMañj, 1, 767.1 dṛṣṭvā tamaravindākṣaṃ pratyakṣamiva manmatham /
BhāMañj, 13, 1313.2 phullāravindavṛndeṣu śaraccandrakareṣu ca //
Garuḍapurāṇa
GarPur, 1, 83, 53.1 gayāyāṃ muṇḍapṛṣṭhaṃ ca aravindaṃ ca parvatam /
GarPur, 1, 86, 6.1 aravindavanaṃ teṣu tena caivopalakṣitaḥ /
Hitopadeśa
Hitop, 2, 87.4 asmaddevapādāravindaṃ praṇama /
Kathāsaritsāgara
KSS, 6, 2, 53.2 lakṣmīlīlāravindānāṃ navākaramahīm iva //
Mukundamālā
MukMā, 1, 1.1 vande mukundamaravindadalāyatākṣaṃ kundenduśaṅkhadaśanaṃ śiśugopaveṣam /
MukMā, 1, 3.2 avismṛtistvaccaraṇāravinde bhave bhave me 'sti bhavatprasādāt //
MukMā, 1, 7.2 avadhīritaśāradāravindau caraṇau te maraṇe 'pi cintayāmi //
MukMā, 1, 19.2 nityaṃ tvaccaraṇāravindayugaladhyānāmṛtāsvādinām asmākaṃ sarasīruhākṣa satataṃ saṃpadyatāṃ jīvitam //
MukMā, 1, 24.1 madana parihara sthitiṃ madīye manasi mukundapadāravindadhāmni /
Rasamañjarī
RMañj, 1, 2.1 indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām /
Rasaprakāśasudhākara
RPSudh, 13, 19.1 tasmin śaṃbhupadāravindaratikṛcchrīpadmanābhaḥ svayam /
Rājanighaṇṭu
RājNigh, Kar., 173.2 paṅkejaṃ sarasīruhaṃ ca kuṭapaṃ pāthoruhaṃ puṣkaraṃ vārjaṃ tāmarasaṃ kuśeśayakaje kañjāravinde tathā //
RājNigh, Kar., 178.2 raktotpalam aravindaṃ ravipriyaṃ raktavārijaṃ vasavaḥ //
RājNigh, 13, 18.2 tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 48.2, 1.0 mṛṇālādibhiḥ kalkaiḥ suvarṇaśakalānvitaṃ haiyaṃgavīnaṃ sakṣīraṃ pakvaṃ pañcāravindam iti pañcāravindāni yasminniti samāsaḥ evamagre'pi kāryaḥ //
SarvSund zu AHS, Utt., 39, 48.2, 1.0 mṛṇālādibhiḥ kalkaiḥ suvarṇaśakalānvitaṃ haiyaṃgavīnaṃ sakṣīraṃ pakvaṃ pañcāravindam iti pañcāravindāni yasminniti samāsaḥ evamagre'pi kāryaḥ //
Skandapurāṇa
SkPur, 13, 91.1 nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī /
SkPur, 23, 15.3 sampūrṇau paramāmbhobhiraravindāvṛtānanau //
Ānandakanda
ĀK, 2, 4, 1.3 tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam //
Caurapañcaśikā
CauP, 1, 1.1 adyāpi tāṃ kanakacampakadāmagaurīṃ phullāravindavadanāṃ tanuromarājīm /
Haribhaktivilāsa
HBhVil, 3, 26.2 udgāyatīnām aravindalocanaṃ vrajāṅganānāṃ divam aspṛśad dhvaniḥ /
HBhVil, 3, 29.1 prātar namāmi manasā vacasā ca mūrdhnā pādāravindayugalaṃ paramasya puṃsaḥ /
HBhVil, 3, 56.2 sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yair iha /
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 5, 184.1 āsyāravindaparipūritaveṇurandhralolatkarāṅgulisamīritadivyarāgaiḥ /
HBhVil, 5, 218.3 śrīmadvaktrāravindapratisahitaśaśāṅkākṛtiḥ pītavāsā devo 'sau veṇunādakṣapitajanadhṛtir devakīnandano naḥ //
Kokilasaṃdeśa
KokSam, 1, 88.2 yatrāśliṣṭo varayuvatibhiścumbati svinnagaṇḍaṃ cūrṇīvātaḥ priya iva ratiśrāntamāsyāravindam //
KokSam, 2, 8.1 cillīvalyā dhanuṣi ghaṭite kṣipta evekṣukāṇḍo netropānte vahati śaratāṃ nyastamevāravindam /
Sātvatatantra
SātT, 5, 21.2 mukhāravindaṃ sunasaṃ subhruvaṃ sukapālinam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 51.3 āśrayāsiddho yathā gaganāravindaṃ surabhy aravindatvāt sarojāravindavat /
Tarkasaṃgraha, 1, 51.3 āśrayāsiddho yathā gaganāravindaṃ surabhy aravindatvāt sarojāravindavat /
Tarkasaṃgraha, 1, 51.3 āśrayāsiddho yathā gaganāravindaṃ surabhy aravindatvāt sarojāravindavat /
Tarkasaṃgraha, 1, 51.4 atra gaganāravindam āśrayaḥ /