Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 37, 26.3 arājake janapade doṣā jāyanti vai sadā /
MBh, 1, 99, 40.3 arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ /
MBh, 1, 99, 41.1 katham arājakaṃ rāṣṭraṃ śakyaṃ dhārayituṃ prabho /
MBh, 3, 253, 5.1 saraḥ suparṇena hṛtoragaṃ yathā rāṣṭraṃ yathārājakam āttalakṣmi /
MBh, 3, 297, 60.2 mṛto daridraḥ puruṣo mṛtaṃ rāṣṭram arājakam /
MBh, 5, 10, 46.1 arājakaṃ jagat sarvam abhibhūtam upadravaiḥ /
MBh, 5, 39, 62.2 nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭram arājakam //
MBh, 5, 145, 24.1 yadā tvarājake rāṣṭre na vavarṣa sureśvaraḥ /
MBh, 12, 49, 62.1 arājake jīvaloke durbalā balavattaraiḥ /
MBh, 12, 67, 3.1 arājakeṣu rāṣṭreṣu dharmo na vyavatiṣṭhate /
MBh, 12, 67, 3.2 parasparaṃ ca khādanti sarvathā dhig arājakam //
MBh, 12, 67, 5.1 nārājakeṣu rāṣṭreṣu vastavyam iti vaidikam /
MBh, 12, 67, 5.2 nārājakeṣu rāṣṭreṣu havyam agnir vahatyapi //
MBh, 12, 67, 6.2 arājakāni rāṣṭrāṇi hatarājāni vā punaḥ //
MBh, 12, 67, 7.2 na hi pāpāt pāpataram asti kiṃcid arājakāt //
MBh, 12, 67, 12.2 na dhanārtho na dārārthasteṣāṃ yeṣām arājakam //
MBh, 12, 67, 13.1 prīyate hi haran pāpaḥ paravittam arājake /
MBh, 12, 67, 17.1 arājakāḥ prajāḥ pūrvaṃ vineśur iti naḥ śrutam /
MBh, 12, 73, 21.2 yajñam evopajīvanti nāsti ceṣṭam arājake //
MBh, 12, 308, 159.1 nāstyasādhāraṇo rājā nāsti rājyam arājakam /
Manusmṛti
ManuS, 7, 3.1 arājake hi loke 'smin sarvato vidruto bhayāt /
Rāmāyaṇa
Rām, Ay, 61, 7.2 arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt //
Rām, Ay, 61, 8.1 nārājake janapade vidyunmālī mahāsvanaḥ /
Rām, Ay, 61, 9.1 nārājake janapade bījamuṣṭiḥ prakīryate /
Rām, Ay, 61, 9.2 nārājake pituḥ putro bhāryā vā vartate vaśe //
Rām, Ay, 61, 10.1 arājake dhanaṃ nāsti nāsti bhāryāpy arājake /
Rām, Ay, 61, 10.1 arājake dhanaṃ nāsti nāsti bhāryāpy arājake /
Rām, Ay, 61, 10.2 idam atyāhitaṃ cānyat kutaḥ satyam arājake //
Rām, Ay, 61, 11.1 nārājake janapade kārayanti sabhāṃ narāḥ /
Rām, Ay, 61, 12.1 nārājake janapade yajñaśīlā dvijātayaḥ /
Rām, Ay, 61, 13.1 nārājake janapade prabhūtanaṭanartakāḥ /
Rām, Ay, 61, 14.1 nārājake janapade siddhārthā vyavahāriṇaḥ /
Rām, Ay, 61, 15.1 nārājake janapade vāhanaiḥ śīghragāmibhiḥ /
Rām, Ay, 61, 16.1 nārājake janapade dhanavantaḥ surakṣitāḥ /
Rām, Ay, 61, 17.1 nārājake janapade vaṇijo dūragāminaḥ /
Rām, Ay, 61, 18.1 nārājake janapade caraty ekacaro vaśī /
Rām, Ay, 61, 19.1 nārājake janapade yogakṣemaṃ pravartate /
Rām, Ay, 61, 19.2 na cāpy arājake senā śatrūn viṣahate yudhi //
Rām, Ay, 61, 20.2 agopālā yathā gāvas tathā rāṣṭram arājakam //
Rām, Ay, 61, 21.1 nārājake janapade svakaṃ bhavati kasyacit /
Saundarānanda
SaundĀ, 1, 60.1 tannāthavṛttairapi rājaputrairarājakaṃ naiva rarāja rāṣṭram /
Kāmasūtra
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
Liṅgapurāṇa
LiPur, 1, 40, 64.2 arājake yugavaśātsaṃśaye samupasthite //
Matsyapurāṇa
MPur, 144, 67.1 arājake yugāṃśe tu saṃkṣaye samupasthite /
Viṣṇupurāṇa
ViPur, 1, 13, 31.1 ākhyātaṃ ca janais teṣāṃ caurībhūtair arājake /
ViPur, 1, 13, 66.2 oṣadhīṣu praṇaṣṭāsu tasmin kāle hy arājake /
ViPur, 1, 13, 67.2 arājake nṛpaśreṣṭha dharitryā sakalauṣadhīḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 13, 20.1 arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ /
BhāgPur, 4, 14, 9.1 arājakabhayādeṣa kṛto rājātadarhaṇaḥ /
BhāgPur, 4, 14, 40.1 coraprāyaṃ janapadaṃ hīnasattvamarājakam /
Bhāratamañjarī
BhāMañj, 1, 474.1 naur ivākarṇadhāreyaṃ vartate bhūrarājakā /
BhāMañj, 13, 279.1 arājake purā loke pravṛtte dharmaviplave /
BhāMañj, 13, 298.1 pitā prajānāṃ nṛpatirjagatsīdatyarājakam /
BhāMañj, 13, 298.2 vastavyaṃ mlecchamadhye 'pi sādhubhirna tvarājake //
BhāMañj, 13, 300.1 arājakāḥ prajāḥ pūrvaṃ nimagnāḥ sthitiviplave /
BhāMañj, 13, 302.1 nārājakeṣu rāṣṭreṣu havyaṃ vahati pāvakaḥ /
Kathāsaritsāgara
KSS, 3, 1, 100.1 arājakānām adhunā bhava rājā tvam eva naḥ /
Āryāsaptaśatī
Āsapt, 2, 27.2 rahasi vyapadeśād ayam arthaḥ ivārājake bhogyaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 21.2 arājakā tadā cāsīt sarvā bhūmir mahīpate //
GokPurS, 7, 25.2 arājakam idaṃ viśvaṃ yathāpūrvaṃ kuru prabho //