Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 2, 2.2 vīḍur varīyo 'rātīr apa dveṣāṃsy ā kṛdhi //
AVŚ, 1, 18, 1.1 nir lakṣmyaṃ lalāmyaṃ nir arātiṃ suvāmasi /
AVŚ, 1, 18, 1.2 atha yā bhadrā tāni naḥ prajāyā arātiṃ nayāmasi //
AVŚ, 1, 29, 2.1 abhivṛtya sapatnān abhi yā no arātayaḥ /
AVŚ, 2, 10, 7.1 ahā arātim avidaḥ syonam apy abhūr bhadre sukṛtasya loke /
AVŚ, 5, 7, 1.2 namo vīrtsāyā asamṛddhaye namo astv arātaye //
AVŚ, 5, 7, 2.1 yam arāte purodhatse puruṣaṃ parirāpiṇam /
AVŚ, 5, 7, 3.2 arātim anupremo vayaṃ namo astv arātaye //
AVŚ, 5, 7, 3.2 arātim anupremo vayaṃ namo astv arātaye //
AVŚ, 5, 7, 7.2 veda tvāhaṃ nimīvantīṃ nitudantīm arāte //
AVŚ, 5, 7, 8.2 arāte cittaṃ vīrtsanty ākūtiṃ puruṣasya ca //
AVŚ, 5, 7, 10.2 tasyai hiraṇyadrāpaye 'rātyā akaraṃ namaḥ //
AVŚ, 5, 23, 2.2 hatā viśvā arātaya ugreṇa vacasā mama //
AVŚ, 8, 2, 12.1 ārād arātiṃ nirṛtiṃ paro grāhiṃ kravyādaḥ piśācān /
AVŚ, 10, 3, 7.1 arātyās tvā nirṛtyā abhicārād atho bhayāt /
AVŚ, 10, 5, 36.1 jitam asmākam udbhinnam asmākam abhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ /
AVŚ, 11, 8, 21.1 bhūtiś ca vā abhūtiś ca rātayo 'rātayaś ca yāḥ /
AVŚ, 12, 2, 3.1 nir ito mṛtyuṃ nirṛtiṃ nir arātim ajāmasi /
AVŚ, 12, 2, 45.2 sugārhapatyo vitapann arātim uṣāmuṣāṃ śreyasīṃ dhehy asmai //
AVŚ, 12, 3, 17.2 gṛhṇāmi hastam anu maitv atra mā nas tārīn nirṛtir mo arātiḥ //
AVŚ, 13, 1, 20.2 sarvā arātīr avakrāmann ehīdaṃ rāṣṭram akaraḥ sūnṛtāvat //
AVŚ, 13, 4, 47.0 bhūyān arātyāḥ śacyāḥ patis tvam indrāsi vibhūḥ prabhūr iti tvopāsmahe vayam //
AVŚ, 14, 2, 19.2 śūnyaiṣī nirṛte yājaganthottiṣṭhārāte prapata meha raṃsthāḥ //
AVŚ, 16, 9, 1.0 jitam asmākam udbhinnam asmākam abhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ //