Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Śira'upaniṣad
Liṅgapurāṇa

Aitareyabrāhmaṇa
AB, 3, 11, 17.0 mānta sthur no arātaya ity arātīyata eva tad apahanti //
Atharvaveda (Paippalāda)
AVP, 1, 3, 2.2 vīḍur varīyo 'rātīr apa dveṣāṃsy ā kṛdhi //
AVP, 1, 11, 2.1 abhivṛtya sapatnān abhi yā no arātayaḥ /
AVP, 1, 46, 6.2 ād id vidyād upahatyā arātiḥ sarve yakṣmā apa tiṣṭhantu sākam //
AVP, 1, 69, 2.1 ārād arātiṃ kṛṇute aśastim apa bādhate /
AVP, 1, 78, 1.2 śreṣṭhe no vasavo dhatta dhāmni mā radhāma dviṣate mo arātaye //
AVP, 1, 86, 2.2 nudethāṃ kaṇvā nir ito arātim ārād rakṣāṃsi tapataṃ vy asmat //
AVP, 4, 18, 5.1 ni te śatrūn dahati devo agnir nir arātim amatiṃ yātudhānān /
AVP, 5, 26, 1.1 arātyā dyāvāpṛthivī chinttaṃ mūlam atho śiraḥ /
AVP, 5, 26, 2.2 arātyāḥ sarvam ic chiraḥ praśnaṃ vṛhatam aśvinā //
AVP, 5, 26, 3.2 arātim indra tvaṃ jahi tām agnir ivasā dahāt //
AVP, 5, 26, 4.2 arātiṃ hatvā santokām ugro devo 'bhi dāsatu //
AVP, 5, 26, 5.2 arātiṃ viśvā bhūtāni ghnantu dāsīm ivāgasi //
AVP, 5, 26, 6.2 arātiṃ sarve gandharvā ghnantv apsarasaś ca yāḥ //
AVP, 5, 26, 7.2 tvaṣṭā me adhyakṣaḥ pūṣā te 'rātiṃ ghnantu sarvadā //
AVP, 5, 26, 8.2 ye antarikṣasyeśate te 'rātiṃ ghnantu savratāḥ //
AVP, 5, 26, 9.2 atho yā manyor jāyate 'rātiṃ hanmi brahmaṇā //
AVP, 10, 1, 3.2 arāte nirṛte amate snuhite //
AVP, 10, 5, 11.2 tvayīme vājā draviṇāni sarvaudumbara sa tvam asmat sahasvārād arātim amatiṃ kṣudhaṃ ca //
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 2.2 vīḍur varīyo 'rātīr apa dveṣāṃsy ā kṛdhi //
AVŚ, 1, 18, 1.1 nir lakṣmyaṃ lalāmyaṃ nir arātiṃ suvāmasi /
AVŚ, 1, 18, 1.2 atha yā bhadrā tāni naḥ prajāyā arātiṃ nayāmasi //
AVŚ, 1, 29, 2.1 abhivṛtya sapatnān abhi yā no arātayaḥ /
AVŚ, 2, 10, 7.1 ahā arātim avidaḥ syonam apy abhūr bhadre sukṛtasya loke /
AVŚ, 5, 7, 1.2 namo vīrtsāyā asamṛddhaye namo astv arātaye //
AVŚ, 5, 7, 2.1 yam arāte purodhatse puruṣaṃ parirāpiṇam /
AVŚ, 5, 7, 3.2 arātim anupremo vayaṃ namo astv arātaye //
AVŚ, 5, 7, 3.2 arātim anupremo vayaṃ namo astv arātaye //
AVŚ, 5, 7, 7.2 veda tvāhaṃ nimīvantīṃ nitudantīm arāte //
AVŚ, 5, 7, 8.2 arāte cittaṃ vīrtsanty ākūtiṃ puruṣasya ca //
AVŚ, 5, 7, 10.2 tasyai hiraṇyadrāpaye 'rātyā akaraṃ namaḥ //
AVŚ, 5, 23, 2.2 hatā viśvā arātaya ugreṇa vacasā mama //
AVŚ, 8, 2, 12.1 ārād arātiṃ nirṛtiṃ paro grāhiṃ kravyādaḥ piśācān /
AVŚ, 10, 3, 7.1 arātyās tvā nirṛtyā abhicārād atho bhayāt /
AVŚ, 10, 5, 36.1 jitam asmākam udbhinnam asmākam abhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ /
AVŚ, 11, 8, 21.1 bhūtiś ca vā abhūtiś ca rātayo 'rātayaś ca yāḥ /
AVŚ, 12, 2, 3.1 nir ito mṛtyuṃ nirṛtiṃ nir arātim ajāmasi /
AVŚ, 12, 2, 45.2 sugārhapatyo vitapann arātim uṣāmuṣāṃ śreyasīṃ dhehy asmai //
AVŚ, 12, 3, 17.2 gṛhṇāmi hastam anu maitv atra mā nas tārīn nirṛtir mo arātiḥ //
AVŚ, 13, 1, 20.2 sarvā arātīr avakrāmann ehīdaṃ rāṣṭram akaraḥ sūnṛtāvat //
AVŚ, 13, 4, 47.0 bhūyān arātyāḥ śacyāḥ patis tvam indrāsi vibhūḥ prabhūr iti tvopāsmahe vayam //
AVŚ, 14, 2, 19.2 śūnyaiṣī nirṛte yājaganthottiṣṭhārāte prapata meha raṃsthāḥ //
AVŚ, 16, 9, 1.0 jitam asmākam udbhinnam asmākam abhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 8.1 athāsyai yavaprasūnāny ābadhnāti yavo 'si yavayāsmaddveṣo yavayārātīḥ iti //
BaudhGS, 2, 5, 14.2 ṛtasya gauptrī tapasaḥ paraspī ghnatī rakṣaḥ sahamānā arātīḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 16.1 gārhapatye pratitapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti triḥ //
BaudhŚS, 1, 5, 19.0 sphātyai tvā nārātyā iti //
BaudhŚS, 1, 6, 7.0 kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtyāvadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 6, 16.0 athodaṅ paryāvṛtya parāpunāti parāpūtaṃ rakṣaḥ parāpūtā arātaya iti //
BaudhŚS, 1, 7, 1.0 atha prokteṣu triṣphalīkṛteṣu tathaiva kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtya avadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 8, 8.0 aṅgāram adhivartayati nirdagdhaṃ rakṣo nirdagdhā arātaya iti //
BaudhŚS, 1, 10, 7.0 atha paryagni karoti antaritaṃ rakṣo 'ntaritā arātaya iti triḥ //
BaudhŚS, 1, 12, 2.0 gārhapatye pratitapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo 'gner vas tejiṣṭhena tejasā niṣṭapāmīti //
BaudhŚS, 4, 4, 15.0 yavān praskandayati yavo 'si yavayāsmad dveṣo yavayārātīr iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 6.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ ity āhavanīye dātraṃ pratitapati //
BhārŚS, 1, 18, 12.1 urvantarikṣam anvihīty abhipravrajyāhavanīye niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
BhārŚS, 1, 20, 2.1 sphātyai tvā nārātyā iti havir ādāyopaniṣkrāmatīdam ahaṃ nir varuṇasya pāśād iti //
BhārŚS, 1, 21, 1.1 sāvitreṇa kṛṣṇājinam ādāyotkare trir avadhūnoty ūrdhvagrīvaṃ bahirviśasanam avadhūtaṃ rakṣo 'vadhūtā arātaya iti //
BhārŚS, 1, 22, 3.1 utkare parāpunāti parāpūtaṃ rakṣaḥ parāpūtā arātaya iti //
BhārŚS, 1, 24, 4.1 tat savyasyāṅgulyādhinidhāya kapāle 'ṅgāram adhivartayati nirdagdhaṃ rakṣo nirdagdhā arātaya iti //
BhārŚS, 1, 26, 4.1 triḥ paryagnikaroty antaritaṃ rakṣo 'ntaritā arātaya iti //
BhārŚS, 7, 3, 3.0 sāvitreṇābhrim ādāya parilikhati parilikhitaṃ rakṣaḥ parilikhitā arātaya iti //
BhārŚS, 7, 7, 10.0 srucaḥ sādayitvāgreṇa dhruvāṃ vedaṃ sādayitvā sāvitreṇābhrim ādāyāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi parilikhitaṃ rakṣaḥ parilikhitā arātaya iti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 32.3 ṛtasya goptrī tapasaḥ paraspī ghnatī rakṣaḥ sahamānā arātīḥ /
Jaiminīyabrāhmaṇa
JB, 1, 39, 6.0 sa yad evāsya tatra diśo grasante tad evāsya tat samanvānayaty antaritaṃ rakṣo 'ntaritā arātaya iti //
JB, 1, 39, 10.0 atha sruvaṃ ca srucaṃ cādāya niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 11, 3, 17.1 yavo 'si yavayāsmad dveṣo yavayārātim iti yavān //
KauśS, 13, 5, 3.1 ārād arātim iti dve //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 11.3 ṛtasya goptrī tapastarutrī ghnatī rakṣaḥ sahamānā arātim /
KāṭhGS, 46, 7.2 sugārhapatyo vinudann arātīr uṣām uṣāṃ śreyasīṃ śreyasīṃ naḥ /
Kāṭhakasaṃhitā
KS, 3, 6, 37.0 pratyuṣṭārātiḥ //
KS, 15, 6, 30.0 yābhir mitrāvaruṇā abhyaṣiñcan yābhir indram anayann atyarātīḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 1.1 goṣad asi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātiḥ //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 5, 1.10 gopīthāya vo nārātaye /
MS, 1, 1, 6, 2.4 avadhūtārātiḥ /
MS, 1, 1, 7, 1.4 parāpūtārātiḥ /
MS, 1, 1, 7, 1.7 avadhūtaṃ rakṣo 'vadhūtārātiḥ /
MS, 1, 1, 8, 1.1 nirdagdhaṃ rakṣo nirdagdhārātiḥ /
MS, 1, 1, 11, 1.2 pratyuṣṭārātiḥ /
MS, 1, 1, 11, 2.2 saho 'si sahasvārātiṃ sahasva pṛtanāyataḥ //
MS, 1, 2, 1, 7.2 antar ahaṃ tvayā dveṣo antar arātīr dadhe /
MS, 1, 2, 11, 1.7 yavayārātim /
MS, 1, 2, 14, 5.3 yavaya dveṣo asmad yavayārātim /
MS, 1, 2, 16, 5.3 pratyuṣṭārātiḥ /
MS, 1, 4, 3, 12.1 nir dviṣantaṃ nir arātiṃ daha rudrās tvāyacchann ādityās tvāstṛṇan //
MS, 1, 4, 3, 14.2 āprīṇānau vijahatā arātiṃ divi jyotir uttamam ārabhethāṃ svāhā //
MS, 1, 5, 1, 18.1 agnis tigmas tigmatejāḥ prati rakṣo dahatu sahatām arātim /
MS, 1, 5, 3, 6.1 abhyasthāṃ viśvāḥ pṛtanā arātīs tad agnir āha tad u soma āha /
MS, 1, 6, 2, 5.1 abhyasthāṃ viśvāḥ pṛtanā arātīs tad agnir āha tad u soma āha /
MS, 2, 6, 8, 2.2 yābhir mitrāvaruṇā abhyaṣiñcaṃs tābhir indram anayann aty arātīḥ /
MS, 2, 7, 15, 10.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
MS, 2, 7, 16, 3.24 aṣāḍhāsi sahamānā sahasvārātiṃ sahasva pṛtanāyataḥ /
Mānavagṛhyasūtra
MānGS, 1, 22, 7.1 ṛtasya goptrī tapasas tarutrī ghnatī rakṣaḥ sahamānā arātīḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 20.9 sugārhapatyo vidahann arātīḥ /
Taittirīyasaṃhitā
TS, 1, 1, 4, 1.3 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ /
TS, 1, 1, 4, 2.5 sphātyai tvā nārātyai /
TS, 1, 1, 5, 1.7 avadhūtaṃ rakṣo 'vadhūtā arātayaḥ /
TS, 1, 1, 5, 2.12 parāpūtaṃ rakṣaḥ parāpūtā arātayaḥ /
TS, 1, 1, 6, 1.1 avadhūtaṃ rakṣo 'vadhūtā arātayaḥ /
TS, 1, 1, 7, 1.3 nirdagdhaṃ rakṣo nirdagdhā arātayaḥ /
TS, 1, 1, 8, 1.11 antaritaṃ rakṣo 'ntaritā arātayaḥ /
TS, 1, 1, 10, 1.1 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ /
TS, 1, 3, 1, 1.2 parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā api kṛntāmi /
TS, 1, 3, 1, 2.1 yavayārātīḥ /
TS, 1, 3, 2, 2.3 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
TS, 1, 3, 6, 1.3 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
TS, 1, 8, 10, 22.1 sarve vrātā varuṇasyābhūvan vi mitra evair arātim atārīt //
TS, 5, 1, 5, 91.1 vyasyan viśvā amatīr arātīr iti āha //
TS, 6, 1, 8, 3.6 parilikhitaṃ rakṣaḥ parilikhitā arātaya ity āha /
TS, 6, 2, 10, 8.2 parilikhitā arātaya ity āha rakṣasām apahatyai //
Taittirīyāraṇyaka
TĀ, 2, 3, 7.2 yenendro viśvā ajahād arātīs tenāhaṃ jyotiṣā jyotir ānaśāna ākṣi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 7.1 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ /
VSM, 1, 7.2 niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ /
VSM, 1, 11.1 bhūtāya tvā nārātaye /
VSM, 1, 14.2 avadhūtaṃ rakṣo 'vadhūtā arātayaḥ /
VSM, 1, 16.4 parāpūtaṃ rakṣaḥ parāpūtā arātayaḥ /
VSM, 1, 19.2 avadhūtaṃ rakṣo 'vadhūtā arātayaḥ /
VSM, 1, 30.1 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ /
VSM, 1, 30.2 niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ /
VSM, 1, 30.4 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ /
VSM, 1, 30.5 niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ /
VSM, 5, 26.4 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
VSM, 6, 1.4 yavo 'si yavayāsmad dveṣo yavayārātīḥ /
VSM, 9, 37.2 duṣṭaras tarann arātīr varco dhā yajñavāhasi //
VSM, 10, 1.2 yābhir mitrāvaruṇāv abhyaṣiñcan yābhir indram anayann aty arātīḥ //
VSM, 12, 99.1 sahasva me arātīḥ sahasva pṛtanāyataḥ /
VSM, 13, 12.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
VSM, 13, 26.1 aṣāḍhāsi sahamānā sahasvārātīḥ sahasva pṛtanāyataḥ /
Vārāhagṛhyasūtra
VārGS, 5, 7.3 ṛtasya goptrī tapasas tarutrī ghnatī rakṣaḥ sahamānā arātīḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 30.1 gopīthāya tvā rakṣāyai tvā nārātyā iti niruptān //
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
VārŚS, 1, 5, 2, 21.1 pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr ity aṅgārān pratyūhya niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti sruvaṃ niṣṭapya praṇavam uktvonneṣyāmīti yajamānaṃ sāyam āmantrayata unnayāmīti prātaḥ //
VārŚS, 1, 5, 4, 30.2 māntaḥ sthur no arātayaḥ /
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 3.1 yajñasya ghoṣad asīti gārhapatyam abhimantrya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vāsidaṃ pratitapati //
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 24, 8.2 māntaḥsthur no arātayaḥ /
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 2.2 vāgvai yajño 'vikṣubdho yajñaṃ tanavā ity atha pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 1, 2, 20.2 bhūtāya tvā nārātaya iti tadyata eva gṛhṇāti tadevaitatpunarāpyāyayati //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 3, 1, 4.2 tam pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 3, 1, 4.2 tam pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 7, 1.1 sahendra dviṣataḥ sahasvārātīḥ sahasva pṛtanāyataḥ /
Ṛgveda
ṚV, 1, 29, 4.1 sasantu tyā arātayo bodhantu śūra rātayaḥ /
ṚV, 1, 43, 8.1 mā naḥ somaparibādho mārātayo juhuranta /
ṚV, 1, 116, 21.2 nir ahataṃ ducchunā indravantā pṛthuśravaso vṛṣaṇāv arātīḥ //
ṚV, 2, 7, 2.1 mā no arātir īśata devasya martyasya ca /
ṚV, 2, 23, 9.2 yā no dūre taḍito yā arātayo 'bhi santi jambhayā tā anapnasaḥ //
ṚV, 2, 35, 6.2 āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni //
ṚV, 3, 18, 1.2 purudruho hi kṣitayo janānām prati pratīcīr dahatād arātīḥ //
ṚV, 3, 24, 1.2 duṣṭaras tarann arātīr varco dhā yajñavāhase //
ṚV, 4, 4, 4.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
ṚV, 4, 26, 7.2 atrā purandhir ajahād arātīr made somasya mūrā amūraḥ //
ṚV, 4, 27, 2.2 īrmā purandhir ajahād arātīr uta vātāṁ ataracchūśuvānaḥ //
ṚV, 4, 50, 11.2 aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ //
ṚV, 5, 2, 6.1 vasāṃ rājānaṃ vasatiṃ janānām arātayo ni dadhur martyeṣu /
ṚV, 5, 53, 14.1 atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ /
ṚV, 6, 16, 27.2 taranto aryo arātīr vanvanto aryo arātīḥ //
ṚV, 6, 16, 27.2 taranto aryo arātīr vanvanto aryo arātīḥ //
ṚV, 6, 44, 9.1 dyumattamaṃ dakṣaṃ dhehy asme sedhā janānām pūrvīr arātīḥ /
ṚV, 6, 48, 16.2 aghā aryo arātayaḥ //
ṚV, 6, 59, 8.1 indrāgnī tapanti māghā aryo arātayaḥ /
ṚV, 7, 1, 7.1 viśvā agne 'pa dahārātīr yebhis tapobhir adaho jarūtham /
ṚV, 7, 83, 3.2 asthur janānām upa mām arātayo 'rvāg avasā havanaśrutā gatam //
ṚV, 7, 83, 5.1 indrāvaruṇāv abhy ā tapanti māghāny aryo vanuṣām arātayaḥ /
ṚV, 7, 97, 9.2 aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ //
ṚV, 8, 9, 1.2 prāsmai yacchatam avṛkam pṛthu chardir yuyutaṃ yā arātayaḥ //
ṚV, 8, 11, 3.2 adevīr agne arātīḥ //
ṚV, 8, 39, 2.2 ny arātī rarāvṇāṃ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same //
ṚV, 8, 39, 2.2 ny arātī rarāvṇāṃ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same //
ṚV, 8, 48, 3.2 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
ṚV, 8, 71, 1.1 tvaṃ no agne mahobhiḥ pāhi viśvasyā arāteḥ /
ṚV, 8, 71, 4.1 na tam agne arātayo martaṃ yuvanta rāyaḥ /
ṚV, 9, 79, 1.2 vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ //
ṚV, 9, 79, 3.1 uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ /
ṚV, 9, 79, 3.1 uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ /
ṚV, 9, 96, 15.1 eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ /
ṚV, 9, 97, 10.2 hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā //
ṚV, 10, 34, 14.2 ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu //
ṚV, 10, 57, 1.2 mānta sthur no arātayaḥ //
ṚV, 10, 63, 12.1 apāmīvām apa viśvām anāhutim apārātiṃ durvidatrām aghāyataḥ /
ṚV, 10, 85, 32.2 sugebhir durgam atītām apa drāntv arātayaḥ //
ṚV, 10, 133, 3.1 vi ṣu viśvā arātayo 'ryo naśanta no dhiyaḥ /
ṚV, 10, 174, 2.1 abhivṛtya sapatnān abhi yā no arātayaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 16, 3.2 evaṃ śoṣaya no 'rātīr divā naktaṃ daśasyatam //
ṚVKh, 4, 5, 5.2 arātīḥ kṛtyāṃ nāśaya sarvāś ca yātudhānyaḥ //
ṚVKh, 4, 5, 13.2 tair devyarātīḥ kṛtyā no gamayasvā ni vartaya //
Śira'upaniṣad
ŚiraUpan, 1, 33.3 kiṃ nūnam asmān kṛṇavad arātiḥ /
Liṅgapurāṇa
LiPur, 2, 18, 7.2 kiṃ nūnam asmān kṛṇavad arātiḥ kimu dhūrtiramṛtaṃ martyasya //