Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Ṛgveda
Śira'upaniṣad
Liṅgapurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 46, 6.2 ād id vidyād upahatyā arātiḥ sarve yakṣmā apa tiṣṭhantu sākam //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 17.2 gṛhṇāmi hastam anu maitv atra mā nas tārīn nirṛtir mo arātiḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 9, 7.0 ud vayam ity unnetronnītā āmahīyāṃ japanto gacchanti apāma somam amṛtā abhūma aganma jyotir avidāma devān kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya iti //
Kāṭhakasaṃhitā
KS, 3, 6, 37.0 pratyuṣṭārātiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 1.1 goṣad asi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātiḥ //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 6, 2.4 avadhūtārātiḥ /
MS, 1, 1, 7, 1.4 parāpūtārātiḥ /
MS, 1, 1, 7, 1.7 avadhūtaṃ rakṣo 'vadhūtārātiḥ /
MS, 1, 1, 8, 1.1 nirdagdhaṃ rakṣo nirdagdhārātiḥ /
MS, 1, 1, 11, 1.2 pratyuṣṭārātiḥ /
MS, 1, 2, 16, 5.3 pratyuṣṭārātiḥ /
Ṛgveda
ṚV, 2, 7, 2.1 mā no arātir īśata devasya martyasya ca /
ṚV, 8, 48, 3.2 kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya //
ṚV, 10, 34, 14.2 ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu //
Śira'upaniṣad
ŚiraUpan, 1, 33.3 kiṃ nūnam asmān kṛṇavad arātiḥ /
Liṅgapurāṇa
LiPur, 2, 18, 7.2 kiṃ nūnam asmān kṛṇavad arātiḥ kimu dhūrtiramṛtaṃ martyasya //