Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 36, 15.1 pāhi no agne rakṣasaḥ pāhi dhūrter arāvṇaḥ /
ṚV, 1, 36, 16.1 ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk /
ṚV, 7, 31, 5.1 mā no nide ca vaktave 'ryo randhīr arāvṇe /
ṚV, 7, 56, 15.2 makṣū rāyaḥ suvīryasya dāta nū cid yam anya ādabhad arāvā //
ṚV, 7, 68, 7.2 nir īm parṣad arāvā yo yuvākuḥ //
ṚV, 8, 28, 4.2 arāvā cana martyaḥ //
ṚV, 8, 60, 10.1 pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no 'va /
ṚV, 9, 13, 9.1 apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ /
ṚV, 9, 21, 5.2 yo asmabhyam arāvā //
ṚV, 9, 61, 25.1 apaghnan pavate mṛdho 'pa somo arāvṇaḥ /
ṚV, 9, 63, 5.2 apaghnanto arāvṇaḥ //
ṚV, 10, 37, 12.2 arāvā yo no abhi ducchunāyate tasmin tad eno vasavo ni dhetana //