Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Ṛgveda

Jaiminīyabrāhmaṇa
JB, 1, 96, 4.0 apa somo arāvṇa iti //
JB, 1, 96, 5.0 arāvāṇa iva hy etaṃ sacante yam abhiśaṃsanti //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 6.0 apaghnan pavate mṛdho 'pa somo 'rāvṇa ity anṛtam abhiśasyamānāya pratipadaṃ kuryāt //
PB, 6, 10, 7.0 arāvāṇo vā ete ye 'nṛtam abhiśaṃsanti tān evāsmād apahanti //
Vaitānasūtra
VaitS, 3, 13, 12.8 arāvā yo no abhi ducchunāyate tasmiṃs tad eno vasavo ni dhattaneti /
Ṛgveda
ṚV, 1, 36, 15.1 pāhi no agne rakṣasaḥ pāhi dhūrter arāvṇaḥ /
ṚV, 1, 36, 16.1 ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk /
ṚV, 7, 31, 5.1 mā no nide ca vaktave 'ryo randhīr arāvṇe /
ṚV, 7, 56, 15.2 makṣū rāyaḥ suvīryasya dāta nū cid yam anya ādabhad arāvā //
ṚV, 7, 68, 7.2 nir īm parṣad arāvā yo yuvākuḥ //
ṚV, 8, 28, 4.2 arāvā cana martyaḥ //
ṚV, 8, 60, 10.1 pāhi viśvasmād rakṣaso arāvṇaḥ pra sma vājeṣu no 'va /
ṚV, 9, 13, 9.1 apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ /
ṚV, 9, 21, 5.2 yo asmabhyam arāvā //
ṚV, 9, 61, 25.1 apaghnan pavate mṛdho 'pa somo arāvṇaḥ /
ṚV, 9, 63, 5.2 apaghnanto arāvṇaḥ //
ṚV, 10, 37, 12.2 arāvā yo no abhi ducchunāyate tasmin tad eno vasavo ni dhetana //