Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 4, 11, 6.0 bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo 'tīva vānyān brahmavarcasam arhati //
Atharvaveda (Paippalāda)
AVP, 12, 14, 4.2 śvaghnīva yo jigīvāṁl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
AVP, 12, 14, 5.2 so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 63, 4.1 saṃ sam id yuvase vṛṣann agne viśvāny arya ā /
AVŚ, 18, 3, 23.2 martāsaś cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 1.3 śataṃ ca jīva śaradaḥ purūcīr vasūni cāryo vibhajāsi jīvann iti //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 11.0 bṛhaspate ati yad arya iti bṛhaspataye //
Taittirīyasaṃhitā
TS, 2, 2, 12, 17.1 pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān /
Vaitānasūtra
VaitS, 6, 2, 17.2 yatro3 o o o3 o o o o3 o o o o3 madad vṛṣākapo3 o o3 aryaḥ puṣṭeṣu matsakhā viśvasmād indra uktarom /
VaitS, 7, 3, 5.1 brahmodyād gāvo yavaṃ prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ /
VaitS, 7, 3, 5.2 havā idaryo abhitaḥ samāyan kiyad āsu svapatiś chandayāta ity udgātāram //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 36.2 amba niṣpara sam arīr vidām //
Ṛgveda
ṚV, 1, 4, 6.1 uta naḥ subhagāṁ arir voceyur dasma kṛṣṭayaḥ /
ṚV, 1, 9, 10.1 sute sute nyokase bṛhad bṛhata ed ariḥ /
ṚV, 1, 33, 3.1 ni sarvasena iṣudhīṃr asakta sam aryo gā ajati yasya vaṣṭi /
ṚV, 1, 70, 1.1 vanema pūrvīr aryo manīṣā agniḥ suśoko viśvāny aśyāḥ //
ṚV, 1, 71, 3.1 dadhann ṛtaṃ dhanayann asya dhītim ād id aryo didhiṣvo vibhṛtrāḥ /
ṚV, 1, 73, 5.2 sanema vājaṃ samitheṣv aryo bhāgaṃ deveṣu śravase dadhānāḥ //
ṚV, 1, 81, 6.1 yo aryo martabhojanam parādadāti dāśuṣe /
ṚV, 1, 81, 9.2 antar hi khyo janānām aryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara //
ṚV, 1, 116, 6.2 tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ //
ṚV, 1, 118, 9.2 johūtram aryo abhibhūtim ugraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgam //
ṚV, 1, 121, 15.2 ā no bhaja maghavan goṣv aryo maṃhiṣṭhās te sadhamādaḥ syāma //
ṚV, 1, 122, 14.2 aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme //
ṚV, 1, 126, 5.1 pūrvām anu prayatim ā dade vas trīn yuktāṁ aṣṭāv aridhāyaso gāḥ /
ṚV, 1, 169, 6.2 adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṃsyāni tasthuḥ //
ṚV, 1, 184, 1.2 nāsatyā kuha cit santāv aryo divo napātā sudāstarāya //
ṚV, 1, 185, 9.2 bhūri cid aryaḥ sudāstarāyeṣā madanta iṣayema devāḥ //
ṚV, 1, 186, 3.2 asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ //
ṚV, 2, 12, 4.2 śvaghnīva yo jigīvāṃl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ //
ṚV, 2, 12, 5.2 so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ //
ṚV, 2, 23, 13.2 viśvā id aryo abhidipsvo mṛdho bṛhaspatir vi vavarhā rathāṁ iva //
ṚV, 2, 23, 15.1 bṛhaspate ati yad aryo arhād dyumad vibhāti kratumaj janeṣu /
ṚV, 3, 43, 2.1 ā yāhi pūrvīr ati carṣaṇīr āṃ arya āśiṣa upa no haribhyām /
ṚV, 4, 2, 12.2 atas tvaṃ dṛśyāṁ agna etān paḍbhiḥ paśyer adbhutāṁ arya evaiḥ //
ṚV, 4, 2, 18.2 martānāṃ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ //
ṚV, 4, 4, 6.2 viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut //
ṚV, 4, 16, 19.2 dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ //
ṚV, 4, 20, 3.2 śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema //
ṚV, 4, 24, 8.1 yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ /
ṚV, 4, 29, 1.2 tiraś cid aryaḥ savanā purūṇy āṅgūṣebhir gṛṇānaḥ satyarādhāḥ //
ṚV, 4, 38, 2.2 ṛjipyaṃ śyenam pruṣitapsum āśuṃ carkṛtyam aryo nṛpatiṃ na śūram //
ṚV, 4, 48, 1.1 vihi hotrā avītā vipo na rāyo aryaḥ /
ṚV, 4, 50, 11.2 aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ //
ṚV, 5, 2, 12.1 tuvigrīvo vṛṣabho vāvṛdhāno 'śatrv aryaḥ sam ajāti vedaḥ /
ṚV, 5, 33, 2.2 yā itthā maghavann anu joṣaṃ vakṣo abhi prāryaḥ sakṣi janān //
ṚV, 5, 34, 9.1 sahasrasām āgniveśiṃ gṛṇīṣe śatrim agna upamāṃ ketum aryaḥ /
ṚV, 5, 48, 5.1 sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim /
ṚV, 5, 54, 12.1 taṃ nākam aryo agṛbhītaśociṣaṃ ruśat pippalam maruto vi dhūnutha /
ṚV, 6, 14, 3.1 nānā hy agne 'vase spardhante rāyo aryaḥ /
ṚV, 6, 15, 3.1 sa tvaṃ dakṣasyāvṛko vṛdho bhūr aryaḥ parasyāntarasya taruṣaḥ /
ṚV, 6, 16, 27.2 taranto aryo arātīr vanvanto aryo arātīḥ //
ṚV, 6, 16, 27.2 taranto aryo arātīr vanvanto aryo arātīḥ //
ṚV, 6, 19, 11.1 marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
ṚV, 6, 24, 5.2 mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti //
ṚV, 6, 25, 7.2 asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ //
ṚV, 6, 36, 5.1 sa tu śrudhi śrutyā yo duvoyur dyaur na bhūmābhi rāyo aryaḥ /
ṚV, 6, 45, 33.1 tat su no viśve arya ā sadā gṛṇanti kāravaḥ /
ṚV, 6, 47, 9.2 iṣam ā vakṣīṣāṃ varṣiṣṭhām mā nas tārīn maghavan rāyo aryaḥ //
ṚV, 6, 48, 16.2 aghā aryo arātayaḥ //
ṚV, 6, 51, 2.2 ṛju marteṣu vṛjinā ca paśyann abhi caṣṭe sūro arya evān //
ṚV, 6, 59, 8.1 indrāgnī tapanti māghā aryo arātayaḥ /
ṚV, 7, 21, 5.2 sa śardhad aryo viṣuṇasya jantor mā śiśnadevā api gur ṛtaṃ naḥ //
ṚV, 7, 21, 9.2 vanvantu smā te 'vasā samīke 'bhītim aryo vanuṣāṃ śavāṃsi //
ṚV, 7, 31, 5.1 mā no nide ca vaktave 'ryo randhīr arāvṇe /
ṚV, 7, 34, 18.1 uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ //
ṚV, 7, 48, 3.1 te ciddhi pūrvīr abhi santi śāsā viśvāṁ arya uparatāti vanvan /
ṚV, 7, 48, 3.2 indro vibhvāṁ ṛbhukṣā vājo aryaḥ śatror mithatyā kṛṇavan vi nṛmṇam //
ṚV, 7, 56, 22.2 adha smā no maruto rudriyāsas trātāro bhūta pṛtanāsv aryaḥ //
ṚV, 7, 60, 11.2 sīkṣanta manyum maghavāno arya uru kṣayāya cakrire sudhātu //
ṚV, 7, 64, 3.2 bravad yathā na ād ariḥ sudāsa iṣā madema saha devagopāḥ //
ṚV, 7, 68, 2.2 tiro aryo havanāni śrutaṃ naḥ //
ṚV, 7, 83, 5.1 indrāvaruṇāv abhy ā tapanti māghāny aryo vanuṣām arātayaḥ /
ṚV, 7, 86, 7.2 acetayad acito devo aryo gṛtsaṃ rāye kavitaro junāti //
ṚV, 7, 92, 4.1 ye vāyava indramādanāsa ādevāso nitośanāso aryaḥ /
ṚV, 7, 97, 9.2 aviṣṭaṃ dhiyo jigṛtam purandhīr jajastam aryo vanuṣām arātīḥ //
ṚV, 7, 100, 5.1 pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān /
ṚV, 8, 1, 4.1 vi tartūryante maghavan vipaścito 'ryo vipo janānām /
ṚV, 8, 2, 14.1 ukthaṃ cana śasyamānam agor arir ā ciketa /
ṚV, 8, 21, 16.2 dṛᄆhā cid aryaḥ pra mṛśābhy ā bhara na te dāmāna ādabhe //
ṚV, 8, 24, 22.2 aryo gayam maṃhamānaṃ vi dāśuṣe //
ṚV, 8, 33, 14.2 tiraś cid aryaṃ savanāni vṛtrahann anyeṣāṃ yā śatakrato //
ṚV, 8, 34, 10.1 ā yāhy arya ā pari svāhā somasya pītaye /
ṚV, 8, 39, 2.2 ny arātī rarāvṇāṃ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same //
ṚV, 8, 48, 8.2 alarti dakṣa uta manyur indo mā no aryo anukāmam parā dāḥ //
ṚV, 8, 54, 7.1 santi hy arya āśiṣa indra āyur janānām /
ṚV, 8, 60, 12.1 yena vaṃsāma pṛtanāsu śardhatas taranto arya ādiśaḥ /
ṚV, 8, 63, 7.2 astṛṇād barhaṇā vipo 'ryo mānasya sa kṣayaḥ //
ṚV, 8, 65, 9.1 viśvāṁ aryo vipaścito 'ti khyas tūyam ā gahi /
ṚV, 8, 66, 12.2 tiraś cid aryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam //
ṚV, 8, 72, 16.1 adhukṣat pipyuṣīm iṣam ūrjaṃ saptapadīm ariḥ /
ṚV, 8, 94, 3.1 tat su no viśve arya ā sadā gṛṇanti kāravaḥ /
ṚV, 9, 23, 3.1 ā pavamāna no bharāryo adāśuṣo gayam /
ṚV, 9, 61, 11.1 enā viśvāny arya ā dyumnāni mānuṣāṇām /
ṚV, 9, 79, 1.2 vi ca naśan na iṣo arātayo 'ryo naśanta saniṣanta no dhiyaḥ //
ṚV, 10, 20, 4.1 aryo viśāṃ gātur eti pra yad ānaḍ divo antān /
ṚV, 10, 27, 8.1 gāvo yavam prayutā aryo akṣan tā apaśyaṃ sahagopāś carantīḥ /
ṚV, 10, 27, 8.2 havā id aryo abhitaḥ sam āyan kiyad āsu svapatiś chandayāte //
ṚV, 10, 27, 19.2 siṣakty aryaḥ pra yugā janānāṃ sadyaḥ śiśnā pramināno navīyān //
ṚV, 10, 28, 1.1 viśvo hy anyo arir ājagāma mamed aha śvaśuro nā jagāma /
ṚV, 10, 34, 13.2 tatra gāvaḥ kitava tatra jāyā tan me vi caṣṭe savitāyam aryaḥ //
ṚV, 10, 39, 5.2 tā vāṃ nu navyāv avase karāmahe 'yaṃ nāsatyā śrad arir yathā dadhat //
ṚV, 10, 42, 1.2 vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram //
ṚV, 10, 59, 3.1 abhī ṣv aryaḥ pauṃsyair bhavema dyaur na bhūmiṃ girayo nājrān /
ṚV, 10, 76, 2.2 vidaddhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ //
ṚV, 10, 86, 1.2 yatrāmadad vṛṣākapir aryaḥ puṣṭeṣu matsakhā viśvasmād indra uttaraḥ //
ṚV, 10, 86, 3.2 yasmā irasyasīd u nv aryo vā puṣṭimad vasu viśvasmād indra uttaraḥ //
ṚV, 10, 116, 6.1 vy arya indra tanuhi śravāṃsy oja sthireva dhanvano 'bhimātīḥ /
ṚV, 10, 133, 3.1 vi ṣu viśvā arātayo 'ryo naśanta no dhiyaḥ /
ṚV, 10, 148, 3.1 aryo vā giro abhy arca vidvān ṛṣīṇāṃ vipraḥ sumatiṃ cakānaḥ /
ṚV, 10, 191, 1.1 saṃ sam id yuvase vṛṣann agne viśvāny arya ā /
Ṛgvedakhilāni
ṚVKh, 3, 3, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
ṚVKh, 3, 6, 7.1 santi hy arya āśiṣa indra āyur janānām /