Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Rasendracūḍāmaṇi
Rasikapriyā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śivapurāṇa
Dhanurveda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 3, 1, 15.0 śipiviṣṭo 'rāv āsādyamānaḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 88, 1.1 apehy arir asy arir vā asi viṣe viṣam apṛkthā viṣam id vā apṛkthāḥ /
AVŚ, 7, 88, 1.1 apehy arir asy arir vā asi viṣe viṣam apṛkthā viṣam id vā apṛkthāḥ /
AVŚ, 13, 1, 29.1 hantv enān pradahatv arir yo naḥ pṛtanyati /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 4, 13.2 sam arir vidām //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.14 ariṃ devīṃ prapadye yam upavartayatu me dhanam /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 15.0 tasya dvitīyām uddhṛtya viśvo hyanyo arirājagāmeti //
Ṛgveda
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 2, 8, 2.1 yaḥ sunītho dadāśuṣe 'juryo jarayann arim /
ṚV, 6, 13, 5.2 kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyāraye jasuraye //
ṚV, 8, 51, 9.1 yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ /
ṚV, 9, 79, 3.1 uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 5, 1.1 yāṃ kalpayanti no 'rayaḥ krūrāṃ kṛtyāṃ vadhūm iva /
Arthaśāstra
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 12, 19.2 tāṃścāriprahitān vidyāt teṣāṃ śaucaṃ ca tadvidhaiḥ //
ArthaŚ, 1, 19, 27.1 tena prakṛtikopam arivaśaṃ vā gacchet //
Avadānaśataka
AvŚat, 1, 9.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 2, 10.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 3, 13.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 4, 11.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 6, 11.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 7, 12.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 8, 9.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 9, 11.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 10, 10.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 17, 10.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 20, 6.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 22, 6.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
AvŚat, 23, 8.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitam upadarśayanti jinā jitārayaḥ //
Buddhacarita
BCar, 2, 15.1 steyādibhiścāpyaribhiśca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam /
Carakasaṃhitā
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Lalitavistara
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 2, 133.2 abhimanyuṃ samuddiśya saubhadram arighātinam //
MBh, 1, 56, 33.4 dātuṃ bhoktuṃ tathā śrotuṃ prahartum aribhiḥ saha /
MBh, 1, 58, 31.2 imāṃ sāgaraparyantāṃ parīyur arimardanāḥ //
MBh, 1, 59, 31.2 gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ //
MBh, 1, 61, 24.1 harastvariharo vīra āsīd yo dānavottamaḥ /
MBh, 1, 61, 72.2 dvāparaṃ viddhi taṃ rājan sambhūtam arimardanam //
MBh, 1, 61, 73.2 pakṣāt sa jajñe marutāṃ devānām arimardanaḥ //
MBh, 1, 61, 76.1 marutāṃ tu gaṇād viddhi saṃjātam arimardanam /
MBh, 1, 64, 42.2 viveśa sāmātyapurohito 'rihā viviktam atyarthamanoharaṃ śivam //
MBh, 1, 96, 43.1 akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ /
MBh, 1, 105, 7.33 tena tvāṃ na bravīmyetad asaṃdigdhaṃ vaco 'rihan /
MBh, 1, 114, 63.6 mātariśvā hyayaṃ bhīmo balavān arimardanaḥ /
MBh, 1, 117, 23.5 ajeyo yudhi jetārīn devatādīn na saṃśayaḥ /
MBh, 1, 119, 38.90 kanīyasaḥ samāghrāya śiraḥsvarivimardanaḥ /
MBh, 1, 123, 15.2 rathair viniryayuḥ sarve mṛgayām arimardanāḥ //
MBh, 1, 126, 3.2 tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ //
MBh, 1, 137, 16.52 martyadharmam anuprāptau yamāvarinibarhaṇau /
MBh, 1, 138, 8.15 anye 'rayo na me santi bhīmasenād ṛte bhuvi /
MBh, 1, 158, 39.2 yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati //
MBh, 1, 160, 24.1 sa eka ekām āsādya kanyāṃ tām arimardanaḥ /
MBh, 1, 161, 19.1 sa cet kāmayate dātuṃ tava mām arimardana /
MBh, 1, 164, 5.6 jitārayo jitā lokāḥ panthānaśca jitā divaḥ //
MBh, 1, 167, 5.1 atha chittvā nadī pāśāṃstasyāribalamardana /
MBh, 1, 179, 20.1 taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ /
MBh, 1, 188, 22.26 loke nānyo nāthavāṃstvadviśiṣṭaḥ sarvārīṇām apradhṛṣyo 'si rājan /
MBh, 1, 192, 7.55 mūlaṃ ca sudṛḍhaṃ kṛtvā hantyarīn pāṇḍavastataḥ /
MBh, 1, 192, 7.105 yathā punar arighnānāṃ prasavo yuddha eva ca /
MBh, 1, 200, 7.1 jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ /
MBh, 1, 213, 60.1 abhīśca manyumāṃścaiva tatastam arimardanam /
MBh, 1, 216, 11.3 surāriyoṣitsauvarṇaśrutitāṭaṅkanāśanam //
MBh, 1, 216, 23.3 bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe /
MBh, 2, 8, 9.1 aripraṇut susiṃhaśca kṛtavegaḥ kṛtir nimiḥ /
MBh, 2, 12, 16.3 dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā //
MBh, 2, 14, 10.3 tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam /
MBh, 2, 17, 20.2 visarjayāmāsa nṛpaṃ bṛhadratham athārihan //
MBh, 2, 20, 2.2 ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi //
MBh, 2, 22, 13.1 akṣataḥ śastrasampanno jitāriḥ saha rājabhiḥ /
MBh, 2, 22, 51.2 pāṇḍavair ghātayāmāsa jarāsaṃdham ariṃ tadā //
MBh, 2, 30, 12.1 prākāraḥ sarvavṛṣṇīnām āpatsvabhayado 'rihā /
MBh, 2, 30, 27.1 tata ājñāpayāmāsa pāṇḍavo 'rinibarhaṇaḥ /
MBh, 2, 33, 14.1 sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ /
MBh, 2, 33, 18.2 so 'yaṃ mānuṣavannāma harir āste 'rimardanaḥ //
MBh, 2, 37, 2.2 bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā //
MBh, 2, 47, 2.1 na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam /
MBh, 2, 48, 39.3 suprītāḥ parituṣṭāśca te 'pyāśaṃsantyarikṣayam //
MBh, 2, 50, 24.1 alpo 'pi hyarir atyantaṃ vardhamānaparākramaḥ /
MBh, 2, 56, 6.2 yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu sāmnaḥ surikto 'rimateḥ sudhanvā //
MBh, 2, 58, 24.1 balena tulyo yasya pumānna vidyate gadābhṛtām agrya ihārimardanaḥ /
MBh, 2, 69, 8.2 hantārīṇāṃ bhīmaseno nakulastvarthasaṃgrahī //
MBh, 2, 71, 41.2 sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ //
MBh, 3, 1, 5.2 vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām //
MBh, 3, 3, 24.2 varuṇaḥ sāgaro 'ṃśuś ca jīmūto jīvano 'rihā //
MBh, 3, 34, 82.1 amitrāṃs tejasā mṛdnannasurebhya ivārihā /
MBh, 3, 38, 36.2 varaṃ vṛṇīṣva bhadraṃ te śakro 'ham arisūdana //
MBh, 3, 42, 21.3 gatiṃ prāpsyanti kaunteya yathāsvam arikarśana //
MBh, 3, 61, 23.2 na mānayasi mānārha rudatīm arikarśana //
MBh, 3, 61, 44.1 samyag goptā vidarbhāṇāṃ nirjitārigaṇaḥ prabhuḥ /
MBh, 3, 61, 47.1 nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ /
MBh, 3, 61, 75.1 satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ /
MBh, 3, 61, 76.2 mama bhartā viśālākṣaḥ pūrṇenduvadano 'rihā //
MBh, 3, 61, 100.1 nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim /
MBh, 3, 77, 12.3 diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa //
MBh, 3, 84, 4.1 ahaṃ hyetāvubhau brahman kṛṣṇāvarinighātinau /
MBh, 3, 84, 14.2 nāsti tvatikriyā tasya raṇe 'rīṇāṃ pratikriyā //
MBh, 3, 98, 24.1 tato hatāriḥ sagaṇaḥ sukhaṃ vai praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ /
MBh, 3, 109, 6.2 yathāśrutam idaṃ pūrvam asmābhir arikarśana /
MBh, 3, 120, 21.1 asmatpramuktair viśikhair jitāris tato mahīṃ bhokṣyati dharmarājaḥ /
MBh, 3, 142, 10.1 carantam arisaṃgheṣu kālaṃ kruddham ivāntakam /
MBh, 3, 142, 16.1 sarveṣām āśrayo 'smākaṃ raṇe 'rīṇāṃ pramarditā /
MBh, 3, 146, 17.2 giriṃ cacārāriharaḥ kiṃnarācaritaṃ śubham //
MBh, 3, 152, 21.1 sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān /
MBh, 3, 152, 21.2 vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni //
MBh, 3, 157, 48.1 sa raśmibhir ivādityaḥ śarair arinighātibhiḥ /
MBh, 3, 163, 9.1 vidyām adhītya tāṃ rājaṃs tvayoktām arimardana /
MBh, 3, 170, 49.2 adrisāramayaiś cānyair bāṇair arividāraṇaiḥ /
MBh, 3, 175, 3.1 taṃ śaṃsasi bhayāviṣṭam āpannam arikarṣaṇam /
MBh, 3, 181, 36.2 jitendriyā bhūtahite niviṣṭās teṣām asau nāyam arighna lokaḥ //
MBh, 3, 195, 11.1 sahasrair ekaviṃśatyā putrāṇām arimardanaḥ /
MBh, 3, 218, 15.2 balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñjahi /
MBh, 3, 221, 75.2 ajeyas tvaṃ raṇe 'rīṇām umāpatir iva prabhuḥ //
MBh, 3, 236, 10.2 vijigīṣūn raṇānmuktān nirjitārīn mahārathān //
MBh, 3, 238, 40.1 prāyaḥ pradhānāḥ puruṣāḥ kṣobhayantyarivāhinīm /
MBh, 3, 238, 47.2 sthāsyāmīha bhavatpādau śuśrūṣann arimardana //
MBh, 3, 239, 14.1 ta evam uktāḥ pratyūcū rājānam arimardanam /
MBh, 3, 240, 20.2 karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃścārīn mahārathaḥ //
MBh, 3, 253, 13.1 ko hīdṛśānām arimardanānāṃ kleśakṣamāṇām aparājitānām /
MBh, 3, 259, 24.2 bhaviṣyasi raṇe 'rīṇāṃ vijetāsi na saṃśayaḥ //
MBh, 3, 264, 21.2 tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ //
MBh, 3, 284, 19.2 avadhyastvaṃ raṇe 'rīṇām iti viddhi vaco mama //
MBh, 4, 5, 21.14 kaliṅgān dākṣiṇātyāṃśca māgadhāṃścārimardana /
MBh, 4, 5, 21.15 yenaiva śatrūn samare adhākṣīr arimardana /
MBh, 4, 10, 3.1 taṃ prekṣya rājopagataṃ sabhātale sattrapraticchannam aripramāthinam /
MBh, 4, 28, 13.1 yotsyase cāpi balibhir aribhiḥ pratyupasthitaiḥ /
MBh, 4, 41, 7.1 svanavantaṃ mahāśaṅkhaṃ balavān arimardanaḥ /
MBh, 4, 59, 35.1 paśyemān arinirdārān saṃsaktān iva gacchataḥ /
MBh, 5, 8, 17.1 tataḥ kuśalapūrvaṃ sa madrarājo 'risūdanaḥ /
MBh, 5, 16, 28.2 diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca paśyāmo vai nihatāriṃ ca śakra //
MBh, 5, 17, 3.2 diṣṭyā hatāriṃ paśyāmi bhavantaṃ balasūdana //
MBh, 5, 18, 20.1 na cārijaṃ bhayaṃ tasya na cāputro bhavennaraḥ /
MBh, 5, 35, 36.2 ariṃ ca mitraṃ ca kuśīlavaṃ ca naitān sākṣyeṣvadhikurvīta sapta //
MBh, 5, 35, 41.2 śūro bhayeṣvarthakṛcchreṣu dhīraḥ kṛcchrāsvāpatsu suhṛdaścārayaśca //
MBh, 5, 36, 70.2 ekārimitrāḥ kuravo hyekamantrā jīvantu rājan sukhinaḥ samṛddhāḥ //
MBh, 5, 39, 61.2 arer vā praṇipātena mā sma teṣu manaḥ kṛthāḥ //
MBh, 5, 47, 62.1 indro vā te harivān vajrahastaḥ purastād yātu samare 'rīn vinighnan /
MBh, 5, 60, 21.2 naitad vipannapūrvaṃ me mitreṣvariṣu cobhayoḥ //
MBh, 5, 97, 4.1 atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ /
MBh, 5, 98, 18.2 aripakṣeṇa saṃbandhaṃ rocayiṣyāmyahaṃ katham //
MBh, 5, 110, 1.2 garutman bhujagendrāre suparṇa vinatātmaja /
MBh, 5, 125, 10.1 kena cāpyapavādena virudhyante 'ribhiḥ saha /
MBh, 5, 127, 35.1 ekībhūtair mahāprājñaiḥ śūrair arinibarhaṇaiḥ /
MBh, 5, 131, 9.1 apyarer ārujan daṃṣṭrām āśveva nidhanaṃ vraja /
MBh, 5, 131, 10.1 apyareḥ śyenavacchidraṃ paśyestvaṃ viparikraman /
MBh, 5, 131, 28.1 niramarṣaṃ nirutsāhaṃ nirvīryam arinandanam /
MBh, 5, 132, 29.2 ruddham ekāyane matvā patolmuka ivāriṣu //
MBh, 5, 136, 25.1 na cet kariṣyasi vacaḥ suhṛdām arikarśana /
MBh, 5, 146, 15.1 dīyatāṃ pāṇḍuputrebhyo rājyārdham arikarśana /
MBh, 5, 158, 17.1 ko hyābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam /
MBh, 6, 15, 29.1 bhīṣmo yad akarot karma samare saṃjayārihā /
MBh, 6, BhaGī 2, 4.3 iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana //
MBh, 6, BhaGī 6, 9.1 suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu /
MBh, 6, BhaGī 14, 25.1 mānāvamānayostulyastulyo mitrāripakṣayoḥ /
MBh, 6, 41, 12.3 daṃśiteṣvarisainyeṣu bhrātṝn utsṛjya pārthiva //
MBh, 6, 41, 17.2 anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ //
MBh, 6, 43, 16.1 athāparābhyāṃ bhallābhyāṃ pītābhyām arimardanaḥ /
MBh, 6, 50, 44.2 jaghāna rathinaścāpi balavān arimardanaḥ //
MBh, 6, 50, 74.1 punaścaiva dvisāhasrān kaliṅgān arimardanaḥ /
MBh, 6, 50, 87.1 so 'paśyat taṃ kaliṅgeṣu carantam arisūdanam /
MBh, 6, 73, 29.2 bhakto 'smān bhaktimāṃścāhaṃ tam apyariniṣūdanam //
MBh, 6, 73, 30.2 nighnantaṃ mām arīn paśya dānavān iva vāsavam //
MBh, 6, 74, 30.2 dakṣiṇena varūthinyāḥ pārthasyārīn vinighnataḥ //
MBh, 6, 75, 12.1 dvābhyāṃ ca suvikṛṣṭābhyāṃ śarābhyām arimardanaḥ /
MBh, 6, 77, 20.3 sarvataḥ śuśubhe rājan raṇe 'rīṇāṃ durāsadaḥ //
MBh, 6, 84, 12.3 sunābhasya śareṇāśu śiraścicheda cārihā //
MBh, 6, 84, 15.2 abhyadravanta saṃgrāme yoddhukāmārimardanāḥ //
MBh, 6, 84, 27.2 bhallena bhṛśatīkṣṇena śiraścicheda cārihā //
MBh, 6, 96, 2.1 na śekuḥ samare kruddhaṃ saubhadram arisūdanam /
MBh, 6, 96, 10.1 na cainaṃ tāvakāḥ sarve viṣehur arighātinam /
MBh, 6, 97, 21.1 vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe 'riṇā /
MBh, 6, 106, 15.1 virāṭadrupadau vṛddhau sametāvarimardanau /
MBh, 6, 117, 19.1 sodaryāḥ pāṇḍavā vīrā bhrātaras te 'risūdana /
MBh, 7, 6, 43.2 sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaram adhirūḍhaḥ saṃjahārārisenām //
MBh, 7, 9, 60.2 mahatā rathavaṃśena mukhyārighno mahārathaḥ //
MBh, 7, 18, 11.1 athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ /
MBh, 7, 18, 27.2 nānāṅgāvayavair hīnāṃścakārārīn dhanaṃjayaḥ //
MBh, 7, 19, 21.2 ajayyam aribhiḥ saṃkhye pārṣataṃ vākyam abravīt //
MBh, 7, 25, 50.1 sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ /
MBh, 7, 25, 52.1 so 'riyatnārpitair bāṇair ācito dvirado babhau /
MBh, 7, 25, 53.1 niyantuḥ śilpayatnābhyāṃ preṣito 'riśarārditaḥ /
MBh, 7, 29, 28.1 tato 'rjuno 'stravicchraiṣṭhyaṃ darśayann ātmano 'riṣu /
MBh, 7, 43, 8.1 taṃ siṃham iva saṃkruddhaṃ pramathnantaṃ śarair arīn /
MBh, 7, 43, 12.2 tad yuddham abhavad raudraṃ saubhadrasyāribhiḥ saha //
MBh, 7, 48, 2.1 mārutoddhūtakeśāntam udyatārivarāyudham /
MBh, 7, 48, 4.1 vidhanuḥsyandanāsis tair vicakraścāribhiḥ kṛtaḥ /
MBh, 7, 55, 22.2 hatvārīnnihatānāṃ ca saṃgrāme tāṃ gatiṃ vraja //
MBh, 7, 56, 15.2 phalena tasya sarvasya savyasācī jayatvarīn //
MBh, 7, 57, 65.1 yena devārayaḥ sarve mayā yudhi nipātitāḥ /
MBh, 7, 64, 29.2 etad bhittvā gajānīkaṃ pravekṣyāmyarivāhinīm //
MBh, 7, 67, 34.2 nāvadhīt kṛtavarmāṇaṃ prāptam apyarisūdanaḥ //
MBh, 7, 70, 15.2 saṃjaghānāsakṛd droṇaṃ bibhitsur arivāhinīm //
MBh, 7, 74, 49.2 hayair nāgaiśca saṃbhinnair nadadbhiścārikarśanaiḥ //
MBh, 7, 74, 50.1 saṃrabdhaiścāribhir vīraiḥ prārthayadbhir jayaṃ mṛdhe /
MBh, 7, 79, 33.1 tataḥ śaraśataistīkṣṇaistān arīñ śvetavāhanaḥ /
MBh, 7, 94, 2.1 nimittamātraṃ vayam atra sūta dagdhārayaḥ keśavaphalgunābhyām /
MBh, 7, 94, 3.1 tam evam uktvā śinipuṃgavastadā mahāmṛdhe so 'gryadhanurdharo 'rihā /
MBh, 7, 94, 18.2 yad vartamānān iṣugocare 'rīn dadāha bāṇair hutabhug yathaiva //
MBh, 7, 95, 11.1 śanair viśrambhayann aśvān yāhi yatto 'rivāhinīm /
MBh, 7, 96, 33.1 gāḍhaviddhān arīn kṛtvā mārgaṇaiḥ so 'titejanaiḥ /
MBh, 7, 100, 13.2 praviṣṭāvarisenāṃ hi vīrau mādhavapāṇḍavau //
MBh, 7, 102, 80.1 bhīmasena na te śakyaṃ praveṣṭum arivāhinīm /
MBh, 7, 105, 4.2 samprāptāḥ sindhurājasya samīpam arikarśanāḥ /
MBh, 7, 107, 16.1 bālyāt prabhṛti cārighnastāni duḥkhāni cintayan /
MBh, 7, 115, 20.1 anvāgataṃ vṛṣṇivaraṃ samīkṣya tathārimadhye parivartamānam /
MBh, 7, 117, 34.2 muhur ājaghnatuḥ kruddhāvanyonyam arimardanau //
MBh, 7, 117, 49.1 na vaśaṃ yajñaśīlasya gacched eṣa varārihan /
MBh, 7, 123, 26.2 vardhayiṣyāmi bhūyastvāṃ vijitāriṃ hatadviṣam //
MBh, 7, 124, 11.1 tvatprasādasamutthena vikrameṇārisūdana /
MBh, 7, 126, 37.1 eṣa tvaham anīkāni praviśāmyarisūdana /
MBh, 7, 127, 7.2 tato 'sya dattavān dvāraṃ nayuddhenārimardana //
MBh, 7, 130, 7.1 praviśya sa maheṣvāsaḥ pāñcālān arimardanaḥ /
MBh, 7, 131, 102.2 dvairathaṃ droṇaputreṇa punar apyarisūdanaḥ //
MBh, 7, 133, 55.2 jayed etān raṇe ko nu śakratulyabalo 'pyariḥ //
MBh, 7, 135, 54.1 sampūjyamāno yudhi kauraveyair vijitya saṃkhye 'rigaṇān sahasraśaḥ /
MBh, 7, 135, 54.2 vyarocata droṇasutaḥ pratāpavān yathā surendro 'rigaṇānnihatya //
MBh, 7, 137, 11.1 rathamaṇḍalamārgeṣu carantāvarimardanau /
MBh, 7, 142, 17.1 vadhaprāptaṃ tu mādreyaṃ nāvadhīt samare 'rihā /
MBh, 7, 143, 7.2 dhanur anyanmahārāja jagrāhārividāraṇam //
MBh, 7, 152, 12.2 māyābalam upāśritya karśayatyarikarśanaḥ //
MBh, 7, 157, 5.2 śatrubhir vyaṃsitopāyaḥ kathaṃ nu sa jayed arīn //
MBh, 7, 161, 23.2 droṇaṃ dṛṣṭvārayastresuścelur mamluśca māriṣa //
MBh, 7, 161, 34.1 tato droṇaḥ supītābhyāṃ bhallābhyām arimardanaḥ /
MBh, 7, 161, 42.2 kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam //
MBh, 7, 165, 15.1 hatvā viṃśatisāhasrān kṣatriyān arimardanaḥ /
MBh, 7, 165, 18.1 tataḥ svaratham āropya pāñcālyam arimardanaḥ /
MBh, 7, 165, 67.2 arikṣayaṃ ca saṃgrāme tena te sukham āpnuvan //
MBh, 7, 171, 29.2 nirjitāścārayo hyete śastrotsargānmṛtopamāḥ //
MBh, 7, 172, 15.1 dṛśyādṛśyān arigaṇān uddiśyācāryanandanaḥ /
MBh, 8, 5, 66.2 aśeta nihataḥ patrī candaneṣv arisūdanaḥ //
MBh, 8, 12, 59.1 atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ /
MBh, 8, 13, 24.2 tathābhaviṣyad dviṣatāṃ pramodanaṃ yathā hateṣv eṣv iha no 'riṣu tvayā //
MBh, 8, 15, 8.2 sapādarakṣān avadhīd vajreṇārīn ivārihā //
MBh, 8, 15, 8.2 sapādarakṣān avadhīd vajreṇārīn ivārihā //
MBh, 8, 15, 26.1 prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ /
MBh, 8, 15, 27.1 athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ /
MBh, 8, 21, 13.2 arivadhakṛtaniścayau drutaṃ tava balam arjunakeśavau sṛtau //
MBh, 8, 21, 14.2 sitahayam upayāntam antikaṃ hṛtamanaso dadṛśus tadārayaḥ //
MBh, 8, 23, 29.1 tan mām evaṃvidhaṃ jānan samartham arinigrahe /
MBh, 8, 23, 38.1 so 'ham etādṛśo bhūtvā nehārikulamardana /
MBh, 8, 24, 98.1 deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam /
MBh, 8, 24, 141.2 devatānāṃ pitṝṇāṃ ca samakṣam arisūdanaḥ //
MBh, 8, 26, 66.2 dinakaraja narottamair yadā maruṣu bahūn vinihatya tān arīn //
MBh, 8, 27, 17.2 vikatthamānaṃ samare rādheyam arikarśanam /
MBh, 8, 32, 14.1 sa purastād arīn hatvā paścārdhenottareṇa ca /
MBh, 8, 33, 2.1 nānāyudhasahasrāṇi preṣitāny aribhir vṛṣaḥ /
MBh, 8, 35, 36.1 tān pratyudgamya yavanān aśvārohān varārihā /
MBh, 8, 40, 89.1 yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram /
MBh, 8, 45, 67.2 naitac citraṃ tava karmādya vīra yāsyāmahe jahi bhīmārisaṃghān //
MBh, 8, 46, 7.1 hantāram arisainyānām amitragaṇamardanam /
MBh, 8, 48, 10.1 tulyo mahātmā tava kunti putro jāto 'diter viṣṇur ivārihantā /
MBh, 8, 49, 76.1 varāsinā vājirathāśvakuñjarāṃs tathā rathāṅgair dhanuṣā ca hanty arīn /
MBh, 8, 49, 85.2 svayaṃ kṛtvā pāpam anāryajuṣṭam ebhir yuddhe tartum icchasy arīṃs tu //
MBh, 8, 50, 46.2 vināśam arisainyānāṃ karṇasya ca vadhaṃ tathā //
MBh, 8, 51, 54.1 adya modantu pāñcālā nihateṣv ariṣu tvayā /
MBh, 8, 53, 4.1 rathān sasūtān sahayān gajāṃś ca sarvān arīn mṛtyuvaśaṃ śaraughaiḥ /
MBh, 8, 54, 11.1 arīn viśokābhinirīkṣya sarvato manas tu cintā pradunoti me bhṛśam /
MBh, 8, 56, 52.2 hatvā tasthau maheṣvāsaḥ karṇo 'rigaṇasūdanaḥ //
MBh, 8, 57, 66.1 athābhisṛtya prativārya tān arīn dhanaṃjayasyābhi rathaṃ mahārathāḥ /
MBh, 8, 59, 3.1 tataḥ karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam /
MBh, 8, 60, 13.2 tau rājaputrau tvaritau rathābhyāṃ karṇāya yātāv aribhir vimuktau //
MBh, 8, 60, 26.2 sametya pāñcālarathā mahāraṇe marudgaṇāḥ śakram ivārinigrahe //
MBh, 8, 62, 17.1 tataḥ kruddho vṛṣaseno 'bhyadhāvad ātasthivāṃsaṃ svarathaṃ hatārim /
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 8, 63, 4.1 śvetāśvau puruṣādityāv āsthitāv arimardanau /
MBh, 8, 64, 24.1 na ced vacaḥ śroṣyasi me narādhipa dhruvaṃ prataptāsi hato 'ribhir yudhi /
MBh, 8, 65, 19.1 anena vāsya kṣuraneminādya saṃchinddhi mūrdhānam areḥ prasahya /
MBh, 8, 65, 19.2 mayā nisṛṣṭena sudarśanena vajreṇa śakro namucer ivāreḥ //
MBh, 8, 65, 21.2 prayaccha rājñe nihatārisaṃghāṃ yaśaś ca pārthātulam āpnuhi tvam //
MBh, 8, 65, 31.1 dṛṣṭvājimukhyāv atha yudhyamānau didṛkṣavaḥ śūravarāv arighnau /
MBh, 8, 65, 42.2 duryodhanenānumatān arighnān samuccitān surathān sārabhūtān //
MBh, 8, 66, 3.1 rāmād upāttena mahāmahimnā ātharvaṇenārivināśanena /
MBh, 8, 66, 34.2 sa vivyathe 'tyartham ariprahārito yathāturaḥ pittakaphānilavraṇaiḥ //
MBh, 8, 67, 20.2 anena satyena nihantv ayaṃ śaraḥ sudaṃśitaḥ karṇam ariṃ mamājitaḥ //
MBh, 8, 68, 55.3 prasahya śaṅkhau dhamatuḥ sughoṣau manāṃsy arīṇām avasādayantau //
MBh, 9, 5, 13.2 jetāraṃ tarasārīṇām ajeyaṃ śatrubhir balāt //
MBh, 9, 10, 24.2 prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ /
MBh, 9, 16, 6.1 tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam /
MBh, 9, 16, 35.2 dṛṣṭvā tu madrādhipatiṃ sa tūrṇaṃ samabhyadhāvat tam ariṃ balena //
MBh, 9, 32, 20.2 nihatāriḥ svakāṃ dīptāṃ śriyaṃ prāpto na saṃśayaḥ //
MBh, 9, 41, 7.2 senāpatyena mahatā surārivinibarhaṇam //
MBh, 9, 44, 23.3 dadau skandāya rājendra surārivinibarhaṇam //
MBh, 9, 57, 7.1 so 'yaṃ pratijñāṃ tāṃ cāpi pārayitvārikarśanaḥ /
MBh, 9, 57, 13.2 bhetavyam ariśeṣāṇām ekāyanagatā hi te //
MBh, 9, 57, 20.2 vyacarat pāṇḍavo rājann ariṃ saṃmohayann iva //
MBh, 9, 61, 20.2 īṣad utsmayamānaśca bhagavān keśavo 'rihā /
MBh, 9, 61, 27.1 pramuktaṃ droṇakarṇābhyāṃ brahmāstram arimardana /
MBh, 9, 61, 32.2 udakrośanmaheṣvāsā narendra vijitārayaḥ //
MBh, 10, 8, 137.1 sa niḥśeṣān arīn kṛtvā virarāja janakṣaye /
MBh, 11, 19, 7.2 durmukho 'bhimukhaḥ śete hato 'rigaṇahā raṇe //
MBh, 12, 7, 37.2 parigrahavatā tanme pratyakṣam arisūdana //
MBh, 12, 15, 44.2 yatra daṇḍaḥ suvihitaścaratyarivināśanaḥ //
MBh, 12, 22, 2.2 jitvā cārīnnaraśreṣṭha tapyate kiṃ bhavān bhṛśam //
MBh, 12, 22, 10.1 jitvārīn kṣatradharmeṇa prāpya rājyam akaṇṭakam /
MBh, 12, 25, 27.1 hutvā tasmin yajñavahnāvathārīn pāpānmukto rājasiṃhastarasvī /
MBh, 12, 34, 27.1 marudbhiḥ saha jitvārīn maghavān pākaśāsanaḥ /
MBh, 12, 43, 9.2 acyutaścyāvano 'rīṇāṃ saṃkṛtir vikṛtir vṛṣaḥ //
MBh, 12, 46, 27.1 bhavāṃśca kartā lokānāṃ yad bravītyarisūdana /
MBh, 12, 57, 28.2 na patatyaribhir grastaḥ patitaścāvatiṣṭhate //
MBh, 12, 58, 10.2 arimadhyasthamitrāṇāṃ yathāvaccānvavekṣaṇam //
MBh, 12, 59, 43.2 arir mitram udāsīna ityete 'pyanuvarṇitāḥ //
MBh, 12, 59, 52.1 arimadhyasthamitrāṇāṃ samyak coktaṃ prapañcanam /
MBh, 12, 64, 22.2 trātāḥ sarve pramathyārīn kṣatradharmeṇa viṣṇunā //
MBh, 12, 69, 5.2 jitendriyo narapatir bādhituṃ śaknuyād arīn //
MBh, 12, 76, 5.1 nityam udyatadaṇḍaśca bhavenmṛtyur ivāriṣu /
MBh, 12, 81, 8.2 ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati //
MBh, 12, 83, 54.2 arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt //
MBh, 12, 87, 21.1 udāsīnārimitrāṇāṃ sarvam eva cikīrṣitam /
MBh, 12, 88, 26.1 arayo me samutthāya bahubhir dasyubhiḥ saha /
MBh, 12, 88, 28.2 nārayaḥ pratidāsyanti yaddhareyur balād itaḥ //
MBh, 12, 92, 35.1 vivardhayati mitrāṇi tathārīṃścāpakarṣati /
MBh, 12, 100, 6.1 tān dṛṣṭvārīn vijayato bhūtvā saṃtyāgabuddhayaḥ /
MBh, 12, 104, 1.3 arau varteta nṛpatistanme brūhi pitāmaha //
MBh, 12, 104, 11.1 na nityaṃ paribhūyārīn sukhaṃ svapiti vāsava /
MBh, 12, 104, 16.2 na tveva celasaṃsargaṃ racayed aribhiḥ saha //
MBh, 12, 104, 18.1 na sadyo 'rīn vinirhanyād dṛṣṭasya vijayo 'jvaraḥ /
MBh, 12, 104, 49.2 viparītaṃ tu boddhavyam arilakṣaṇam eva tat //
MBh, 12, 104, 52.3 cacāra kāle vijayāya cārihā vaśaṃ ca śatrūn anayat puraṃdaraḥ //
MBh, 12, 106, 10.2 antarair bhedayitvārīn bilvaṃ bilvena śātaya /
MBh, 12, 108, 7.2 arīn hi vijigīṣante suhṛdaḥ prāpnuvanti ca //
MBh, 12, 108, 13.2 bhinnā vimanasaḥ sarve gacchantyarivaśaṃ bhayāt //
MBh, 12, 108, 22.2 nayantyarivaśaṃ sadyo gaṇān bharatasattama //
MBh, 12, 112, 67.1 tasmād athārisaṃghātād gomāyoḥ kaścid āgataḥ /
MBh, 12, 115, 17.2 arivrataṃ nityam abhūtikāmaṃ dhig astu taṃ pāpamatiṃ manuṣyam //
MBh, 12, 136, 7.1 kathaṃ mitram ariṃ caiva vindeta bharatarṣabha /
MBh, 12, 136, 32.1 śākhāgatam ariṃ cānyad apaśyat koṭarālayam /
MBh, 12, 136, 193.1 ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ /
MBh, 12, 136, 205.1 upalabhya matiṃ cāgryām arimitrāntaraṃ tathā /
MBh, 12, 138, 37.1 yo 'riṇā saha saṃdhāya sukhaṃ svapiti viśvasan /
MBh, 12, 272, 22.2 devaśreṣṭho 'si devendra surārivinibarhaṇa /
MBh, 12, 273, 57.1 samavāpya śriyaṃ devo hatvārīṃśca sahasraśaḥ /
MBh, 12, 283, 27.2 nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate //
MBh, 12, 290, 53.3 mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tān arisūdana //
MBh, 12, 291, 2.1 akṣarakṣarayor vyaktim icchāmyariniṣūdana /
MBh, 12, 309, 55.1 yathāniśeṣu sarvataḥspṛśatsu sarvadāriṣu /
MBh, 12, 321, 6.2 gahanaṃ hyetad ākhyānaṃ vyākhyātavyaṃ tavārihan //
MBh, 12, 329, 27.4 tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna //
MBh, 12, 335, 66.1 tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ /
MBh, 12, 337, 36.2 ebhir mayā nihantavyā durvinītāḥ surārayaḥ //
MBh, 13, 32, 5.2 śṛṇu govinda yān etān pūjayāmyarimardana /
MBh, 13, 82, 41.2 na te paribhavaḥ kāryo gavām arinisūdana //
MBh, 13, 95, 54.2 ta ūcuḥ śapathaṃ sarve kurma ityarikarśana //
MBh, 13, 108, 5.2 śriyābhitaptāḥ kaunteya bhedakāmāstathārayaḥ //
MBh, 13, 115, 4.3 eṣaikato 'pi vibhraṣṭā na bhavatyarisūdana //
MBh, 13, 126, 20.1 tato viṣṇur vanaṃ dṛṣṭvā nirdagdham arikarśanaḥ /
MBh, 13, 126, 29.1 tato vigatasaṃtrāsā vayam apyarikarśana /
MBh, 14, 10, 33.2 dvijātibhyo visṛjan bhūri vittaṃ rarāja vitteśa ivārihantā //
MBh, 14, 16, 1.2 sabhāyāṃ vasatostasyāṃ nihatyārīnmahātmanoḥ /
MBh, 14, 51, 56.2 yathā nihatyārigaṇāñ śatakratur divaṃ tathānartapurīṃ pratāpavān //
MBh, 14, 61, 13.1 tasmācchokaṃ kuruśreṣṭha jahi tvam arikarśana /
MBh, 14, 65, 22.1 uttarā hi priyoktaṃ vai kathayatyarisūdana /
MBh, 14, 66, 10.2 tadā kila tvayā drauṇiḥ kruddhenokto 'rimardana //
MBh, 14, 80, 4.1 nihantāraṃ raṇe 'rīṇāṃ sarvaśastrabhṛtāṃ varam /
MBh, 15, 11, 2.2 mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana //
MBh, 15, 22, 14.2 draupadyāśca priye nityaṃ sthātavyam arikarśana //
MBh, 15, 33, 4.1 arimadhyasthamitreṣu vartase cānurūpataḥ /
Manusmṛti
ManuS, 3, 138.2 nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam //
ManuS, 3, 144.1 kāmaṃ śrāddhe 'rcayen mitraṃ nābhirūpam api tv arim /
ManuS, 3, 230.1 asraṃ gamayati pretān kopo 'rīn anṛtaṃ śunaḥ /
ManuS, 5, 106.2 yo 'rthe śucir hi sa śucir na mṛtvāriśuciḥ śuciḥ //
ManuS, 7, 73.2 tathārayo na hiṃsanti nṛpaṃ durgasamāśritam //
ManuS, 7, 102.2 nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ //
ManuS, 7, 104.2 budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ //
ManuS, 7, 158.1 anantaram ariṃ vidyād arisevinam eva ca /
ManuS, 7, 158.1 anantaram ariṃ vidyād arisevinam eva ca /
ManuS, 7, 158.2 arer anantaraṃ mitram udāsīnaṃ tayoḥ param //
ManuS, 7, 172.2 tadāsīta prayatnena śanakaiḥ sāntvayann arīn //
ManuS, 7, 173.1 manyetāriṃ yadā rājā sarvathā balavattaram /
ManuS, 7, 175.1 nigrahaṃ prakṛtīnāṃ ca kuryād yo 'ribalasya ca /
ManuS, 7, 181.1 tadā tu yānam ātiṣṭhed arirāṣṭraṃ prati prabhuḥ /
ManuS, 7, 181.2 tadānena vidhānena yāyād aripuraṃ śanaiḥ //
ManuS, 7, 185.2 sāmparāyikakalpena yāyād aripuraṃ prati //
ManuS, 7, 194.2 ceṣṭāś caiva vijānīyād arīn yodhayatām api //
ManuS, 7, 195.1 uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet /
ManuS, 7, 198.2 vijetuṃ prayatetārīn na yuddhena kadācana //
ManuS, 7, 210.2 kṛtajñaṃ dhṛtimantaṃ ca kaṣṭam āhur ariṃ budhāḥ //
ManuS, 9, 272.2 ghātayed vividhair daṇḍair arīṇāṃ copajāpakān //
ManuS, 11, 32.2 tasmāt svenaiva vīryeṇa nigṛhṇīyād arīn dvijaḥ //
ManuS, 11, 33.2 vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ //
Rāmāyaṇa
Rām, Bā, 3, 26.2 rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure //
Rām, Bā, 15, 8.2 ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ //
Rām, Ay, 18, 12.2 kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana //
Rām, Ay, 47, 22.2 yasyās tac chrūyate vākyaṃ śuka pādam arer daśa //
Rām, Ay, 90, 18.2 samprāpto 'yam arir vīra bharato vadhya eva me //
Rām, Ay, 93, 22.2 arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva //
Rām, Ay, 97, 17.1 na doṣaṃ tvayi paśyāmi sūkṣmam apy arisūdana /
Rām, Ār, 33, 9.2 tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ //
Rām, Ār, 39, 17.2 anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ //
Rām, Ār, 45, 16.2 rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā //
Rām, Ki, 2, 21.1 arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ /
Rām, Ki, 8, 20.1 upakāraphalaṃ mitram apakāro 'rilakṣaṇam /
Rām, Ki, 27, 9.2 sugrīva iva śāntārir dhārābhir abhiṣicyate //
Rām, Ki, 27, 37.2 vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ //
Rām, Ki, 38, 5.1 tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn /
Rām, Ki, 38, 7.2 paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā //
Rām, Ki, 66, 34.2 āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ //
Rām, Su, 7, 3.2 sarvataḥ paricakrāma hanūmān arisūdanaḥ //
Rām, Su, 35, 35.2 darśayāmāsa vaidehyāḥ svarūpam arimardanaḥ //
Rām, Su, 37, 13.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Su, 37, 47.1 tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam /
Rām, Su, 45, 9.1 sa tasya vegaṃ ca kaper mahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ /
Rām, Su, 46, 8.2 na tu teṣveva me sāro yastvayyariniṣūdana //
Rām, Su, 54, 7.2 yaste yudhi vijityārīñ śokaṃ vyapanayiṣyati //
Rām, Su, 54, 9.2 āruroha giriśreṣṭham ariṣṭam arimardanaḥ //
Rām, Su, 58, 9.2 na jāmbavantaṃ samare kampayed arivāhinī //
Rām, Su, 66, 25.1 arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam /
Rām, Yu, 2, 15.2 madvidhaiḥ sacivaiḥ sārdham ariṃ jetum ihārhasi //
Rām, Yu, 2, 20.2 tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ //
Rām, Yu, 12, 15.2 ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā //
Rām, Yu, 26, 6.2 sa śāsti ciram aiśvaryam arīṃśca kurute vaśe //
Rām, Yu, 26, 7.1 saṃdadhāno hi kālena vigṛhṇaṃścāribhiḥ saha /
Rām, Yu, 28, 36.2 prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā //
Rām, Yu, 47, 42.1 te vānarendrāstridaśāribāṇair bhinnā nipetur bhuvi bhīmarūpāḥ /
Rām, Yu, 57, 51.1 vikīrṇaparvatākārai rakṣobhir arimardanaiḥ /
Rām, Yu, 59, 4.2 ratham āsthāya śakrārir abhidudrāva vānarān //
Rām, Yu, 59, 54.1 paśya me niśitān bāṇān aridarpaniṣūdanān /
Rām, Yu, 59, 79.2 cukopa tridaśendrārir jagrāha niśitaṃ śaram //
Rām, Yu, 60, 4.2 nendrāribāṇābhihato hi kaścit prāṇān samarthaḥ samare 'bhidhartum //
Rām, Yu, 60, 12.2 jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ //
Rām, Yu, 60, 47.2 dhruvaṃ pravekṣyatyamarārivāsam asau samādāya raṇāgralakṣmīm //
Rām, Yu, 61, 30.2 kailāsaśikharaṃ cāpi drakṣyasyariniṣūdana //
Rām, Yu, 61, 47.1 sa tau prasāryoragabhogakalpau bhujau bhujaṃgārinikāśavīryaḥ /
Rām, Yu, 70, 23.2 kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana //
Rām, Yu, 73, 34.1 ityevam uktastu tadā mahātmā vibhīṣaṇenārivibhīṣaṇena /
Rām, Yu, 78, 45.1 praśāntapīḍābahulo vinaṣṭāriḥ praharṣavān /
Rām, Yu, 81, 23.1 na te dadṛśire rāmaṃ dahantam arivāhinīm /
Rām, Yu, 85, 6.2 praviveśārisenāṃ sa pataṃga iva pāvakam //
Rām, Yu, 93, 23.1 ājñāpaya yathātattvaṃ vakṣyasyariniṣūdana /
Rām, Yu, 112, 8.2 samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā //
Rām, Utt, 6, 17.2 abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha //
Rām, Utt, 7, 15.1 vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ /
Rām, Utt, 32, 15.1 nadīṃ bāhusahasreṇa rundhantam arimardanam /
Rām, Utt, 33, 18.1 sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ /
Rām, Utt, 34, 16.1 drakṣyantyariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram /
Rām, Utt, 35, 16.2 na veditā balaṃ yena balī sann arimardanaḥ //
Rām, Utt, 57, 33.1 evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ /
Rām, Utt, 76, 17.1 hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ /
Saundarānanda
SaundĀ, 1, 40.2 nidhayo naikavidhayo bhūrayaste gatārayaḥ //
SaundĀ, 2, 29.2 dīptyā tama ivādityastejasārīn avīvapat //
SaundĀ, 2, 41.1 tenārirapi duḥkhārto nātyāji śaraṇāgataḥ /
SaundĀ, 8, 38.2 kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate //
SaundĀ, 9, 23.1 tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn /
SaundĀ, 9, 46.2 anarthamūlā viṣayāśca kevalā nanu praheyā viṣamā yathārayaḥ //
SaundĀ, 12, 24.1 aribhūteṣvanityeṣu satataṃ duḥkhahetuṣu /
SaundĀ, 13, 38.1 indriyāṇāmupaśamādarīṇāṃ nigrahādiva /
SaundĀ, 13, 46.2 arirmitramukheneva priyavākkaluṣāśayaḥ //
SaundĀ, 13, 56.1 tasmādeṣāmakuśalakarāṇāmarīṇāṃ cakṣurghrāṇaśravaṇarasanasparśanānām /
SaundĀ, 14, 36.2 dharṣayanti na taṃ doṣāḥ puraṃ guptamivārayaḥ //
SaundĀ, 15, 7.2 tasmāttānmūlataśchinddhi mitrasaṃjñānarīniva //
SaundĀ, 15, 59.2 kastasmin viśvasenmṛtyāvudyatāsāvarāviva //
SaundĀ, 17, 10.2 ārtāyanaṃ kṣīṇabalo balasthaṃ nirasyamāno balināriṇeva //
SaundĀ, 17, 12.2 guṇāśca mitrāṇyarayaśca doṣā bhūmirvimuktiryatate yadartham //
SaundĀ, 17, 23.2 kleśāribhiścittaraṇājirasthaiḥ sārdhaṃ yuyutsurvijayāya tasthau //
SaundĀ, 17, 40.2 camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ //
SaundĀ, 17, 40.2 camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ //
SaundĀ, 18, 1.2 jitvā ca rājanya ivārisainyaṃ nandaḥ kṛtārtho gurumabhyagacchat //
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
Agnipurāṇa
AgniPur, 3, 4.1 arayo 'pi hi saṃdheyāḥ sati kāryārthagaurave /
AgniPur, 3, 15.1 hariṇāpyariṇā chinnaṃ sa rāhustacchiraḥ pṛthak /
AgniPur, 13, 6.2 ambālikā ca bhīṣmeṇa ānīte vijitāriṇā //
AgniPur, 14, 17.1 karṇārjunākhye saṅgrāme karṇo 'rīn avadhīccharaiḥ /
AgniPur, 14, 27.1 aśvamedhe dadau dānaṃ brāhmaṇebhyo 'rimardanaḥ /
Amarakośa
AKośa, 2, 476.2 ripau vairisapatnāridviṣaddveṣaṇadurhṛdaḥ //
AKośa, 2, 561.2 yatsenayābhigamanamarau tadabhiṣeṇanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 25.1 upakārapradhānaḥ syād apakārapare 'py arau /
AHS, Śār., 6, 22.1 niḥsārasya vyavāyasya kārpāsāderarerapi /
AHS, Nidānasthāna, 6, 40.1 madamānaroṣatoṣaprabhṛtibhiraribhir nijaiḥ pariṣvaṅgaḥ /
AHS, Nidānasthāna, 7, 1.3 arivat prāṇino māṃsakīlakā viśasanti yat /
Bodhicaryāvatāra
BoCA, 6, 6.1 evamādīni duḥkhāni karotītyarisaṃjñayā /
BoCA, 6, 20.1 urasārātighātān ye pratīcchanto jayantyarīn /
BoCA, 6, 109.1 kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ /
BoCA, 7, 67.2 khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 129.2 tvām etadviparītāriṃ pāntu devagurudvijāḥ //
BKŚS, 27, 3.2 pāṇḍityāndhaka mitrāre mā sma tiṣṭhaḥ puro mama //
Daśakumāracarita
DKCar, 1, 2, 3.1 kumārā mārābhirāmā rāmādyapauruṣā ruṣā bhasmīkṛtārayo rayopahasitasamīraṇā raṇābhiyānena yānenābhyudayāśaṃsaṃ rājānamakārṣuḥ /
DKCar, 2, 1, 22.1 sahasva vāsu māsadvayam iti prāṇaparityāgarāgiṇīṃ prāṇasamāṃ samāśvāsyārivaśyatāmayāsīt //
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
DKCar, 2, 1, 71.1 aribalaṃ ca vihitavidhvastaṃ strībālahāryaśastraṃ vartate //
DKCar, 2, 2, 279.1 abadhye cāhamaribhiḥ //
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
DKCar, 2, 7, 36.0 tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam //
DKCar, 2, 7, 73.0 asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ //
DKCar, 2, 7, 75.0 kastatra tajjānāti yacchidreṇārayaścikīrṣanti iti //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 79.0 ye 'pi mantrakarkaśāstantrakartāraḥ śukrāṅgirasaviśālākṣabāhudantiputraparāśaraprabhṛtayas taiḥ kimariṣaḍvargo jitaḥ kṛtaṃ vā taiḥ śāstrānuṣṭhānam //
DKCar, 2, 8, 121.0 nahi muniriva narapatirupaśamaratirabhibhavitumarikulamalam avalambituṃ ca lokatantram iti //
Divyāvadāna
Divyāv, 4, 38.2 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ //
Divyāv, 5, 10.2 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ //
Divyāv, 11, 63.2 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ //
Divyāv, 12, 177.1 mitrārimadhyamo lokaḥ //
Divyāv, 19, 78.3 nākāraṇaṃ śaṅkhamṛṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ //
Harivaṃśa
HV, 3, 108.2 ekaikaṃ saptadhā cakre vajreṇaivārikarśanaḥ /
HV, 23, 142.1 saṃgrāmān subahūñ jitvā hatvā cārīn sahasraśaḥ /
HV, 29, 23.1 praviveśa tato rāmo mithilām arimardanaḥ /
HV, 30, 3.1 kathaṃ ca bhagavān viṣṇuḥ sureśo 'riniṣūdanaḥ /
HV, 30, 11.2 viṣāṇāgreṇa vasudhām ujjahārārisūdanaḥ //
Kirātārjunīya
Kir, 1, 9.1 kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā /
Kir, 1, 45.2 ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni //
Kir, 3, 57.2 agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī //
Kir, 11, 23.1 durāsadān arīn ugrān dhṛter viśvāsajanmanaḥ /
Kir, 11, 58.1 avadhūyāribhir nītā hariṇais tulyavṛttitām /
Kir, 11, 70.2 yāvan neṣubhir ādatte viluptam aribhir yaśaḥ //
Kir, 15, 31.1 dūnās te 'ribalād ūnā nirebhā bahu menire /
Kir, 17, 3.2 āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge //
Kir, 17, 16.1 dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ /
Kir, 17, 27.2 netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ //
Kir, 17, 64.1 abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamam arisainyair aṅkam abhyāgatasya /
Kumārasaṃbhava
KumSaṃ, 2, 21.1 kiṃ cāyam aridurvāraḥ pāṇau pāśaḥ pracetasaḥ /
KumSaṃ, 3, 9.1 prasīda viśrāmyatu vīra vajraṃ śarair madīyaiḥ katamaḥ surāriḥ /
KumSaṃ, 6, 27.2 ariviprakṛtair devaiḥ prasūtiṃ prati yācitaḥ //
Kāmasūtra
KāSū, 5, 5, 21.2 nigṛhītāriṣaḍvargastathā vijayate mahīm //
Kāvyālaṃkāra
KāvyAl, 5, 46.1 kimindriyadviṣā jñeyaṃ ko nirākṛtaye 'ribhiḥ /
KāvyAl, 5, 63.2 ahighnapadmasya jalāridhāmnas tavaiva nānyasya sutasya vṛttam //
Kūrmapurāṇa
KūPur, 1, 2, 72.2 bhagavan devatārighna hiraṇyākṣaniṣūdana /
KūPur, 1, 11, 163.1 śumbhāriḥ khecarī svasthā kambugrīvā kalipriyā /
KūPur, 1, 41, 40.3 svarbhānorbhāskarāreśca tathā ṣaḍbhirhayairvṛtaḥ //
KūPur, 2, 16, 89.2 na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum /
KūPur, 2, 21, 24.1 kāmaśrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim /
Liṅgapurāṇa
LiPur, 1, 2, 50.2 madanasyādidevasya brahmaṇaś cāmarāriṇām //
LiPur, 1, 17, 44.2 tāvatkālaṃ gato hyūrdhvam ahamapyarisūdanaḥ //
LiPur, 1, 20, 54.2 putro bhava mamārighna mudaṃ prāpsyasi śobhanām //
LiPur, 1, 21, 82.2 aghasmaro 'naghaḥ śūro devarājo 'rimardanaḥ //
LiPur, 1, 37, 5.2 bhagavandevatārighna sahasrākṣa varaprada /
LiPur, 1, 50, 14.1 purāṇāṃ tu sahasrāṇi sapta śakrāriṇāṃ dvijāḥ /
LiPur, 1, 57, 4.2 svarbhānorbhāskarāreś ca tathā cāṣṭahayaḥ smṛtaḥ //
LiPur, 1, 68, 42.2 daśārho naidhṛto nāmnā mahārigaṇasūdanaḥ //
LiPur, 1, 69, 66.1 viśiṣṭā balavantaś ca raukmiṇeyārisūdanāḥ /
LiPur, 1, 71, 50.1 ko'haṃ brahmāthavā devā daityā devārisūdanāḥ /
LiPur, 1, 71, 72.4 kartuṃ vyavasitaścābhūddharmavighnaṃ surāriṇām //
LiPur, 1, 71, 101.1 gatirnaḥ sarvadāsmābhir vandyo devārimardanaḥ /
LiPur, 1, 72, 69.1 mātaraḥ suravarārisūdanāḥ sādaraṃ suragaṇaiḥ supūjitāḥ /
LiPur, 1, 80, 12.1 tato'tha nārigajavājisaṃkulaṃ rathair anekair amarārisūdanaḥ /
LiPur, 1, 94, 12.2 kartre dhartre dharāyāstu hartre devāriṇāṃ svayam /
LiPur, 1, 95, 6.1 stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ /
LiPur, 1, 95, 42.1 mahīyase namastubhyaṃ hantre devāriṇāṃ sadā /
LiPur, 1, 96, 84.2 mṛtyuñjayāya śarvāya sarvajñāya makhāraye //
LiPur, 1, 96, 119.2 aricakrapraśamanaṃ sarvādhipravināśanam //
LiPur, 1, 97, 35.1 tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ /
LiPur, 1, 97, 36.1 ityuktvātha mahādevaṃ mahādevārinandanaḥ /
LiPur, 1, 98, 96.1 pavitrapāṇiḥ pāpārirmaṇipūro manogatiḥ /
LiPur, 1, 98, 153.2 kālabhakṣaḥ kalaṅkāriḥ kaṅkaṇīkṛtavāsukiḥ //
LiPur, 1, 98, 174.2 kimāyudhena kāryaṃ vai yoddhuṃ devārisūdana //
LiPur, 1, 98, 175.1 kṣamā yudhi na kāryaṃ vai yoddhuṃ devārisūdana /
LiPur, 1, 98, 176.1 akālike tvadharme ca anarthe vārisūdana /
LiPur, 2, 19, 12.2 sadyojātamukhaṃ divyaṃ bhāskarasya smarāriṇaḥ //
LiPur, 2, 51, 13.1 prādurāsīt sureśārir dudrāva ca vṛṣāntakaḥ /
LiPur, 2, 51, 15.1 tyaktvā vajraṃ tametena jahītyarim ariṃdamaḥ /
Matsyapurāṇa
MPur, 69, 37.1 caturhastāṃ śubhāṃ kuryādvedīmariniṣūdana /
MPur, 82, 31.1 iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅmadhumuranarakārer arcanaṃ yaśca paśyet /
MPur, 131, 4.1 tadvadbalibhiradhyastaṃ tatpuraṃ devatāribhiḥ /
MPur, 134, 32.2 śaraṇamupajagāma devadevaṃ madanāryandhakayajñadehaghātam //
MPur, 135, 6.1 vāsavaitad arīṇāṃ te tripuraṃ paridṛśyate /
MPur, 136, 19.2 yudhyāmo 'rīn viniṣpīḍya dayā deheṣu kā hi naḥ //
MPur, 136, 33.2 yuyutsavo'bhidhāvanti dānavāndānavārayaḥ //
MPur, 137, 31.1 atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ /
MPur, 138, 26.2 taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ //
MPur, 139, 14.1 iti saṃmantrya hṛṣṭāste purāntarvibudhārayaḥ /
MPur, 139, 45.2 raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām //
MPur, 140, 32.2 arergṛhya rathaṃ tasya mahataḥ prayayau javāt //
MPur, 140, 40.2 mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ //
MPur, 148, 45.2 ketunā makareṇāpi senānīr grasano'rihā //
MPur, 150, 14.2 maṇihemapariṣkārāṃ gurvīm arivimardinīm //
MPur, 150, 40.2 acintayitvā tatkarma grasanasyāntako'rihā //
MPur, 150, 220.1 ayaṃ sa daityacakrāṇāṃ kṛtāntaḥ keśavo'rihā /
MPur, 150, 240.2 patitasya rathopasthe dānavasyācyuto'rihā //
MPur, 153, 10.1 ṛddhyā paramayā yuktaḥ sarvabhūtāśrayo'rihā /
MPur, 153, 14.2 tadvaikuṇṭhavacaḥ śrutvā sahasrākṣo 'marārihā //
MPur, 154, 334.2 surendramukuṭavrātanighṛṣṭacaraṇo'rihā //
MPur, 154, 395.2 manmathāriṃ tato hṛṣṭāḥ samaṃ tuṣṭuvurādṛtāḥ //
MPur, 159, 1.3 skandācca vadane vahneḥ śukrātsuvadano'rihā //
MPur, 160, 10.2 kareṇa tacca jagrāha kārtikeyo'marārihā //
MPur, 163, 94.1 devārirditijo vīro nṛsiṃhaṃ samupādravat /
MPur, 172, 51.2 viṣṇordattapratijñasya śrutvārinidhane giram //
MPur, 174, 36.2 bhūmyāpovyomabhūtātmā śyāmaḥ śāntikaro 'rihā //
MPur, 174, 37.1 arighnamamarādīnāṃ cakraṃ gṛhya gadādharaḥ /
MPur, 175, 70.1 eṣā te svasya vaṃśasya vaśagārivinigrahe /
Nāradasmṛti
NāSmṛ, 2, 1, 162.2 ekasthālīsahāyāricarajñātisanābhayaḥ //
NāSmṛ, 2, 1, 173.2 vibrūyād bāndhavaḥ snehād vairaniryātanād ariḥ //
Suśrutasaṃhitā
Su, Sū., 34, 5.2 dūṣayantyarayastacca jānīyācchodhayettathā /
Su, Nid., 7, 12.1 yasmai prayacchantyarayo garāṃśca duṣṭāmbudūṣīviṣasevanādvā /
Su, Cik., 24, 41.2 na ca vyāyāminaṃ martyamardayantyarayo balāt //
Su, Cik., 25, 37.2 nākāmine 'narthini nākṛtāya naivāraye tailamidaṃ pradeyam //
Su, Ka., 1, 43.2 dadhnā dūṣīviṣāriśca peyo vā madhusaṃyutaḥ //
Su, Ka., 3, 6.2 rājño 'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa /
Su, Utt., 62, 12.1 caurair narendrapuruṣairaribhistathānyair vitrāsitasya dhanabāndhavasaṃkṣayādvā /
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 9, 122.1 śarīrārogyam aiśvaryam aripakṣakṣayaḥ sukham /
ViPur, 1, 18, 38.2 cintayāmy aripakṣe 'pi jīvantvete tathā dvijāḥ //
ViPur, 1, 19, 29.2 mitreṣu varteta katham arivargeṣu bhūpatiḥ /
ViPur, 1, 19, 54.1 bahuśo vārito 'smābhir ayaṃ pāpas tathāpyareḥ /
ViPur, 1, 21, 40.1 ekaikaṃ saptadhā cakre vajreṇārividāriṇā /
ViPur, 3, 17, 39.2 na śakyāste 'rayo hantumasmābhistapasānvitāḥ //
ViPur, 3, 18, 91.2 putrānutpādayāmāsa yuyudhe ca sahāribhiḥ //
ViPur, 4, 9, 10.1 atha jitāripakṣaś ca devendro rajicaraṇayugalam ātmanaḥ śirasā nipīḍyāha //
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 12, 16.1 taccāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pratividrutam //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 4, 24, 144.1 pṛthuḥ samastān pracacāra lokān avyāhato yo 'rividāricakraḥ /
ViPur, 4, 24, 145.1 yaḥ kārtavīryo bubhuje samastān dvīpān samākramya hatāricakraḥ /
ViPur, 5, 22, 15.2 tasyāripakṣakṣapaṇe kiyānudyamavistaraḥ //
ViPur, 5, 23, 11.1 tasmāddurgaṃ kariṣyāmi yadūnāmaridurjayam /
ViPur, 5, 23, 12.2 yādavābhibhavaṃ duṣṭā mā kurvaṃstvarayo 'dhikāḥ //
ViPur, 5, 24, 6.1 kṛṣṇo 'pi ghātayitvārimupāyena hi tadbalam /
ViPur, 5, 33, 35.2 jagrāha daityacakrārirhariścakraṃ sudarśanam //
ViPur, 5, 34, 20.1 kṣaṇena śārṅganirmuktaiḥ śarairarividāraṇaiḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 335.1 brāhmaṇeṣu kṣamī snigdheṣv ajihmaḥ krodhano 'riṣu /
YāSmṛ, 1, 346.1 arir mitram udāsīno 'nantaras tatparaḥ paraḥ /
Śatakatraya
ŚTr, 1, 21.1 kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.2 mattonmattajaḍīkṛtāndhabadhirakṣutkṣāmatakrārayo muṇḍābhyaktavimuktakeśapatitāḥ kāṣāyinaś cāśubhāḥ //
Ṭikanikayātrā, 9, 26.1 ato viparyastaguṇena rājñā tādṛgvidho 'ris tv abhiyuktamātraḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 142.2 puṣpāṇyasyeṣucāpāstrāṇyarī śambaraśūrpakau //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 11.1 yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ /
BhāgPur, 1, 15, 17.2 māṃ śrāntavāham arayo rathino bhuviṣṭhaṃ na prāharan yadanubhāvanirastacittāḥ //
BhāgPur, 2, 7, 24.1 yasmā adādudadhirūḍhabhayāṅgavepo mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ /
BhāgPur, 3, 2, 16.2 vraje ca vāso 'ribhayād iva svayaṃ purād vyavātsīd yadanantavīryaḥ //
BhāgPur, 3, 4, 16.1 karmāṇy anīhasya bhavo 'bhavasya te durgāśrayo 'thāribhayāt palāyanam /
BhāgPur, 3, 16, 24.1 tat te 'nabhīṣṭam iva sattvanidher vidhitsoḥ kṣemaṃ janāya nijaśaktibhir uddhṛtāreḥ /
BhāgPur, 3, 18, 6.1 sa tudyamāno 'riduruktatomarair daṃṣṭrāgragāṃ gām upalakṣya bhītām /
BhāgPur, 3, 18, 8.2 abhiṣṭuto viśvasṛjā prasūnair āpūryamāṇo vibudhaiḥ paśyato 'reḥ //
BhāgPur, 3, 29, 18.2 ārjavenāryasaṅgena nirahaṃkriyayā tathā //
BhāgPur, 4, 3, 19.1 tathāribhir na vyathate śilīmukhaiḥ śete 'rditāṅgo hṛdayena dūyatā /
BhāgPur, 8, 6, 20.1 arayo 'pi hi saṃdheyāḥ sati kāryārthagaurave /
BhāgPur, 8, 6, 28.1 dṛṣṭvārīn apy asaṃyattān jātakṣobhān svanāyakān /
Bhāratamañjarī
BhāMañj, 1, 225.2 nārāyaṇāṃśo bhagavānvāsudevo 'rimardanaḥ //
BhāMañj, 1, 454.2 vīraścitrāṅgadenaiva gandharveṇāhato 'riṇā //
BhāMañj, 1, 744.2 anyathopāṃśudaṇḍena ghnantyasmānarayaḥ śaraiḥ //
BhāMañj, 1, 886.2 bhejire bhābhirambhāṃsi janmāridhanuṣaḥ śriyam //
BhāMañj, 1, 1046.1 revatīramaṇaścāyaṃ rauhiṇeyo 'rivāraṇaḥ /
BhāMañj, 5, 180.1 prauḍhāriṣaḍvargamayo 'ntarastho mṛtyurnarāṇāṃ śamano na mṛtyuḥ /
BhāMañj, 5, 206.2 yāsyatyevārigahane śikhaṇḍī dhūmaketutām //
BhāMañj, 5, 257.2 janārdano 'ridalanāddamāddāmodaraśca yaḥ //
BhāMañj, 5, 295.1 drakṣyasi kṣatriye kṣipraṃ nihatārikulastriyaḥ /
BhāMañj, 5, 476.2 jayodyogakṛtotsāhaścakārārinibarhaṇam //
BhāMañj, 6, 309.2 pratāpadhāmnastasyārātsa ca kopārivāhinī //
BhāMañj, 6, 337.1 tataḥ pramathya sahasā bhīmaseno 'rivāhinīm /
BhāMañj, 7, 141.1 arīṇāmayute tasminrājaputrāyutaṃ babhau /
BhāMañj, 7, 230.2 aho nu nābhavatkaścinmatputraṃ yo 'rimadhyagam //
BhāMañj, 7, 620.1 tataḥ karṇasuto vīro vṛṣaseno 'rivāhinīm /
BhāMañj, 7, 634.1 vidruteṣvarisainyeṣu saṃbhogārheṣu rājasu /
BhāMañj, 7, 802.1 smaraharamasurāriṃ taṃ smara smerakāntiṃ haramajaramajayyaṃ śāśvataṃ viśvarūpam /
BhāMañj, 11, 66.1 atrāntare prayātāyāṃ kṣapāyāṃ kṣapitārayaḥ /
BhāMañj, 13, 385.2 ātmanastāṃśca gūheta chidraṃ yaccintayedareḥ //
BhāMañj, 13, 393.2 protsāhānāmakāryeṣu kurvīthā dustareṣvareḥ //
Garuḍapurāṇa
GarPur, 1, 15, 93.1 duṣṭāsuranihantā ca śambarāristathaiva ca /
GarPur, 1, 45, 5.2 sārikaumodakīpadmaśaṅkha //
GarPur, 1, 45, 12.2 sagadaḥ sāriḥ padmaśaṅkhinnamonamaḥ //
GarPur, 1, 87, 4.1 viśvabhugvāmadevendro bāṣkalistadarirhyabhūt /
GarPur, 1, 109, 28.2 arervā praṇipātena mā bhūtaste kadācana //
GarPur, 1, 115, 48.2 varjayettādṛśaṃ mitraṃ māyāmayamariṃ tathā //
Hitopadeśa
Hitop, 1, 59.5 arāv apy ucitaṃ kāryam ātithyaṃ gṛham āgate /
Hitop, 1, 79.1 tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam /
Hitop, 2, 7.2 nirutsāhaṃ nirānandaṃ nirvīryam arinandanam /
Hitop, 2, 112.15 sā ca gopī tena gopena punaḥ pṛṣṭovāca are pāpa ko māṃ mahāsatī virūpayituṃ samarthaḥ /
Hitop, 3, 1.6 viśvāsya vañcitā haṃsāḥ kākaiḥ sthitvārimandire //
Hitop, 3, 8.3 antaraṃ naiva jānāti sa tiraskriyate 'ribhiḥ //
Hitop, 3, 41.2 vijetuṃ prayatetārīn na yuddhena kadācana /
Hitop, 3, 42.3 sādhituṃ prayatetārīn na yuddhena kadācana //
Hitop, 3, 53.2 adurgaviṣayaḥ kasya nāreḥ paribhavāspadam /
Hitop, 3, 82.2 uparudhyārim āsīta rāṣṭraṃ cāsyopapīḍayet //
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 4, 18.13 upakartrāriṇā sandhir na mitreṇāpakāriṇā /
Kathāsaritsāgara
KSS, 3, 1, 98.1 atha tanmantriṇo dhīrāstamariṃ vīkṣya durjayam /
KSS, 3, 1, 100.2 iti dūtamukhenātha tamariṃ jagaduśca te //
KSS, 3, 4, 83.2 niragādarivargasya hṛdayāttu rujājvaraḥ //
KSS, 3, 5, 110.1 gṛhītārikaraḥ śrīmān pāpasya puruṣottamaḥ /
KSS, 5, 1, 11.2 sampannaḥ śaktivegākhyaḥ prabhūtāśca mamārayaḥ //
KSS, 5, 2, 277.2 gato rakṣaḥpatistatra saṅgrāme nihato 'ribhiḥ //
KSS, 6, 1, 142.1 tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ /
Rasamañjarī
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
Rasendracūḍāmaṇi
RCūM, 14, 15.1 arilohena lohasya māraṇaṃ durguṇapradam /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 11.2 śrīmokalendraḥ praṇatārimaulimāṇikyabhābhāsitapādapadmaḥ //
Rājanighaṇṭu
RājNigh, Mūl., 111.1 lohadrāvī tailakandaḥ kaṭūṣṇo vātāpasmārāpahārī viṣāriḥ /
RājNigh, Śālm., 1.2 pāribhadro 'tha khadiras tridhāriḥ khādiraḥ smṛtaḥ //
RājNigh, Śālm., 30.1 ariḥ saṃdānikā dālā jñeyā khadirapattrikā /
RājNigh, Śālm., 30.2 ariḥ kaṣāyakaṭukā tiktā raktārtipittanut //
Skandapurāṇa
SkPur, 23, 2.1 bhagavandevatārighna devadevāmbikāpate /
Ānandakanda
ĀK, 1, 15, 294.2 jitāriṣaḍvargamanāḥ sarvabhūtahite rataḥ //
ĀK, 1, 15, 339.2 trilokān ariṣaḍvargān vijayākhyā jayediti //
ĀK, 1, 21, 57.2 vyālāricorakṣudrāpasmārabhūtagrahāpaham //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.2 kimandhakārirbhagavān pinākī kasyānvaye vīryavataḥ pṛthivyām /
Dhanurveda
DhanV, 1, 5.2 tato yāntyarayo dūraṃ mṛgāḥ siṃhagṛhādiva //
Haribhaktivilāsa
HBhVil, 1, 110.2 arir mitraṃ viṣṃ pathyam adharmo dharmatāṃ vrajet /
HBhVil, 1, 207.2 siddhasādhyasusiddhārikramāj jñeyā vicakṣaṇaiḥ //
HBhVil, 1, 208.2 susiddho grahamātreṇa arir mūlanikṛntanaḥ //
HBhVil, 1, 210.2 tatsusiddhas triguṇitāt sādhyārir hanti gotrajān //
HBhVil, 1, 212.1 arisiddhaḥ sutān hanyād arisādhyas tu kanyakāḥ /
HBhVil, 1, 212.1 arisiddhaḥ sutān hanyād arisādhyas tu kanyakāḥ /
HBhVil, 1, 212.2 tatsusiddhas tu patnīghnas tadarir hanti sādhakam //
HBhVil, 1, 222.1 nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam /
HBhVil, 1, 222.1 nātra cintyo 'riśuddhyādir nārimitrādilakṣaṇam /
HBhVil, 1, 223.2 siddhasādhyasusiddhārirūpā nātra vicāraṇā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 14.1 kiṃ cāyamaridurvāraḥ pāṇau pāśaḥ pracetasaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 29.2 paratīraṃ gato devi vasurājāriśāsanaḥ /
Sātvatatantra
SātT, 2, 40.2 bāhye 'pi cāsya vacasā vanam etya dehaṃ saṃtyajya tatpadam agād arisainyavahniḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 63.2 vedāridaityadamano vrīhibījasurakṣakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 165.2 pauṇḍrakāriḥ kāśirājaśirohartā sadājitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /