Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa

Mahābhārata
MBh, 2, 47, 2.1 na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam /
MBh, 5, 39, 61.2 arer vā praṇipātena mā sma teṣu manaḥ kṛthāḥ //
MBh, 5, 131, 9.1 apyarer ārujan daṃṣṭrām āśveva nidhanaṃ vraja /
MBh, 5, 131, 10.1 apyareḥ śyenavacchidraṃ paśyestvaṃ viparikraman /
MBh, 8, 15, 27.1 athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ /
MBh, 8, 65, 19.1 anena vāsya kṣuraneminādya saṃchinddhi mūrdhānam areḥ prasahya /
MBh, 8, 65, 19.2 mayā nisṛṣṭena sudarśanena vajreṇa śakro namucer ivāreḥ //
Manusmṛti
ManuS, 7, 102.2 nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ //
ManuS, 7, 158.2 arer anantaraṃ mitram udāsīnaṃ tayoḥ param //
Rāmāyaṇa
Rām, Bā, 3, 26.2 rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure //
Rām, Ay, 47, 22.2 yasyās tac chrūyate vākyaṃ śuka pādam arer daśa //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 22.1 niḥsārasya vyavāyasya kārpāsāderarerapi /
Kūrmapurāṇa
KūPur, 1, 41, 40.3 svarbhānorbhāskarāreśca tathā ṣaḍbhirhayairvṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 57, 4.2 svarbhānorbhāskarāreś ca tathā cāṣṭahayaḥ smṛtaḥ //
LiPur, 2, 19, 12.2 sadyojātamukhaṃ divyaṃ bhāskarasya smarāriṇaḥ //
Matsyapurāṇa
MPur, 82, 31.1 iti paṭhati ya itthaṃ yaḥ śṛṇotīha samyaṅmadhumuranarakārer arcanaṃ yaśca paśyet /
MPur, 138, 26.2 taddakṣiṇadvāramareḥ purasya ruddhvāvatasthau bhagavāṃstrinetraḥ //
MPur, 140, 32.2 arergṛhya rathaṃ tasya mahataḥ prayayau javāt //
Viṣṇupurāṇa
ViPur, 1, 19, 54.1 bahuśo vārito 'smābhir ayaṃ pāpas tathāpyareḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 24.1 tat te 'nabhīṣṭam iva sattvanidher vidhitsoḥ kṣemaṃ janāya nijaśaktibhir uddhṛtāreḥ /
BhāgPur, 3, 18, 8.2 abhiṣṭuto viśvasṛjā prasūnair āpūryamāṇo vibudhaiḥ paśyato 'reḥ //
Bhāratamañjarī
BhāMañj, 13, 385.2 ātmanastāṃśca gūheta chidraṃ yaccintayedareḥ //
BhāMañj, 13, 393.2 protsāhānāmakāryeṣu kurvīthā dustareṣvareḥ //
Garuḍapurāṇa
GarPur, 1, 109, 28.2 arervā praṇipātena mā bhūtaste kadācana //
Hitopadeśa
Hitop, 3, 53.2 adurgaviṣayaḥ kasya nāreḥ paribhavāspadam /