Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara

Buddhacarita
BCar, 2, 15.1 steyādibhiścāpyaribhiśca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam /
Mahābhārata
MBh, 1, 56, 33.4 dātuṃ bhoktuṃ tathā śrotuṃ prahartum aribhiḥ saha /
MBh, 2, 71, 41.2 sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ //
MBh, 4, 28, 13.1 yotsyase cāpi balibhir aribhiḥ pratyupasthitaiḥ /
MBh, 5, 97, 4.1 atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ /
MBh, 5, 125, 10.1 kena cāpyapavādena virudhyante 'ribhiḥ saha /
MBh, 6, 41, 17.2 anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ //
MBh, 7, 19, 21.2 ajayyam aribhiḥ saṃkhye pārṣataṃ vākyam abravīt //
MBh, 7, 43, 12.2 tad yuddham abhavad raudraṃ saubhadrasyāribhiḥ saha //
MBh, 7, 48, 4.1 vidhanuḥsyandanāsis tair vicakraścāribhiḥ kṛtaḥ /
MBh, 7, 74, 50.1 saṃrabdhaiścāribhir vīraiḥ prārthayadbhir jayaṃ mṛdhe /
MBh, 8, 33, 2.1 nānāyudhasahasrāṇi preṣitāny aribhir vṛṣaḥ /
MBh, 8, 40, 89.1 yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram /
MBh, 8, 60, 13.2 tau rājaputrau tvaritau rathābhyāṃ karṇāya yātāv aribhir vimuktau //
MBh, 8, 64, 24.1 na ced vacaḥ śroṣyasi me narādhipa dhruvaṃ prataptāsi hato 'ribhir yudhi /
MBh, 12, 57, 28.2 na patatyaribhir grastaḥ patitaścāvatiṣṭhate //
MBh, 12, 104, 16.2 na tveva celasaṃsargaṃ racayed aribhiḥ saha //
Rāmāyaṇa
Rām, Yu, 26, 7.1 saṃdadhāno hi kālena vigṛhṇaṃścāribhiḥ saha /
Saundarānanda
SaundĀ, 17, 23.2 kleśāribhiścittaraṇājirasthaiḥ sārdhaṃ yuyutsurvijayāya tasthau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 40.1 madamānaroṣatoṣaprabhṛtibhiraribhir nijaiḥ pariṣvaṅgaḥ /
Daśakumāracarita
DKCar, 2, 2, 279.1 abadhye cāhamaribhiḥ //
Kirātārjunīya
Kir, 11, 58.1 avadhūyāribhir nītā hariṇais tulyavṛttitām /
Kir, 11, 70.2 yāvan neṣubhir ādatte viluptam aribhir yaśaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 46.1 kimindriyadviṣā jñeyaṃ ko nirākṛtaye 'ribhiḥ /
Matsyapurāṇa
MPur, 131, 4.1 tadvadbalibhiradhyastaṃ tatpuraṃ devatāribhiḥ /
Suśrutasaṃhitā
Su, Utt., 62, 12.1 caurair narendrapuruṣairaribhistathānyair vitrāsitasya dhanabāndhavasaṃkṣayādvā /
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇupurāṇa
ViPur, 3, 18, 91.2 putrānutpādayāmāsa yuyudhe ca sahāribhiḥ //
Śatakatraya
ŚTr, 1, 21.1 kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam /
Bhāgavatapurāṇa
BhāgPur, 4, 3, 19.1 tathāribhir na vyathate śilīmukhaiḥ śete 'rditāṅgo hṛdayena dūyatā /
Hitopadeśa
Hitop, 3, 8.3 antaraṃ naiva jānāti sa tiraskriyate 'ribhiḥ //
Kathāsaritsāgara
KSS, 5, 2, 277.2 gato rakṣaḥpatistatra saṅgrāme nihato 'ribhiḥ //