Occurrences

Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 148.4 āgamya hāstinapurād upaplavyam ariṃdamaḥ /
MBh, 1, 38, 36.2 nṛpaṃ kurukulotpannaṃ parikṣitam ariṃdamam /
MBh, 1, 46, 25.6 uvāca mantriṇaḥ sarvān idaṃ vākyam ariṃdamaḥ /
MBh, 1, 53, 25.4 vyetu te sumahad brahman kautūhalam ariṃdama //
MBh, 1, 55, 22.2 viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ //
MBh, 1, 57, 35.2 vasur vasupradaścakre senāpatim ariṃdamam /
MBh, 1, 80, 9.1 yathākāmaṃ yathotsāhaṃ yathākālam ariṃdama /
MBh, 1, 95, 5.1 svargate śaṃtanau bhīṣmaścitrāṅgadam ariṃdamam /
MBh, 1, 99, 3.36 icchaṃstvam iha lokāṃstrīn sṛjer anyān ariṃdama /
MBh, 1, 105, 7.21 āgataṃ māṃ vijānīhi varārthinam ariṃdama /
MBh, 1, 105, 13.1 taṃ śaraughamahājvālam astrārciṣam ariṃdamam /
MBh, 1, 107, 8.4 agacchat paramaṃ duḥkham apatyārtham ariṃdama /
MBh, 1, 114, 24.7 atimānuṣakarmāṇaṃ yaśasvinam ariṃdamam //
MBh, 1, 115, 28.48 ekavarṣāntarāstvevaṃ parasparam ariṃdamāḥ /
MBh, 1, 119, 38.30 aśeta bhīmasenastu yathāsukham ariṃdamaḥ /
MBh, 1, 119, 38.83 udatiṣṭhat prahṛṣṭātmā nāgalokād ariṃdamaḥ /
MBh, 1, 119, 43.1 pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ /
MBh, 1, 119, 43.142 pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ /
MBh, 1, 122, 15.6 kūpe nirudake tasminn apātayad ariṃdamaḥ /
MBh, 1, 123, 19.6 yathā śailaṃ śilotthābhiḥ saptārcibhir ariṃdamaiḥ //
MBh, 1, 126, 16.3 durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama //
MBh, 1, 129, 3.1 pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ /
MBh, 1, 130, 1.4 uvāca matimān vākyaṃ duryodhanam ariṃdamam /
MBh, 1, 136, 9.6 suraṅgāṃ viviśustūrṇaṃ mātrā sārdham ariṃdamāḥ /
MBh, 1, 139, 25.4 tvayā hyahaṃ parityaktā na jīveyam ariṃdama //
MBh, 1, 141, 17.3 abhyadhāvata saṃkruddho bhīmasenam ariṃdamam //
MBh, 1, 142, 21.5 gantavyaṃ naciraṃ sthātum iha śakyam ariṃdama //
MBh, 1, 142, 31.6 apūjayan naravyāghraṃ bhīmasenam ariṃdamam //
MBh, 1, 143, 30.2 mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam /
MBh, 1, 144, 8.3 suhṛdviyogajaṃ karma purā kṛtam ariṃdamāḥ /
MBh, 1, 144, 12.2 evaṃ sa tān samāśvāsya vyāsaḥ pārthān ariṃdamān /
MBh, 1, 150, 27.4 yudhiṣṭhireṇa saṃmantrya brāhmaṇārtham ariṃdama /
MBh, 1, 154, 25.9 jagmatur droṇapāñcālyau yathāgatam ariṃdamau /
MBh, 1, 156, 4.2 sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama //
MBh, 1, 159, 1.3 yānto brahmavidaḥ santaḥ sarve rātrāvariṃdama //
MBh, 1, 161, 4.1 uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasyariṃdama /
MBh, 1, 163, 15.3 tatastasyām anāvṛṣṭyāṃ pravṛttāyām ariṃdama /
MBh, 1, 166, 19.2 viśvāmitro 'pyapakrāmat tasmād deśād ariṃdama //
MBh, 1, 172, 10.2 uvācedaṃ vacaḥ pārtha parāśaram ariṃdamam //
MBh, 1, 180, 13.2 pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau //
MBh, 1, 187, 7.1 śrutvā hyamarasaṃkāśa tava vākyam ariṃdama /
MBh, 1, 212, 1.143 sukhocito hyaduḥkhārho dīrghabāhur ariṃdamaḥ /
MBh, 1, 213, 25.2 akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdamaḥ //
MBh, 1, 213, 59.1 dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam /
MBh, 1, 213, 65.1 catuṣpādaṃ daśavidhaṃ dhanurvedam ariṃdamaḥ /
MBh, 2, 5, 47.3 yātrām ārabhase diṣṭyā prāptakālam ariṃdama //
MBh, 2, 5, 77.2 abhitastvām upāsante rakṣaṇārtham ariṃdama //
MBh, 2, 7, 7.2 upāsate mahātmānaṃ devarājam ariṃdamam //
MBh, 2, 8, 5.2 rasavacca prabhūtaṃ ca bhakṣyabhojyam ariṃdama /
MBh, 2, 13, 46.2 patighnaṃ me jahītyevaṃ punaḥ punar ariṃdama //
MBh, 2, 13, 63.2 mahādevaṃ mahātmānam umāpatim ariṃdama /
MBh, 2, 21, 8.1 evam uktvā jarāsaṃdho bhīmasenam ariṃdamaḥ /
MBh, 2, 22, 5.1 evam uktastadā bhīmo jarāsaṃdham ariṃdamaḥ /
MBh, 2, 22, 10.2 rātrau parāsum utsṛjya niścakramur ariṃdamāḥ //
MBh, 2, 22, 52.1 ghātayitvā jarāsaṃdhaṃ buddhipūrvam ariṃdamaḥ /
MBh, 2, 27, 1.3 kosalādhipatiṃ caiva bṛhadbalam ariṃdamaḥ //
MBh, 2, 28, 50.3 vibhīṣaṇāya dharmātmā prītipūrvam ariṃdamaḥ //
MBh, 2, 28, 54.2 karadān pārthivān kṛtvā pratyāgacchad ariṃdamaḥ //
MBh, 2, 39, 15.1 nāticakrāma bhīṣmasya sa hi vākyam ariṃdamaḥ /
MBh, 2, 39, 17.1 utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ /
MBh, 2, 52, 19.2 amṛṣyamāṇastat pārthaḥ samāhvānam ariṃdamaḥ //
MBh, 2, 68, 2.1 ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān /
MBh, 3, 36, 10.1 hatvā cet puruṣo rājan nikartāram ariṃdama /
MBh, 3, 38, 3.1 sa muhūrtam iva dhyātvā vanavāsam ariṃdamaḥ /
MBh, 3, 38, 8.3 tatra kṛtyaṃ prapaśyāmi prāptakālam ariṃdama //
MBh, 3, 41, 6.2 divi vā vidyate kṣatraṃ tvatpradhānam ariṃdama //
MBh, 3, 42, 37.1 devakāryaṃ hi sumahat tvayā kāryam ariṃdama /
MBh, 3, 44, 15.2 tato 'paśyad devarājaṃ śatakratum ariṃdamam //
MBh, 3, 45, 33.2 bhrātṛbhiḥ sahitaḥ sarvair draṣṭum arhatyariṃdama //
MBh, 3, 45, 38.1 dadarśa tatra kaunteyaṃ dharmarājam ariṃdamam /
MBh, 3, 49, 18.1 yajñaiś ca vividhais tāta kṛtaṃ pāpam ariṃdama /
MBh, 3, 49, 24.1 kālo duryodhanaṃ hantuṃ sānubandham ariṃdama /
MBh, 3, 61, 89.2 tad eva nagaraśreṣṭhaṃ praśāsantam ariṃdamam //
MBh, 3, 68, 23.1 yadi saṃbhāvanīyaṃ te gaccha śīghram ariṃdama /
MBh, 3, 74, 14.1 damayantyā bruvantyās tu sarvam etad ariṃdama /
MBh, 3, 75, 16.2 damayantyāṃ viśaṅkāṃ tāṃ vyapākarṣad ariṃdamaḥ //
MBh, 3, 79, 9.1 nityaṃ hi puruṣavyāghrā vanyāhāram ariṃdamāḥ /
MBh, 3, 80, 83.2 adyāpi mudrā dṛśyante tad adbhutam ariṃdama //
MBh, 3, 80, 117.1 gamanād eva rājendra dīrghasattram ariṃdama /
MBh, 3, 81, 149.1 nārāyaṇaṃ cābhigamya padmanābham ariṃdamam /
MBh, 3, 89, 20.1 yaccāpi te bhayaṃ tasmān manasistham ariṃdama /
MBh, 3, 116, 27.2 ghātayitvā śarair jagmur yathāgatam ariṃdamāḥ //
MBh, 3, 127, 10.2 praviśyāntaḥpuraṃ putram āśvāsayad ariṃdamaḥ //
MBh, 3, 130, 6.1 etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama /
MBh, 3, 130, 10.1 kāśmīramaṇḍalaṃ caitat sarvapuṇyam ariṃdama /
MBh, 3, 137, 5.2 ājagāma tadā raibhyaḥ svam āśramam ariṃdama //
MBh, 3, 146, 23.2 viloḍayāmāsa tadā puṣpahetor ariṃdamaḥ //
MBh, 3, 147, 23.2 yat te mama parijñāne kautūhalam ariṃdama /
MBh, 3, 148, 38.1 yacca te matparijñāne kautūhalam ariṃdama /
MBh, 3, 151, 12.1 sāyudhaṃ baddhanistriṃśam aśaṅkitam ariṃdamam /
MBh, 3, 153, 9.1 tatra kṛṣṇāṃ yamau caiva samīpasthān ariṃdamaḥ /
MBh, 3, 154, 5.1 sa bhīmasene niṣkrānte mṛgayārtham ariṃdame /
MBh, 3, 155, 6.1 tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam /
MBh, 3, 155, 18.1 tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ /
MBh, 3, 155, 19.2 pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ //
MBh, 3, 155, 88.2 upetaṃ paśya kaunteya śailarājam ariṃdama //
MBh, 3, 158, 4.2 dadṛśus te maheṣvāsā bhīmasenam ariṃdamam //
MBh, 3, 160, 1.2 tataḥ sūryodaye dhaumyaḥ kṛtvāhnikam ariṃdama /
MBh, 3, 162, 3.2 vimānaiḥ sūryasaṃkāśair devarājam ariṃdamam //
MBh, 3, 163, 6.1 yathoktavāṃs tvāṃ bhagavāñ śatakratur ariṃdama /
MBh, 3, 163, 7.2 yaccāpi vajrapāṇes te priyaṃ kṛtam ariṃdama /
MBh, 3, 164, 18.2 atha devā yayuḥ sarve yathāgatam ariṃdama //
MBh, 3, 164, 44.2 divaukasāṃ mahārāja na ca glānir ariṃdama //
MBh, 3, 176, 11.1 yathā tvidaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama /
MBh, 3, 180, 10.2 paryaṣvajata dāśārhaḥ punaḥ punar ariṃdamam //
MBh, 3, 185, 20.1 sa tatra vavṛdhe matsyaḥ kiṃcit kālam ariṃdama /
MBh, 3, 185, 34.3 nāvā tu śubhayā vīra mahormiṇam ariṃdama //
MBh, 3, 186, 127.2 kiyantaṃ ca tvayā kālam iha stheyam ariṃdama //
MBh, 3, 231, 3.2 mahatā śaravarṣeṇa so 'bhyavarṣad ariṃdamaḥ //
MBh, 3, 239, 10.1 bāhubhyāṃ sādhujātābhyāṃ duḥśāsanam ariṃdamam /
MBh, 3, 241, 15.3 śrutvā ca tat tathā sarvaṃ kartum arhasyariṃdama //
MBh, 3, 241, 22.2 kriyāṃ kurvantu te rājan yathāśāstram ariṃdama //
MBh, 3, 242, 21.1 viduras tvevam ājñaptaḥ sarvavarṇān ariṃdama /
MBh, 3, 248, 3.2 vijahrur indrapratimāḥ kaṃcit kālam ariṃdamāḥ //
MBh, 3, 270, 26.2 rāmādīn samare sarvāñjahi śatrūn ariṃdama //
MBh, 3, 273, 9.2 guhyako 'bhyāgataḥ śvetāt tvatsakāśam ariṃdama //
MBh, 3, 296, 14.2 abravīd bhrātaraṃ vīraṃ sahadevam ariṃdamam //
MBh, 4, 1, 24.11 jaghnivān asi kaunteya brāhmaṇārtham ariṃdama /
MBh, 4, 5, 21.19 kaliṅgān dākṣiṇātyāṃśca yenājayad ariṃdamaḥ //
MBh, 4, 19, 11.2 pāṇḍaveyāṃśca samprāpto mama kleśo hyariṃdama //
MBh, 4, 32, 11.2 abhyabhāṣanmahābāhuṃ bhīmasenam ariṃdamam //
MBh, 4, 35, 17.3 uttarāyāḥ pramukhataḥ sarvaṃ jānann ariṃdama //
MBh, 4, 44, 8.1 eko gandharvarājānaṃ citrasenam ariṃdamaḥ /
MBh, 5, 9, 6.2 tapo 'tapyanmahat tīvraṃ suduścaram ariṃdama //
MBh, 5, 17, 16.1 evaṃ bhraṣṭo durātmā sa devarājyād ariṃdama /
MBh, 5, 18, 25.3 jagāma sabalaḥ śrīmān duryodhanam ariṃdamaḥ //
MBh, 5, 26, 22.2 duryodhanaṃ cāparādhe carantam ariṃdame phalgune 'vidyamāne //
MBh, 5, 29, 50.1 sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ /
MBh, 5, 31, 6.1 tava prasādād bālāste prāptā rājyam ariṃdama /
MBh, 5, 48, 35.2 avamanyata tān vīrān devaputrān ariṃdamān //
MBh, 5, 57, 2.2 na hi yuddhaṃ praśaṃsanti sarvāvastham ariṃdama //
MBh, 5, 57, 3.2 prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama //
MBh, 5, 58, 6.2 vividhāstaraṇāstīrṇaṃ yatrāsātām ariṃdamau //
MBh, 5, 59, 18.2 aśakyaṃ rathaśārdūlaṃ parājetum ariṃdamam //
MBh, 5, 60, 29.2 jñātvā yuyutsuḥ kāryāṇi prāptakālam ariṃdama //
MBh, 5, 70, 4.1 yathā hi sarvāsvāpatsu pāsi vṛṣṇīn ariṃdama /
MBh, 5, 71, 5.2 vikramasva mahābāho jahi śatrūn ariṃdama //
MBh, 5, 71, 8.2 tāvad ete hariṣyanti tava rājyam ariṃdama //
MBh, 5, 71, 9.2 alaṃ kartuṃ dhārtarāṣṭrāstava kāmam ariṃdama //
MBh, 5, 73, 23.1 na caitad anurūpaṃ te yat te glānir ariṃdama /
MBh, 5, 78, 5.2 prāptakālaṃ manuṣyeṇa svayaṃ kāryam ariṃdama //
MBh, 5, 79, 1.3 yathā tu yuddham eva syāt tathā kāryam ariṃdama //
MBh, 5, 81, 42.1 ūḍhāt prabhṛti duḥkhāni śvaśurāṇām ariṃdama /
MBh, 5, 81, 43.2 yad ahaṃ mātaraṃ kliṣṭāṃ sukhe dadhyām ariṃdama //
MBh, 5, 82, 26.1 te 'bhigamya mahātmānaṃ hṛṣīkeśam ariṃdamam /
MBh, 5, 83, 8.1 sa cet tuṣyati dāśārha upacārair ariṃdamaḥ /
MBh, 5, 87, 12.2 vaicitravīryaṃ rājānam abhyagacchad ariṃdamaḥ //
MBh, 5, 87, 21.2 rājānaṃ samanujñāpya nirākrāmad ariṃdamaḥ //
MBh, 5, 88, 1.3 pitṛṣvasāraṃ govindaḥ so 'bhyagacchad ariṃdamaḥ //
MBh, 5, 88, 46.1 caturdaśam imaṃ varṣaṃ yannāpaśyam ariṃdama /
MBh, 5, 88, 55.1 pūrvair ācaritaṃ yat tat kurājabhir ariṃdama /
MBh, 5, 89, 1.3 duryodhanagṛhaṃ śaurir abhyagacchad ariṃdamaḥ //
MBh, 5, 92, 24.2 savṛddhabālaṃ sastrīkaṃ rathyāgatam ariṃdamam //
MBh, 5, 93, 4.2 viditaṃ hyeva te sarvaṃ veditavyam ariṃdama //
MBh, 5, 93, 61.1 sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ /
MBh, 5, 125, 6.1 na cāhaṃ kaṃcid atyartham aparādham ariṃdama /
MBh, 5, 126, 34.1 tatra kāryam ahaṃ manye prāptakālam ariṃdamāḥ /
MBh, 5, 127, 40.2 datto 'ṃśaḥ pāṇḍuputrāṇāṃ bhedād bhītair ariṃdama //
MBh, 5, 127, 42.1 prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama /
MBh, 5, 129, 16.2 tāṃ divyām adbhutāṃ citrām ṛddhimattām ariṃdamaḥ //
MBh, 5, 129, 24.1 upasthitarathaṃ śauriṃ prayāsyantam ariṃdamam /
MBh, 5, 136, 12.2 abhivādaya rājānaṃ yathāpūrvam ariṃdama //
MBh, 5, 139, 22.2 sphītaṃ duryodhanāyaiva sampradadyām ariṃdama //
MBh, 5, 145, 1.2 āgamya hāstinapurād upaplavyam ariṃdamaḥ /
MBh, 5, 147, 30.2 vināśe tasya putrāṇām idaṃ rājyam ariṃdama /
MBh, 5, 149, 41.1 mayāpi hi mahābāho tvatpriyārtham ariṃdama /
MBh, 5, 149, 64.1 te 'vagāhya kurukṣetraṃ śaṅkhān dadhmur ariṃdamāḥ /
MBh, 5, 154, 22.2 yudhiṣṭhireṇa sahita upāviśad ariṃdamaḥ //
MBh, 5, 178, 14.1 tam ahaṃ gīrbhir iṣṭābhiḥ punaḥ punar ariṃdamam /
MBh, 5, 181, 13.2 rāmaśca mama tejasvī divyāstravid ariṃdamaḥ //
MBh, 6, 10, 9.1 tat te varṣaṃ pravakṣyāmi yathāśrutam ariṃdama /
MBh, 6, 17, 6.1 jayo 'stu pāṇḍuputrāṇām ityūcatur ariṃdamau /
MBh, 6, 48, 48.2 ratheṣāṃ rathacakre ca cikrīḍatur ariṃdamau //
MBh, 6, 50, 36.1 so 'ntarāyudhinaṃ hatvā rājaputram ariṃdamaḥ /
MBh, 6, 50, 114.1 evam uktvā śiner naptā dīrghabāhur ariṃdamaḥ /
MBh, 6, 53, 32.2 droṇabhīṣmau raṇe śūrau pratyudyayur ariṃdamau //
MBh, 6, 55, 43.2 iti tat kuru kaunteya satyaṃ vākyam ariṃdama //
MBh, 6, 57, 4.1 tathā tam ātmajaṃ yuddhe vikramantam ariṃdamam /
MBh, 6, 61, 23.3 tat te 'haṃ kathayiṣyāmi yathāśrutam ariṃdama //
MBh, 6, 70, 17.2 mahatā śaravarṣeṇa abhyavarṣann ariṃdamam //
MBh, 6, 73, 55.1 te kṛtvā samare vyūhaṃ sūcīmukham ariṃdamāḥ /
MBh, 6, 80, 2.1 abhyadhāvat tato rājā śrutāyuṣam ariṃdamam /
MBh, 6, 86, 35.1 prāsān uddhṛtya sarvāṃśca svaśarīrād ariṃdamaḥ /
MBh, 6, 86, 45.1 ārśyaśṛṅgiṃ maheṣvāsaṃ māyāvinam ariṃdamam /
MBh, 6, 87, 23.2 abhidudrāva vegena duryodhanam ariṃdamam //
MBh, 6, 90, 1.3 abhyadhāvata saṃkruddho bhīmasenam ariṃdamam //
MBh, 6, 91, 11.1 ātmā rakṣyo raṇe tāta sarvāvasthāsvariṃdama /
MBh, 6, 91, 37.2 abhyadhāvata vegena bhīmasenam ariṃdamam //
MBh, 6, 93, 17.1 āgamiṣye tataḥ kṣipraṃ tvatsakāśam ariṃdama /
MBh, 6, 102, 34.1 iti tat kuru kaunteya satyaṃ vākyam ariṃdama /
MBh, 6, 109, 20.2 bhīmaṃ te vivyadhustūrṇaṃ śalyahetor ariṃdamāḥ //
MBh, 6, 111, 31.1 karṇikāradhvajaṃ cāpi siṃhaketur ariṃdamaḥ /
MBh, 6, 112, 24.2 anyonyavegābhihatau nipetatur ariṃdamau //
MBh, 6, 116, 6.1 anvāsata durādharṣaṃ devavratam ariṃdamam /
MBh, 7, 11, 31.2 sainyasthāneṣu sarveṣu vyāghoṣitam ariṃdama //
MBh, 7, 13, 46.2 tena cakre mahad yuddham abhimanyur ariṃdamaḥ //
MBh, 7, 38, 4.1 abhimanyuḥ kṛtotsāhaḥ kṛtotsāhān ariṃdamān /
MBh, 7, 38, 27.1 tam abhikruddham āyāntaṃ tava putram ariṃdamaḥ /
MBh, 7, 43, 3.1 taṃ tathā śaravarṣeṇa kṣobhayantam ariṃdamam /
MBh, 7, 55, 39.2 pārthasyaiva mahābāhuḥ pārśvam āgād ariṃdamaḥ //
MBh, 7, 61, 41.2 divyam astraṃ vikurvāṇān saṃhareyur ariṃdamāḥ //
MBh, 7, 67, 41.1 tato 'rjunaḥ smayann eva śrutāyudham ariṃdamaḥ /
MBh, 7, 67, 54.2 svenāstreṇa hataṃ dṛṣṭvā śrutāyudham ariṃdamam //
MBh, 7, 67, 58.2 prādravanta hataṃ dṛṣṭvā śrutāyudham ariṃdamam //
MBh, 7, 76, 19.2 pītvā vāri samāśvastau tathaivāstām ariṃdamau //
MBh, 7, 76, 23.1 tau muktau sāgaraprakhyād droṇānīkād ariṃdamau /
MBh, 7, 83, 17.2 bhīmānugāñ jaghānāśu rathāṃstriṃśad ariṃdamaḥ /
MBh, 7, 87, 68.1 jānīṣe mama vīryaṃ tvaṃ tava cāham ariṃdama /
MBh, 7, 90, 38.2 samāsedatur anyonyaṃ śarasaṃghair ariṃdamau //
MBh, 7, 97, 52.1 atra kāryaṃ samādhatsva prāptakālam ariṃdama /
MBh, 7, 98, 58.2 svaṃ vyūhaṃ punar āsthāya sthiro 'bhavad ariṃdamaḥ /
MBh, 7, 102, 37.1 tad idaṃ mama bhadraṃ te śokasthānam ariṃdama /
MBh, 7, 104, 33.1 tato vyāyacchatām astraiḥ pṛthak pṛthag ariṃdamau /
MBh, 7, 107, 7.2 yuddhe 'nyonyaṃ samāsādya tatakṣatur ariṃdamau //
MBh, 7, 107, 9.2 virāṭanagare caiva prāptaṃ duḥkham ariṃdamaḥ //
MBh, 7, 107, 34.1 suvarṇavikṛtān bāṇān pramuñcantāvariṃdamau /
MBh, 7, 107, 36.1 saṃsaktaṃ sūtaputreṇa dṛṣṭvā bhīmam ariṃdamam /
MBh, 7, 108, 17.1 rājan vaikartano bhīmaṃ kruddhaḥ kruddham ariṃdamam /
MBh, 7, 111, 26.2 śaradaṃṣṭrā vidhunvānau tatakṣatur ariṃdamau //
MBh, 7, 113, 8.1 bhīmacāpacyutair bāṇaistava sainyam ariṃdama /
MBh, 7, 117, 21.1 bhūriśravāḥ sātyakiśca vavarṣatur ariṃdamau /
MBh, 7, 121, 21.1 etacchrutvā sindhurājo dhyātvā ciram ariṃdama /
MBh, 7, 121, 37.2 vṛddhakṣatrasya nṛpater alakṣitam ariṃdama //
MBh, 7, 121, 39.2 gate tasyāpi śatadhā mūrdhāgacchad ariṃdama //
MBh, 7, 122, 57.2 abhyadravata vegena punaḥ punar ariṃdamaḥ //
MBh, 7, 122, 60.2 bibheda sarvagātreṣu punaḥ punar ariṃdamaḥ //
MBh, 7, 130, 33.2 pādaprahāreṇa dharāṃ prāveśayad ariṃdamaḥ //
MBh, 7, 135, 10.3 pāṇḍaveyaiśca saṃgrāme tvatpriyārtham ariṃdama //
MBh, 7, 139, 11.1 ke cainaṃ samare vīraṃ pratyudyayur ariṃdamam /
MBh, 7, 141, 19.2 samācinod rākṣasendraṃ ghaṭotkacam ariṃdama //
MBh, 7, 144, 16.1 gautamaṃ drutam āyāntaṃ droṇāntikam ariṃdamam /
MBh, 7, 148, 53.2 abhyabhāṣata kauravya ghaṭotkacam ariṃdamam //
MBh, 7, 152, 21.2 abhyavarṣata kaunteyaṃ punaḥ punar ariṃdamaḥ //
MBh, 7, 153, 11.1 alāyudhastu saṃkruddho ghaṭotkacam ariṃdamam /
MBh, 7, 153, 33.1 hataṃ dṛṣṭvā mahākāyaṃ bakajñātim ariṃdamam /
MBh, 7, 155, 9.1 yadyetanna rahasyaṃ te vaktum arhasyariṃdama /
MBh, 7, 156, 12.2 saṃdhayāmāsa taṃ jātaṃ jarāsaṃdham ariṃdamam //
MBh, 7, 163, 20.2 harir yathā gireḥ śṛṅgaṃ samākrāmad ariṃdamaḥ //
MBh, 7, 164, 110.2 yoddhuṃ nāśaknuvad rājan yathāpūrvam ariṃdama //
MBh, 7, 165, 45.3 ācāryaṃ yogam āsthāya brahmalokam ariṃdamam //
MBh, 7, 165, 53.1 śoṇitena pariklinno rathād bhūmim ariṃdamaḥ /
MBh, 7, 170, 52.1 evam uktvā tato bhīmo droṇaputram ariṃdamaḥ /
MBh, 8, 6, 45.1 karṇo 'pi rājan samprāpya senāpatyam ariṃdamaḥ /
MBh, 8, 11, 16.1 prakāśau ca muhūrtena tatraivāstām ariṃdamau /
MBh, 8, 18, 60.1 śaṅkhaṃ ca pūrayāmāsa muhur muhur ariṃdamaḥ /
MBh, 8, 24, 31.1 te devāḥ sahitāḥ sarve pitāmaham ariṃdama /
MBh, 8, 30, 1.2 tataḥ punar mahārāja madrarājam ariṃdamam /
MBh, 8, 32, 73.2 rathe cāru caran vīraḥ pratyavidhyad ariṃdamaḥ //
MBh, 8, 33, 14.1 taṃ sūtaputro navabhiḥ pratyavidhyad ariṃdamaḥ /
MBh, 8, 35, 39.1 karṇo 'pi samare rājan dharmaputram ariṃdamam /
MBh, 8, 43, 19.1 nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punar ariṃdama /
MBh, 8, 43, 61.2 balaṃ pareṣāṃ durdharṣaṃ tyaktvā prāṇān ariṃdama //
MBh, 8, 45, 29.2 etaj jñātvā mahābāho kuru prāptam ariṃdama //
MBh, 8, 45, 69.1 pratyanīke vyavasthāpya bhīmasenam ariṃdamam /
MBh, 8, 49, 78.2 eko bhīmo dhārtarāṣṭreṣu magnaḥ sa mām upālabdhum ariṃdamo 'rhati //
MBh, 8, 51, 98.1 te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ /
MBh, 8, 55, 10.1 tataḥ sa puruṣavyāghraḥ sūtasainyam ariṃdama /
MBh, 8, 62, 8.2 uvāca vacanaṃ karṇaṃ prāptakālam ariṃdama /
MBh, 9, 7, 27.1 pāṇḍavāśca maheṣvāsā vyūhya sainyam ariṃdamāḥ /
MBh, 9, 9, 50.2 apālayad raṇe śūraḥ senāpatir ariṃdamaḥ //
MBh, 9, 9, 54.2 yudhiṣṭhiraṃ puraskṛtya hrīniṣedham ariṃdamam //
MBh, 9, 15, 32.1 śalyastu samaraślāghī dharmarājam ariṃdamam /
MBh, 9, 15, 64.3 tataḥ prabhagnaṃ tat sainyaṃ dauryodhanam ariṃdama //
MBh, 9, 20, 28.1 hatāśvaṃ ca samālakṣya hatasūtam ariṃdamam /
MBh, 9, 21, 38.1 te samāsādya samare parasparam ariṃdamāḥ /
MBh, 9, 22, 48.2 tān apākramato 'drākṣaṃ tasmād deśād ariṃdamān /
MBh, 9, 23, 2.2 yudhyadhvam iti saṃhṛṣṭāḥ punaḥ punar ariṃdamaḥ /
MBh, 9, 24, 21.2 apākrāmaddhataratho nātidūram ariṃdamaḥ //
MBh, 9, 24, 36.1 adṛṣṭvā tu rathānīke duryodhanam ariṃdamam /
MBh, 9, 24, 55.2 apaśyanto rathānīke duryodhanam ariṃdamam /
MBh, 9, 25, 2.1 carantaṃ ca tathā dṛṣṭvā bhīmasenam ariṃdamam /
MBh, 9, 25, 9.2 pātayāmāsa kauravyaṃ rathopasthād ariṃdamaḥ /
MBh, 9, 26, 9.1 gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama /
MBh, 9, 26, 25.1 mama hyetad aśaktaṃ vai vājivṛndam ariṃdama /
MBh, 9, 27, 17.2 vinirbhidyākaroccaiva siṃhanādam ariṃdama //
MBh, 9, 31, 39.1 tam uttīrṇaṃ mahābāhuṃ gadāhastam ariṃdamam /
MBh, 9, 33, 15.1 tato 'bravīd dharmasuto rauhiṇeyam ariṃdamam /
MBh, 9, 34, 13.1 āśrayāmāsa bhojastu duryodhanam ariṃdamaḥ /
MBh, 9, 36, 14.1 tasmād gandharvatīrthācca mahābāhur ariṃdamaḥ /
MBh, 9, 49, 42.2 nānvapaśyata yogastham antarhitam ariṃdama //
MBh, 9, 54, 29.1 anyonyam abhisaṃrabdhau prekṣamāṇāvariṃdamau /
MBh, 9, 56, 5.2 ubhāvapi pariśrāntau yudhyamānāvariṃdamau //
MBh, 9, 56, 25.2 samudyamya gadāṃ ghorāṃ pratyavidhyad ariṃdamaḥ //
MBh, 9, 56, 31.2 gadābhyāṃ sahasānyonyam ājaghnatur ariṃdamau //
MBh, 9, 57, 27.2 ubhāvapi pariśrāntau yudhyamānāvariṃdamau //
MBh, 9, 62, 25.2 gāndhāryāḥ krodhadīptāyāḥ praśamārtham ariṃdama //
MBh, 9, 62, 37.3 uvāca praśritaṃ vākyaṃ dhṛtarāṣṭram ariṃdamaḥ //
MBh, 10, 8, 33.2 tathaiva mārayāmāsa vinardantam ariṃdamam //
MBh, 11, 10, 23.2 viprajagmur mahārāja yathecchakam ariṃdamāḥ //
MBh, 12, 12, 2.1 anurudhya mahāprājño bhrātuścittam ariṃdamaḥ /
MBh, 12, 14, 10.2 saṃstīrya ca rathair bhūmiṃ sasādibhir ariṃdamāḥ //
MBh, 12, 16, 20.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 12, 40, 2.2 sātyakir vāsudevaśca niṣīdatur ariṃdamau //
MBh, 12, 43, 3.2 namaste puṇḍarīkākṣa punaḥ punar ariṃdama //
MBh, 12, 75, 6.2 garhayāmāsa vidvāṃsaṃ purohitam ariṃdamaḥ //
MBh, 12, 115, 1.3 ākruśyamānaḥ sadasi kathaṃ kuryād ariṃdama //
MBh, 12, 117, 35.1 taṃ muniḥ śarabhaṃ cakre balotkaṭam ariṃdama /
MBh, 12, 122, 17.1 sa kṣupo nāma sambhūtaḥ prajāpatir ariṃdama /
MBh, 12, 124, 32.1 pṛṣṭaśca tena bahuśaḥ prāptaṃ katham ariṃdama /
MBh, 12, 137, 63.2 na tad varṣaśataiḥ śakyaṃ vyapohitum ariṃdama //
MBh, 12, 160, 84.1 pṛthustūtpādayāmāsa dhanur ādyam ariṃdama /
MBh, 12, 192, 57.1 na yuktaṃ tu mṛṣā vāṇī tvayā vaktum ariṃdama /
MBh, 12, 272, 8.1 yojanānāṃ śatānyūrdhvaṃ pañcocchritam ariṃdama /
MBh, 12, 273, 28.1 prāpto 'smi bhagavan deva tvatsakāśam ariṃdama /
MBh, 12, 273, 48.1 imāḥ sma deva samprāptāstvatsakāśam ariṃdama /
MBh, 12, 278, 29.2 prasādaṃ me kuruṣveti punaḥ punar ariṃdama //
MBh, 12, 289, 17.1 yathā ca śakunāḥ sūkṣmāḥ prāpya jālam ariṃdama /
MBh, 12, 289, 44.1 bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālam ariṃdama /
MBh, 12, 290, 62.2 snehapaṅkaṃ jarādurgaṃ sparśadvīpam ariṃdama //
MBh, 12, 290, 65.1 asthisaṃghātasaṃghāṭaṃ śleṣmaphenam ariṃdama /
MBh, 12, 293, 46.2 budhyamānāprabuddhābhyāṃ pṛthak pṛthag ariṃdama //
MBh, 12, 294, 47.2 te 'vyaktaṃ pratipadyante punaḥ punar ariṃdama //
MBh, 12, 308, 132.1 tāni tānyanusaṃdṛśya saṅgasthānānyariṃdama /
MBh, 12, 324, 28.1 tatrāpi pañcabhir yajñaiḥ pañcakālān ariṃdama /
MBh, 13, 31, 23.2 jagāma śaraṇaṃ rājā kṛtāñjalir ariṃdama //
MBh, 13, 31, 34.2 putraṃ prasthāpayāmāsa pratardanam ariṃdamam //
MBh, 13, 40, 6.1 athābhyagacchan devāste pitāmaham ariṃdama /
MBh, 13, 69, 29.2 vimānaṃ divyam āsthāya yayau divam ariṃdama //
MBh, 13, 102, 9.2 sarvāṇyeva yathānyāyaṃ yathāpūrvam ariṃdama //
MBh, 13, 126, 2.2 āścaryabhūtaṃ lokasya śrotum icchāmyariṃdama //
MBh, 13, 128, 22.2 etaṃ mameha saṃdehaṃ vaktum arhasyariṃdama //
MBh, 13, 153, 16.1 abhivādyātha kaunteyaḥ pitāmaham ariṃdamam /
MBh, 13, 154, 1.3 tūṣṇīṃ babhūva kauravyaḥ sa muhūrtam ariṃdama //
MBh, 14, 2, 13.1 karmaṇā yena mucyeyam asmāt krūrād ariṃdama /
MBh, 14, 12, 11.1 yacca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama /
MBh, 14, 16, 14.1 āgacchad brāhmaṇaḥ kaścit svargalokād ariṃdama /
MBh, 14, 19, 41.2 pratyabruvaṃ mahābāho yathāśrutam ariṃdama //
MBh, 14, 35, 11.2 guruḥ kurukulaśreṣṭha samyak sarvān ariṃdama //
MBh, 14, 51, 28.1 tataḥ sametya rājānaṃ dhṛtarāṣṭram ariṃdamau /
MBh, 14, 55, 9.1 sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṃdama /
MBh, 14, 56, 9.1 upākṛtya guror arthaṃ tvadāyattam ariṃdama /
MBh, 14, 57, 20.1 śākhāsvāsajya tasyaiva kṛṣṇājinam ariṃdama /
MBh, 14, 60, 30.1 ācakṣva me 'dya saṃgrāmaṃ yathāpūrvam ariṃdama /
MBh, 14, 66, 8.2 abhimanyoḥ sutāt kṛṣṇa mṛtājjātād ariṃdama //
MBh, 14, 66, 16.2 sa tāṃ vācam ṛtāṃ kartum arhasi tvam ariṃdama //
MBh, 14, 70, 22.2 tvam evaitanmahābāho vaktum arhasyariṃdama /
MBh, 14, 72, 21.1 sa hayaḥ pṛthivīṃ rājan pradakṣiṇam ariṃdama /
MBh, 14, 73, 4.2 vārayāmāsa tān vīrān sāntvapūrvam ariṃdamaḥ //
MBh, 14, 77, 36.1 eṣa prasādya śirasā mayā sārdham ariṃdama /
MBh, 14, 78, 12.1 yudhyasvainaṃ kuruśreṣṭhaṃ dhanaṃjayam ariṃdama /
MBh, 14, 88, 8.1 sa taṃ papraccha kaunteyaḥ punaḥ punar ariṃdamam /
MBh, 14, 95, 4.3 agastyasya mahāyajñe purāvṛttam ariṃdama //
MBh, 15, 9, 25.2 abhede ca guṇān rājan punaḥ punar ariṃdama //
MBh, 15, 9, 26.2 yathā syād viditaṃ rājaṃstathā kāryam ariṃdama //
MBh, 15, 22, 13.1 evaṃgate tu kiṃ śakyaṃ mayā kartum ariṃdama /
MBh, 15, 39, 11.1 marudgaṇād bhīmasenaṃ balavantam ariṃdamam /
MBh, 16, 3, 21.2 ājñāpayāmāsa tadā tīrthayātrām ariṃdama //
MBh, 16, 8, 5.2 nayiṣye parigṛhyāham indraprastham ariṃdama //
Rāmāyaṇa
Rām, Bā, 1, 10.1 mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ /
Rām, Bā, 15, 4.1 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama /
Rām, Bā, 23, 1.1 tataḥ prabhāte vimale kṛtāhnikam ariṃdamau /
Rām, Bā, 23, 23.1 etau janapadau sphītau dīrghakālam ariṃdama /
Rām, Bā, 25, 6.1 evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ /
Rām, Bā, 28, 17.1 muhūrtam atha viśrāntau rājaputrāv ariṃdamau /
Rām, Bā, 29, 1.1 atha tau deśakālajñau rājaputrāv ariṃdamau /
Rām, Bā, 29, 6.2 rarakṣatur munivaraṃ viśvāmitram ariṃdamau //
Rām, Bā, 36, 7.2 janayiṣyati devānāṃ senāpatim ariṃdamam //
Rām, Bā, 39, 4.1 pitāmahavacaḥ śrutvā trayastriṃśad ariṃdama /
Rām, Bā, 43, 13.1 yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama /
Rām, Bā, 44, 4.2 uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ //
Rām, Bā, 50, 17.1 rājābhūd eṣa dharmātmā dīrghakālam ariṃdamaḥ /
Rām, Bā, 52, 12.1 na parityāgam arheyaṃ matsakāśād ariṃdama /
Rām, Ay, 16, 29.2 nābhinandati durdharṣo yathāpuram ariṃdamaḥ //
Rām, Ay, 38, 13.2 lājair avakariṣyanti praviśantāv ariṃdamau //
Rām, Ay, 47, 23.2 putreṇa kim aputrāyā mayā kāryam ariṃdama //
Rām, Ay, 49, 1.1 uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau /
Rām, Ay, 50, 14.2 ājahāra tataś cakre parṇaśālām ariṃdamaḥ //
Rām, Ay, 98, 11.2 pratapantam ivādityaṃ rājye sthitam ariṃdamam //
Rām, Ay, 98, 39.1 na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama /
Rām, Ay, 98, 41.1 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama /
Rām, Ār, 4, 20.2 rathena hariyuktena yayau divam ariṃdamaḥ //
Rām, Ār, 10, 27.2 tatrāpi nyavasad rāmaḥ kaṃcit kālam ariṃdamaḥ //
Rām, Ār, 11, 8.1 draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau /
Rām, Ār, 12, 8.2 vaidehyā cānayā rāma vatsyasi tvam ariṃdama //
Rām, Ār, 13, 14.2 adityāṃ jajñire devās trayastriṃśad ariṃdama //
Rām, Ār, 13, 16.2 danus tv ajanayat putram aśvagrīvam ariṃdama //
Rām, Ār, 13, 33.2 jaṭāyur iti māṃ viddhi śyenīputram ariṃdama //
Rām, Ār, 15, 30.1 priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ /
Rām, Ār, 49, 33.2 vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ //
Rām, Ār, 68, 19.2 yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama //
Rām, Ki, 3, 25.2 vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam //
Rām, Ki, 5, 14.1 tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ /
Rām, Ki, 6, 5.2 aham ānīya dāsyāmi tava bhāryām ariṃdama //
Rām, Ki, 7, 3.1 satyaṃ tu pratijānāmi tyaja śokam ariṃdama /
Rām, Ki, 22, 22.1 māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama /
Rām, Ki, 24, 38.1 visarjayainān prabalān yathocitam ariṃdama /
Rām, Ki, 28, 14.2 tad idaṃ vīra kāryaṃ te kālātītam ariṃdama //
Rām, Ki, 30, 33.1 eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ /
Rām, Ki, 34, 22.2 adya tvām upayāsyanti jahi kopam ariṃdama /
Rām, Ki, 35, 6.2 tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama //
Rām, Ki, 39, 6.2 abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama //
Rām, Ki, 55, 21.2 iccheyaṃ parvatād asmād avatartum ariṃdamāḥ //
Rām, Ki, 63, 15.1 tatastān harivṛddhāṃśca tacca sainyam ariṃdamaḥ /
Rām, Ki, 63, 16.2 kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam //
Rām, Ki, 64, 24.2 api caitasya kāryasya bhavānmūlam ariṃdama //
Rām, Su, 19, 24.1 apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ /
Rām, Su, 37, 19.1 yadi vā manyase vīra vasaikāham ariṃdama /
Rām, Su, 44, 27.2 saṃjātaroṣau durdharṣāvutpetatur ariṃdamau //
Rām, Su, 46, 12.1 nānāśastraiśca saṃgrāme vaiśāradyam ariṃdama /
Rām, Su, 46, 44.1 tatastaṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam /
Rām, Su, 56, 17.1 rāmasya ca mayā sāhye vartitavyam ariṃdama /
Rām, Su, 65, 27.1 tāvubhau naraśārdūlau rājaputrāvariṃdamau /
Rām, Su, 66, 3.1 yadi vā manyase vīra vasaikāham ariṃdama /
Rām, Su, 66, 28.1 nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam /
Rām, Yu, 7, 10.1 svabalaṃ samupāśritya nītā vaśam ariṃdama /
Rām, Yu, 31, 20.2 rāvaṇasya purīṃ laṅkām āsedatur ariṃdamau //
Rām, Yu, 40, 24.1 saha śūrair harigaṇair labdhasaṃjñāvariṃdamau /
Rām, Yu, 47, 26.1 pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam /
Rām, Yu, 48, 61.1 evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam /
Rām, Yu, 52, 28.1 prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama /
Rām, Yu, 55, 93.1 sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam /
Rām, Yu, 60, 9.2 jagāma sahasā tatra yatra yuddham ariṃdamaḥ //
Rām, Yu, 60, 19.1 sa samprāpya mahātejā yuddhabhūmim ariṃdamaḥ /
Rām, Yu, 63, 39.1 tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam /
Rām, Yu, 70, 9.1 udbhrāntacittastāṃ dṛṣṭvā viṣaṇṇo 'ham ariṃdama /
Rām, Yu, 72, 32.1 sa samprāpya dhanuṣpāṇir māyāyogam ariṃdama /
Rām, Yu, 73, 17.2 dharaṇīdharasaṃkāśo mahāvṛkṣam ariṃdamaḥ //
Rām, Yu, 78, 5.1 muktam indrajitā tat tu śaravarṣam ariṃdamaḥ /
Rām, Yu, 85, 4.1 uvāca ca samīpasthaṃ mahodaram ariṃdamam /
Rām, Yu, 87, 10.2 padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam //
Rām, Yu, 89, 11.3 mā viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama //
Rām, Yu, 101, 4.2 kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ //
Rām, Yu, 109, 1.1 tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam /
Rām, Yu, 116, 5.2 nānvetum utsahe deva tava mārgam ariṃdama //
Rām, Utt, 4, 14.2 madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau //
Rām, Utt, 10, 31.1 kumbhakarṇāya tu varaṃ prayacchantam ariṃdama /
Rām, Utt, 25, 4.2 dadarśa svasutaṃ tatra meghanādam ariṃdamam //
Rām, Utt, 26, 27.2 tena satyena māṃ rājanmoktum arhasyariṃdama //
Rām, Utt, 26, 36.1 āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama /
Rām, Utt, 70, 16.2 vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama //
Rām, Utt, 73, 5.1 prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ /
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
Harivaṃśa
HV, 8, 1.2 vivasvān kaśyapāj jajñe dākṣāyaṇyām ariṃdama /
HV, 8, 33.2 rūpaṃ nirvartayāmy adya tava kāntam ariṃdama //
HV, 9, 17.1 praviṣṭe tu manau tāta divākaram ariṃdama /
HV, 9, 27.1 tatas tad raivato jñātvā yathātattvam ariṃdama /
HV, 11, 16.2 atra te vartayiṣyāmi yathātattvam ariṃdama /
HV, 13, 2.1 saṃdeham amaraśreṣṭhaṃ bhagavantam ariṃdama /
HV, 15, 60.2 papātābhimukhaḥ śūras tyaktvā prāṇān ariṃdama //
HV, 19, 21.2 pratilabhya tataḥ saṃjñāṃ pratyāgacchad ariṃdama //
HV, 19, 23.1 abhiṣicya svarājye tu viṣvaksenam ariṃdamam /
HV, 29, 39.1 tatas tam āryavatprāptaṃ babhror hastād ariṃdamaḥ /
Kūrmapurāṇa
KūPur, 1, 19, 29.2 lebhe tvapratimaṃ putraṃ tridhanvānamarindamam //
KūPur, 1, 20, 33.2 duḥkhaśokābhisaṃtaptau babhūvaturarindamau //
KūPur, 1, 20, 46.1 sapatnīkaṃ ca sasutaṃ sabhrātṛkam ariṃdamaḥ /
KūPur, 1, 21, 76.1 viśvāmitrastu bhagavān jayadhvajamarindamam /
KūPur, 1, 23, 84.2 samārebhe tapaḥ kartuṃ taponidhirarindamaḥ //
KūPur, 1, 38, 43.2 asūta putraṃ dharmajñaṃ mahābāhumarindamam //
Liṅgapurāṇa
LiPur, 1, 98, 110.2 śailo nagastanurdeho dānavārirarindamaḥ //
LiPur, 2, 1, 76.1 dṛṣṭvā sampūjitaṃ yāntaṃ yathāyogamarindama /
LiPur, 2, 51, 15.1 tyaktvā vajraṃ tametena jahītyarim ariṃdamaḥ /
Matsyapurāṇa
MPur, 6, 38.2 pradhānāsteṣu vikhyātāḥ ṣaḍviṃśatir ariṃdama //
MPur, 34, 12.1 yathāsukhaṃ yathotsāhaṃ yathākāmamariṃdama /
MPur, 60, 29.2 rātrau śṛṅgodakaṃ prāśya tadvadbhūmāvariṃdama //
MPur, 120, 36.2 rājansvargopamaṃ deśamimaṃ prāpto'syariṃdama //
MPur, 138, 49.2 raṇaśirasi samāgataḥ surāṇāṃ nijagādedam ariṃdamo 'tiharṣāt //
MPur, 163, 19.1 tadāśmaughair daityagaṇāḥ punaḥ siṃhamariṃdamam /
MPur, 163, 35.2 sagrahaḥ saha nakṣatrair ākāpatir ariṃdamaḥ //
MPur, 170, 26.1 tadicchāmo varaṃ deva tvatto'dbhutam ariṃdama /
Viṣṇupurāṇa
ViPur, 5, 12, 20.1 yāvanmahītale śakra sthāsyāmyahamariṃdama /
ViPur, 5, 28, 7.2 aniruddho raṇe ruddho vīryodadhirariṃdamaḥ //
ViPur, 5, 29, 8.2 karoti sarvabhūtānāmupaghātamariṃdama //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 36.2 udvahiṣyāmi tāṃste 'haṃ svabandhubhirarindama //
BhāgPur, 11, 9, 9.1 anvaśikṣam imaṃ tasyā upadeśam ariṃdama /
BhāgPur, 11, 9, 19.2 saṃkṣobhayan sṛjaty ādau tayā sūtram ariṃdama //
Bhāratamañjarī
BhāMañj, 7, 2.2 muhurmuhuryaśorāśiṃ tamaśocadariṃdamam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 53.1 etacchrutvā yayurdevā yathāgatamarindama /
SkPur (Rkh), Revākhaṇḍa, 150, 32.2 visarjitāḥ punarjagmur yathāgatam arindama //
SkPur (Rkh), Revākhaṇḍa, 193, 54.2 nareṇa sārdhaṃ yat tābhir dṛṣṭapūrvam arindama //