Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhāgavatapurāṇa
Āryāsaptaśatī
Āyurvedadīpikā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 21, 19.0 ariṣṭebhir aśvinā saubhagebhiḥ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṃ tat kāmaiḥ samardhayati //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 4, 20, 24.0 ariṣṭanemim pṛtanājam āśum ity eṣa vā ariṣṭanemiḥ pṛtanājid āśuḥ //
AB, 4, 20, 24.0 ariṣṭanemim pṛtanājam āśum ity eṣa vā ariṣṭanemiḥ pṛtanājid āśuḥ //
AB, 6, 15, 4.0 ariṣṭair naḥ pathibhiḥ pārayanteti svastitāyā evaitad aharahaḥ śaṃsati //
Atharvaprāyaścittāni
AVPr, 6, 1, 8.1 kriyatāṃ śira āśvinyāḥ pratihrīyatāṃ amṛtāṁ dyubhir aktubhiḥ paripātam asmān ariṣṭebhir aśvinā saubhagebhiḥ /
Atharvaveda (Paippalāda)
AVP, 5, 4, 5.2 daivā hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVP, 5, 15, 3.2 ye jātā ye ca garbheṣu antar ariṣṭā agne stanam ā rabhantām //
AVP, 5, 16, 7.2 ariṣṭā asmākaṃ vīrā etad astu hutaṃ tava //
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 1.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema //
AVŚ, 4, 5, 7.2 otsūryam anyānt svāpayāvyuṣaṃ jāgṛtād aham indra ivāriṣṭo akṣitaḥ //
AVŚ, 5, 3, 5.2 daivāḥ hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVŚ, 7, 50, 7.2 vayaṃ rājasu prathamā dhanāny ariṣṭāso vṛjanībhir jayema //
AVŚ, 7, 53, 5.2 ayaṃ jarimnaḥ śevadhir ariṣṭa iha vardhatām //
AVŚ, 7, 85, 1.2 ariṣṭanemiṃ pṛtanājim āśuṃ svastaye tārkṣyam ihā huvema //
AVŚ, 8, 2, 8.2 ariṣṭaḥ sarvāṅgaḥ suśruj jarasā śatahāyana ātmanā bhujam aśnutām //
AVŚ, 8, 2, 24.1 so 'riṣṭa na mariṣyasi na mariṣyasi mā bibheḥ /
AVŚ, 10, 3, 10.1 ariṣṭo 'ham ariṣṭagur āyuṣmānt sarvapūruṣaḥ /
AVŚ, 10, 5, 23.2 ariṣṭāḥ sarvahāyaso mā ca naḥ kiṃcanāmamat //
AVŚ, 14, 2, 72.2 ariṣṭāsū sacevahi bṛhate vājasātaye //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.2 ariṣṭam asmākaṃ kṛṇotv asau brāhmaṇo brāhmaṇeṣu iti /
BaudhGS, 1, 5, 5.1 panthānam anumantrayate sugaṃ panthānam ārukṣam ariṣṭaṃ svastivāhanam /
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 2.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā anusaṃcarema /
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
Chāndogyopaniṣad
ChU, 3, 15, 3.1 ariṣṭaṃ kośaṃ prapadye 'munāmunāmunā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
Gopathabrāhmaṇa
GB, 2, 1, 1, 5.0 ariṣṭaṃ yajñaṃ tanutād iti //
GB, 2, 6, 6, 35.0 tṛtīyasavane ha yajñas tvariṣṭo baliṣṭhaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 1.0 āgantrā samaganmahi pra sa mṛtyuṃ yuyotanāriṣṭāḥ saṃcaremahi svasti caratād iha svastyā gṛhebhya iti pradakṣiṇam agniṃ parikrāmantam abhimantrayate //
HirGS, 1, 12, 2.5 ariṣṭaḥ svasti gacchatu vivighnann abhidāsataḥ /
HirGS, 1, 27, 2.2 tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema /
HirGS, 1, 29, 1.8 ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā /
HirGS, 2, 11, 1.4 tad vo 'haṃ punarāveśayāmyariṣṭāḥ sarvairaṅgaiḥ saṃbhavata pitaraḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 4, 12.2 ariṣṭā asmākaṃ vīrāḥ santu mā parāseci naḥ svam iti //
JaimGS, 1, 12, 24.2 ariṣṭāḥ saṃcaremahi svasti caratād ayam iti //
Jaiminīyabrāhmaṇa
JB, 1, 303, 26.0 sa yathā pathā yann evam eva svasty ariṣṭa udṛcaṃ samaśnute ya evaṃ vidvān svareṇa gāyatrīm abhyārohati //
JB, 1, 304, 5.0 so 'riṣṭaḥ svasty udṛcaṃ samaśnute ya evaṃ vidvān nidhanena dvitīyenābhyārohati //
JB, 2, 41, 10.0 tasyaitāḥ prāyaścittīr dadṛśuḥ śaṃ ca ma upa ca ma āyuś ca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
Jaiminīyaśrautasūtra
JaimŚS, 11, 19.0 athaitad udapātraṃ cātvāle 'vanayati samudraṃ vaḥ prahiṇomy akṣitā svāṃ yonim apigacchatāriṣṭā asmākaṃ vīrāḥ santu mā parāseci na svam iti //
JaimŚS, 22, 21.0 athaitaj japati śaṃ ca ma upa ca ma āyuśca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
Kauśikasūtra
KauśS, 4, 7, 27.0 yathā mano 'va diva ity ariṣṭena //
Kauṣītakibrāhmaṇa
KauṣB, 6, 7, 10.0 tam evaitat pūrvaṃ sādayaty ariṣṭaṃ yajñaṃ tanutād iti //
KauṣB, 11, 4, 3.0 athaite baliṣṭhe ariṣṭe anārte devate //
KauṣB, 12, 1, 12.0 tato haitad arvāk svastyariṣṭāḥ punaḥ pratyāyanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.3 tāṃ tvā sthūṇe sarvavīrāḥ suvīrā ariṣṭavīrā iha saṃviśema /
KāṭhGS, 27, 3.14 ariṣṭāḥ sarvapuruṣā gṛhā naḥ santu sarvadeti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 7, 3.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
Mānavagṛhyasūtra
MānGS, 1, 11, 20.2 dhātuśca yonau sukṛtasya loke 'riṣṭāṃ mā saha patyā dadhātu /
MānGS, 1, 22, 2.2 ariṣṭāḥ saṃcaremahi svasti caratā diśaḥ /
MānGS, 2, 11, 18.2 ariṣṭā asmākaṃ vīrā mā parāseci matpayaḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 7.0 gidaiṣa te ratha eṣa vām aśvinā ratho 'riṣṭo viśvabheṣajaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 14.2 ariṣṭā asmākaṃ vīrā mā parāseci mat paya iti //
PārGS, 1, 3, 25.0 ācamya prāṇānt saṃmṛśati vāṅma āsye nasoḥ prāṇo 'kṣṇoścakṣuḥ karṇayoḥ śrotraṃ bāhvor balam ūrvorojo 'riṣṭāni me 'ṅgāni tanūstanvā me saheti //
PārGS, 3, 4, 18.4 tāṃ tvā śāle 'riṣṭavīrā gṛhā naḥ santu sarvata iti //
Taittirīyasaṃhitā
TS, 1, 6, 11, 9.0 yo vai yajñasya prāyaṇam pratiṣṭhām udayanaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 14.0 ya evaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
Vaitānasūtra
VaitS, 1, 3, 14.2 ariṣṭāni me sarvāṅgāni santu tanūs tanvā me saheti nābhim //
VaitS, 1, 4, 3.1 manojyotir juṣatām ājyam ariṣṭaṃ yajñaṃ sam imaṃ tanotu bṛhaspatiḥ pratigṛhṇātu no viśve devāsa iha mādayantām ity anuyājān //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 13.2 ariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām o3ṃ pratiṣṭha //
VSM, 10, 21.3 avyathāyai tvā svadhāyai tvāriṣṭo arjunaḥ /
VSM, 11, 69.2 juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 17.2 ṛtasya yonau sukṛtasya loke 'riṣṭāhaṃ saha patyā bhūyāsam /
VārŚS, 1, 5, 4, 47.2 āyuḥ prajāṃ rayim asmāsu dhehy ariṣṭo dīdihi no duroṇe /
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 27, 3.6 ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 10, 3, 5, 8.1 ariṣṭo haivānārtaḥ svasti yajñasyodṛcam aśnute /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 4, 4.0 ariṣṭā asmākaṃ vīrā mā parāseci no dhanam ity abhimantrya //
ŚāṅkhGS, 3, 10, 2.2 akṣatam asy ariṣṭam iᄆānnaṃ gopāyanaṃ yāvatīnām idaṃ kariṣyāmi bhūyasīnām uttamāṃ samāṃ kriyāsam iti //
Ṛgveda
ṚV, 1, 41, 2.2 ariṣṭaḥ sarva edhate //
ṚV, 1, 89, 6.2 svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu //
ṚV, 1, 112, 25.1 dyubhir aktubhiḥ pari pātam asmān ariṣṭebhir aśvinā saubhagebhiḥ /
ṚV, 1, 114, 3.2 sumnāyann id viśo asmākam ā carāriṣṭavīrā juhavāma te haviḥ //
ṚV, 1, 166, 6.1 yūyaṃ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana /
ṚV, 1, 180, 10.2 ariṣṭanemim pari dyām iyānaṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 27, 2.2 ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ //
ṚV, 2, 27, 7.2 bṛhan mitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ //
ṚV, 2, 27, 16.2 aśvīva tāṁ ati yeṣaṃ rathenāriṣṭā urāv ā śarman syāma //
ṚV, 2, 34, 7.2 iṣaṃ stotṛbhyo vṛjaneṣu kārave sanim medhām ariṣṭaṃ duṣṭaraṃ sahaḥ //
ṚV, 3, 53, 17.2 indraḥ pātalye dadatāṃ śarītor ariṣṭaneme abhi naḥ sacasva //
ṚV, 5, 18, 3.2 ariṣṭo yeṣāṃ ratho vy aśvadāvann īyate //
ṚV, 5, 31, 1.2 yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan //
ṚV, 5, 42, 8.1 tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ /
ṚV, 5, 44, 3.1 atyaṃ haviḥ sacate sac ca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ /
ṚV, 6, 19, 4.2 yathā cit pūrve jaritāra āsur anedyā anavadyā ariṣṭāḥ //
ṚV, 6, 54, 7.2 athāriṣṭābhir ā gahi //
ṚV, 6, 69, 1.2 juṣethāṃ yajñaṃ draviṇaṃ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā //
ṚV, 7, 40, 4.2 suhavā devy aditir anarvā te no aṃho ati parṣann ariṣṭān //
ṚV, 7, 43, 5.2 rāyā yujā sadhamādo ariṣṭā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 97, 4.2 kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān //
ṚV, 8, 18, 4.1 devebhir devy adite 'riṣṭabharmann ā gahi /
ṚV, 8, 27, 4.2 ariṣṭebhiḥ pāyubhir viśvavedaso yantā no 'vṛkaṃ chardiḥ //
ṚV, 8, 27, 16.2 pra prajābhir jāyate dharmaṇas pary ariṣṭaḥ sarva edhate //
ṚV, 10, 63, 13.1 ariṣṭaḥ sa marto viśva edhate pra prajābhir jāyate dharmaṇas pari /
ṚV, 10, 85, 24.2 ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi //
ṚV, 10, 128, 3.2 daivyā hotāro vanuṣanta pūrve 'riṣṭāḥ syāma tanvā suvīrāḥ //
ṚV, 10, 166, 2.1 aham asmi sapatnahendra ivāriṣṭo akṣataḥ /
ṚV, 10, 178, 1.2 ariṣṭanemim pṛtanājam āśuṃ svastaye tārkṣyam ihā huvema //
Ṛgvedakhilāni
ṚVKh, 2, 4, 1.1 svastyayanaṃ tārkṣyam ariṣṭanemim mahadbhūtaṃ vāyasaṃ devatānām /
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Mahābhārata
MBh, 1, 24, 9.5 ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye //
MBh, 1, 71, 31.3 āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā /
MBh, 1, 136, 19.28 ariṣṭaṃ gacchatāvyagrāḥ panthānam iti cābravīt /
MBh, 1, 212, 1.466 ariṣṭaṃ gaccha panthānaṃ sukhī bhava dhanaṃjaya /
MBh, 2, 70, 6.2 ariṣṭaṃ vraja panthānaṃ madanudhyānabṛṃhitā //
MBh, 3, 149, 21.2 ariṣṭaṃ kṣemam adhvānaṃ vāyunā parirakṣitaḥ //
MBh, 3, 178, 44.1 ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ /
MBh, 3, 236, 13.1 ariṣṭān akṣatāṃś cāpi sadāradhanavāhanān /
MBh, 3, 254, 20.2 yadyetais tvaṃ mucyase 'riṣṭadehaḥ punarjanma prāpsyase jīva eva //
MBh, 4, 1, 22.3 ariṣṭān rājagoliṅgān darśanīyān suvarcasaḥ /
MBh, 4, 50, 4.2 lohitākṣam ariṣṭaṃ yaṃ vaiyāghram anupaśyasi /
MBh, 4, 61, 18.1 tato 'rjuno bhīṣmam apāsya yuddhe viddhvāsya yantāram ariṣṭadhanvā /
MBh, 5, 135, 22.3 ariṣṭaṃ gaccha panthānaṃ putrānme paripālaya //
MBh, 12, 151, 17.2 ariṣṭāḥ syuḥ sadā kruddhāt pavanānnātra saṃśayaḥ //
MBh, 13, 14, 23.3 ariṣṭaṃ gaccha panthānam apramatto bhavānagha //
MBh, 14, 72, 13.2 svasti te 'stu vrajāriṣṭaṃ punaścaihīti bhārata //
MBh, 14, 72, 15.2 svasti gacchatvariṣṭaṃ vai panthānam akutobhayam /
Rāmāyaṇa
Rām, Bā, 23, 3.2 ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ //
Rām, Ay, 31, 26.2 gacchasvāriṣṭam avyagraḥ panthānam akutobhayam //
Rām, Ār, 7, 11.1 ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha /
Rām, Su, 1, 179.2 sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara //
Rām, Su, 54, 9.2 āruroha giriśreṣṭham ariṣṭam arimardanaḥ //
Rām, Yu, 55, 120.2 ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam //
Rām, Utt, 73, 12.1 gaccha cāriṣṭam avyagraḥ panthānam akutobhayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 2.7 ariṣṭaṃ nāsti maraṇaṃ dṛṣṭariṣṭaṃ ca jīvitam /
AHS, Śār., 5, 2.8 ariṣṭe riṣṭavijñānaṃ na ca riṣṭe 'pyanaipuṇāt //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 5.1 nimittānyatyariṣṭāni kāle tvanugate nṛṇām /
Āryāsaptaśatī
Āsapt, 2, 174.2 tad atha darśayati yathāriṣṭaḥ kaṇṭhe'munā jagṛhe //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 42.0 nimittata ityanenānimitte ariṣṭarūpe kṣayavṛddhī nirākaroti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 17, 8.2 āyuḥ prajāṃ rayim asmāsu dhehy ariṣṭo dīdihi no duroṇe /
ŚāṅkhŚS, 4, 11, 7.2 ariṣṭā asmākaṃ vīrā mā parāseci no dhanam /