Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa

Aitareyabrāhmaṇa
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
Mahābhārata
MBh, 2, 8, 14.2 aṅgo 'riṣṭaśca venaśca duḥṣantaḥ saṃjayo jayaḥ //
MBh, 5, 128, 46.1 ariṣṭo dhenukaścaiva cāṇūraśca mahābalaḥ /
Amarakośa
AKośa, 2, 80.2 rakto 'sau madhuśigruḥ syādariṣṭaḥ phenilaḥ samau //
AKośa, 2, 110.2 ariṣṭaḥ sarvatobhadrahiṅguniryāsamālakāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 67.1 pakṣāt sa śīlito 'riṣṭaḥ karotyagniṃ nihanti ca /
Kūrmapurāṇa
KūPur, 1, 19, 5.1 nariṣyantaśca nābhāgo hyariṣṭaḥ kāruṣakastathā /
Liṅgapurāṇa
LiPur, 1, 65, 18.2 nariṣyantaś ca vai dhīmān nābhāgo'riṣṭa eva ca //
Matsyapurāṇa
MPur, 11, 41.1 ikṣvākuḥ kuśanābhaśca ariṣṭo dhṛṣṭa eva ca /
MPur, 173, 20.1 ariṣṭo baliputraśca variṣṭho'driśilāyudhaḥ /
Suśrutasaṃhitā
Su, Sū., 45, 194.2 ariṣṭo dravyasaṃyogasaṃskārādadhiko guṇaiḥ //
Su, Cik., 6, 15.2 eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Utt., 42, 49.1 ariṣṭo 'yaṃ jayedgulmamavipākamarocakam /
Viṣṇupurāṇa
ViPur, 5, 1, 24.1 ariṣṭo dhenukaḥ keśī pralambo narakastathā /
ViPur, 5, 12, 21.1 kaṃso nāma mahābāhurdaityo 'riṣṭastathāparaḥ /
ViPur, 5, 14, 1.3 trāsayansamado goṣṭhamariṣṭaḥ samupāgataḥ //
ViPur, 5, 20, 35.1 ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā /
ViPur, 5, 29, 4.1 tapasvijananāśāya so 'riṣṭo dhenukastathā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 67.1 nimbo 'riṣṭo guḍūcyādau picumāndaḥ śukapriyaḥ /
AṣṭNigh, 1, 354.1 kākastu karaṭo'riṣṭaḥ balipuṣṭaḥ sakṛtprajaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 28.2 ariṣṭaḥ sarvatobhadraḥ prabhadraḥ pāribhadrakaḥ //
DhanvNigh, 1, 31.1 kaiḍaryaḥ picumandaśca nimbo'riṣṭo varatvacaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 128.1 nimbo niyamano netāriṣṭaḥ syāt pāribhadrakaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 120.2 ariṣṭo hiṅguniryāso vetā niyamano'pi ca //
Rājanighaṇṭu
RājNigh, Mūl., 49.1 rasono laśuno 'riṣṭo mlecchakando mahauṣadham /
RājNigh, Prabh, 7.2 kākaphalaḥ kīreṣṭo netāriṣṭaś ca sarvatobhadraḥ //
RājNigh, Prabh, 71.2 rīṭhā gucchaphalo 'riṣṭo maṅgalyaḥ kumbhabījakaḥ /
RājNigh, Kṣīrādivarga, 6.2 daṇḍāhatamariṣṭo 'mlam udaśvinmathitaṃ dravaḥ //
RājNigh, Siṃhādivarga, 108.1 kākastu vāyaso dhvāṅkṣaḥ kāṇo'riṣṭaḥ sakṛtprajaḥ /
Ānandakanda
ĀK, 1, 19, 82.1 ariṣṭo'yamiti jñeyo mārdvīko gostanībhavaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 220.2 ariṣṭo mlecchakandaśca yavaneṣṭo rasonakaḥ //