Occurrences

Sāmavidhānabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasamañjarī
Rasaratnākara
Haṃsadūta
Mugdhāvabodhinī
Rasataraṅgiṇī

Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
Arthaśāstra
ArthaŚ, 2, 25, 16.1 medakaprasannāsavāriṣṭamaireyamadhūnām //
ArthaŚ, 14, 2, 11.1 gomayena tindukāriṣṭakalkena vā marditāṅgasya bhallātakarasānuliptasya māsikaḥ kuṣṭhayogaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 100.0 ariṣṭagauḍapūrve ca //
Carakasaṃhitā
Ca, Sū., 13, 78.1 takrāriṣṭaprayogaśca rūkṣapānānnasevanam /
Ca, Sū., 21, 22.2 takrāriṣṭaprayogāśca prayogo mākṣikasya ca //
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Cik., 3, 241.1 paṭolāriṣṭapatrāṇi sośīraścaturaṅgulaḥ /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 5, 56.1 jayetkaphakṛtaṃ gulmaṃ kṣārāriṣṭāgnikarmabhiḥ /
Ca, Cik., 5, 61.1 bastibhirguṭikācūrṇakṣārāriṣṭagaṇairapi /
Ca, Cik., 5, 161.3 ariṣṭayogāḥ siddhāśca grahaṇyarśaścikitsite //
Mahābhārata
MBh, 3, 61, 3.2 arjunāriṣṭasaṃchannaṃ candanaiś ca saśālmalaiḥ //
MBh, 12, 69, 47.1 karmārāriṣṭaśālāsu jvaled agniḥ samāhitaḥ /
Rāmāyaṇa
Rām, Ay, 88, 9.1 kāśmaryariṣṭavaraṇair madhūkais tilakais tathā /
Agnipurāṇa
AgniPur, 12, 20.1 ariṣṭavṛṣabhaṃ hatvā keśinaṃ hayarūpiṇam /
Amarakośa
AKośa, 2, 197.1 laśunaṃ gṛñjanāriṣṭamahākandarasonakāḥ /
AKośa, 2, 240.2 kāke tu karaṭāriṣṭabalipuṣṭasakṛtprajāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 75.2 paṭolasaptalāriṣṭaśārṅgaṣṭāvalgujāmṛtāḥ //
AHS, Sū., 14, 22.1 mastudaṇḍāhatāriṣṭacintāśodhanajāgaram /
AHS, Sū., 15, 16.1 guḍūcīpadmakāriṣṭadhānakāraktacandanam /
AHS, Cikitsitasthāna, 5, 12.2 pittādiṣu viśeṣeṇa madhvariṣṭācchavāruṇīḥ //
AHS, Cikitsitasthāna, 5, 28.2 sārān ariṣṭagāyatrīśālabījakasaṃbhavān //
AHS, Cikitsitasthāna, 7, 98.2 pitte sāmbho madhu kaphe mārdvīkāriṣṭamādhavam //
AHS, Cikitsitasthāna, 10, 18.1 madyayūṣarasāriṣṭamastupeyāpayo'nupaḥ /
AHS, Cikitsitasthāna, 10, 78.1 snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ /
AHS, Cikitsitasthāna, 12, 1.4 snigdhasya sarṣapāriṣṭanikumbhākṣakarañjajaiḥ //
AHS, Cikitsitasthāna, 12, 14.1 madhvariṣṭāsavā jīrṇāḥ sīdhuḥ pakvarasodbhavaḥ /
AHS, Cikitsitasthāna, 12, 18.1 padmakāśmantakāriṣṭacandanāgurudīpyakaiḥ /
AHS, Cikitsitasthāna, 14, 101.1 gūḍhamāṃsaṃ jayed gulmaṃ kṣārāriṣṭāgnikarmabhiḥ /
AHS, Cikitsitasthāna, 14, 114.2 vastikṣārāsavāriṣṭaguṭikāpathyabhojanaiḥ //
AHS, Cikitsitasthāna, 15, 72.2 madirādadhimaṇḍoṣṇajalāriṣṭasurāsavaiḥ //
AHS, Cikitsitasthāna, 15, 74.1 jayed ariṣṭagomūtracūrṇāyaskṛtipānataḥ /
AHS, Cikitsitasthāna, 16, 56.1 mārdvīkāriṣṭayogāṃśca pibed yuktyāgnivṛddhaye /
AHS, Cikitsitasthāna, 17, 34.2 kṣāracūrṇāsavāriṣṭamūtratakrāṇi śīlayet //
AHS, Cikitsitasthāna, 21, 47.1 jāṅgalairaghṛtair māṃsair madhvambho'riṣṭapāyinaḥ /
AHS, Utt., 15, 14.2 asṛṅnimagnāriṣṭābhaṃ kṛṣṇam agnyābhadarśanam //
AHS, Utt., 30, 34.2 ślaiṣmikīṃ tilasaurāṣṭrīnikumbhāriṣṭasaindhavaiḥ //
Matsyapurāṇa
MPur, 69, 44.3 ariṣṭavargasahitānyabhitaḥ paripāṭhayet //
Suśrutasaṃhitā
Su, Sū., 19, 18.1 madyapaśca maireyāriṣṭāsavasīdhusurāvikārān pariharet //
Su, Sū., 19, 28.1 sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavaṇena ca /
Su, Sū., 44, 6.2 guḍūcyariṣṭatriphalārasena savyoṣamūtraṃ kaphaje pibettat //
Su, Sū., 45, 197.2 ariṣṭāsavasīdhūnāṃ guṇān karmāṇi cādiśet //
Su, Sū., 46, 197.2 karañjakiṃśukāriṣṭaphalaṃ jantupramehanut //
Su, Sū., 46, 262.1 maṇḍūkaparṇīsaptalāsuniṣaṇṇakasuvarcalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 28.1 tilvakāriṣṭapīlūnāṃ patrāṇyāragvadhasya ca /
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 23, 8.1 ardhāṅge 'riṣṭabhūtaśca yaścordhvaṃ parisarpati /
Su, Cik., 25, 43.1 harītakīcūrṇam ariṣṭapatraṃ cūtatvacaṃ dāḍimapuṣpavṛntam /
Su, Utt., 6, 19.1 raktamagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate /
Su, Utt., 38, 29.2 pratidoṣaṃ vidadhyācca surāriṣṭāsavān bhiṣak //
Su, Utt., 39, 226.2 paṭolīparpaṭāriṣṭaguḍūcītriphalāvṛṣaiḥ //
Su, Utt., 39, 246.1 citrakatrivṛtāmūrvāpaṭolāriṣṭabālakaiḥ /
Su, Utt., 39, 257.1 kṣīrivṛkṣāsanāriṣṭajambūsaptacchadārjunaiḥ /
Su, Utt., 40, 179.2 pibet prātaḥ surāriṣṭasnehamūtrasukhāmbubhiḥ //
Su, Utt., 41, 50.1 elājamodāmalakābhayākṣagāyatryariṣṭāsanaśālasārān /
Su, Utt., 64, 53.2 ariṣṭāsavamaireyān sopadaṃśāṃstu yuktitaḥ //
Viṣṇupurāṇa
ViPur, 5, 4, 2.3 ariṣṭādyaistathā cānyaiḥ śrūyatāṃ vacanaṃ mama //
Viṣṇusmṛti
ViSmṛ, 61, 2.1 naiva śleṣmātakāriṣṭavibhītakadhavadhanvanajam //
Abhidhānacintāmaṇi
AbhCint, 2, 134.1 kālanemihayagrīvaśakaṭāriṣṭakaiṭabhāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 66.1 guḍūcīpadmakāriṣṭadhānakāraktacandanam /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 34.1 ye ca pralambakharadardurakeśyariṣṭamallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ /
BhāgPur, 10, 2, 1.3 muṣṭikāriṣṭadvividapūtanākeśīdhenukaiḥ //
Garuḍapurāṇa
GarPur, 1, 144, 5.1 rakṣaṇāyārjunādeśca hyariṣṭādirnipātitaḥ /
Rasamañjarī
RMañj, 9, 21.1 cūrṇite madhusaṃyukte mahāriṣṭaphalachadaiḥ /
Rasaratnākara
RRĀ, V.kh., 19, 22.2 tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /
Haṃsadūta
Haṃsadūta, 1, 25.1 śaranmeghaśreṇīpratibhaṭam ariṣṭāsuraśiraś ciraṃ śuṣkaṃ vṛndāvanaparisare drakṣyati bhavān /
Mugdhāvabodhinī
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
Rasataraṅgiṇī
RTar, 2, 71.1 bhāgasturīyo'riṣṭādeścūrṇādīnāṃ ca saptamaḥ /