Occurrences

Gobhilagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Saundarānanda
Yogasūtra
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Sātvatatantra

Gobhilagṛhyasūtra
GobhGS, 3, 9, 22.0 ariṣṭaṃ sāmasaṃyogam eke //
Pañcaviṃśabrāhmaṇa
PB, 12, 5, 22.0 ariṣṭaṃ bhavati //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 2.0 ariṣṭāgāraṃ yathoktaṃ kṛtvā vṛṣabhoṣitaṃ tilasarṣapairdhūpayitvā tāṃ praveśayet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 5, 3.0 duḥsvapnadarśane cāriṣṭadarśane ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 143.0 śivaśamariṣṭasya kare //
Carakasaṃhitā
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Nid., 6, 15.1 tatrāparikṣīṇabalamāṃsaśoṇito balavānajātāriṣṭaḥ sarvairapi śoṣaliṅgairupadrutaḥ sādhyo jñeyaḥ /
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 14.1 yaccānyadapi kiṃcidvarṇavaikṛtam abhūtapūrvaṃ sahasotpadyetānimittam eva hīyamānasyāturasya śaśvat tad ariṣṭamiti vidyāt /
Ca, Indr., 1, 19.2 mukhārdham anyathā varṇo mukhārdhe'riṣṭamucyate //
Ca, Indr., 2, 3.2 tathā liṅgam ariṣṭākhyaṃ pūrvarūpaṃ mariṣyataḥ //
Ca, Indr., 2, 5.1 na tvariṣṭasya jātasya nāśo'sti maraṇādṛte /
Ca, Indr., 2, 5.2 maraṇaṃ cāpi tannāsti yannāriṣṭapuraḥsaram //
Ca, Indr., 2, 6.1 mithyādṛṣṭam ariṣṭābham anariṣṭam ajānatā /
Ca, Indr., 2, 6.1 mithyādṛṣṭam ariṣṭābham anariṣṭam ajānatā /
Ca, Indr., 2, 6.2 ariṣṭaṃ vāpyasaṃbuddham etat prajñāparādhajam //
Ca, Indr., 7, 32.2 idaṃ liṅgamariṣṭākhyam anekam abhijajñivān /
Ca, Indr., 11, 29.3 cihnaṃ kurvanti yaddoṣāstadariṣṭaṃ nirucyate //
Ca, Indr., 12, 60.2 kṛtsnamautpātikaṃ ghoram ariṣṭam upalakṣyate //
Mahābhārata
MBh, 2, 65, 2.2 ajātaśatro bhadraṃ te ariṣṭaṃ svasti gacchata /
MBh, 8, 46, 4.1 akṣatābhyām ariṣṭābhyāṃ kathaṃ yudhya mahāratham /
MBh, 12, 302, 18.1 ariṣṭāni ca tattvena vaktum arhasi sattama /
MBh, 12, 305, 8.1 ariṣṭāni tu vakṣyāmi vihitāni manīṣibhiḥ /
MBh, 12, 305, 17.1 etāvanti tvariṣṭāni viditvā mānavo 'tmavān /
Saundarānanda
SaundĀ, 11, 53.2 aniṣṭānīva martyānāmariṣṭāni mumūrṣatām //
Yogasūtra
YS, 3, 22.1 sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam ariṣṭebhyo vā //
Amarakośa
AKośa, 2, 28.2 garbhāgāraṃ vāsagṛhamariṣṭaṃ sūtikāgṛham //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 36.2 āsann avyabhicārīṇy ariṣṭāny aṣṭau mumūrṣataḥ //
BKŚS, 21, 8.2 ariṣṭāviṣṭatāṃ muktvā katham itthaṃ sa vakṣyati //
BKŚS, 21, 10.2 neyaṃ saṃbhāvyate cintā jātāriṣṭe 'pi mādṛśi //
Daśakumāracarita
DKCar, 2, 8, 72.0 dattaṃ caibhyaḥ svargyamāyuṣyamariṣṭanāśanaṃ ca bhavati iti bahu bahu dāpayitvā tanmukhena svayamupāṃśu bhakṣayanti //
Divyāvadāna
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Liṅgapurāṇa
LiPur, 1, 91, 1.2 ata ūrdhvaṃ pravakṣyāmi ariṣṭāni nibodhata /
LiPur, 1, 91, 30.1 dve vātha parame 'riṣṭe ekībhūtaḥ paraṃ bhavet /
LiPur, 1, 91, 36.1 ariṣṭe sūcite dehe tasminkāla upasthite /
LiPur, 1, 91, 73.1 athavāriṣṭamālokya maraṇe samupasthite /
LiPur, 2, 8, 17.1 mātuḥ pitustathāriṣṭaṃ sa saṃjātastathātmanaḥ /
Suśrutasaṃhitā
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 28, 6.2 tathaivāriṣṭapākaṃ ca bruvate bahavo janāḥ //
Su, Sū., 28, 7.2 ato 'riṣṭāni yatnena lakṣayet kuśalo bhiṣak //
Su, Sū., 30, 3.2 tattvariṣṭaṃ samāsena vyāsatastu nibodha me //
Su, Sū., 32, 7.1 etānyariṣṭarūpāṇi samyag budhyeta yo bhiṣak /
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Cik., 28, 20.2 prāśyāriṣṭagṛhīto 'pi mucyate prāṇasaṃśayāt //
Su, Ka., 3, 44.1 sāriṣṭam atyartham aveginaṃ ca jahyānnaraṃ tatra na karma kuryāt //
Su, Ka., 7, 48.1 apsu vā yadi vādarśo 'riṣṭaṃ tasya vinirdiśet /
Viṣṇupurāṇa
ViPur, 3, 11, 75.2 bhavatyariṣṭaśāntiśca vairipakṣābhicārikā //
Abhidhānacintāmaṇi
AbhCint, 2, 39.2 upaliṅgaṃ tvariṣṭaṃ syādupasarga upadravaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 22.1 iti cintayatastasya dṛṣṭāriṣṭena cetasā /
BhāgPur, 11, 6, 40.2 dṛṣṭvāriṣṭāni ghorāṇi nityaṃ kṛṣṇam anuvrataḥ //
Bhāratamañjarī
BhāMañj, 16, 34.2 kaṣṭairariṣṭanicayaiḥ spṛṣṭāṃ duḥkhādvilokya tām //
Kathāsaritsāgara
KSS, 3, 4, 229.1 nāriṣṭaśaṅkā kartavyā sa hi te vartate patiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 15.1 cakṣūrogo jvarāriṣṭaṃ sarvopadrava eva ca /
Rasamañjarī
RMañj, 10, 6.2 tatrāriṣṭaṃ samāsena vyāptaṃ tatra nibodha me //
Rasaratnasamuccaya
RRS, 11, 81.2 rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //
Rasendracintāmaṇi
RCint, 6, 77.2 prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 141.2 hālāhalaguṇāriṣṭaṃ sarako'tha madhūlikā /
Ānandakanda
ĀK, 1, 19, 155.1 ariṣṭākhyaṃ ca maireyaṃ purāṇamathavā pibet /
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 10.0 cihnaṃ kurvanti yaddoṣās tadariṣṭaṃ pracakṣate iti taddūtādigatariṣṭāvyāpakatayā puruṣāśrayiriṣṭamātrābhiprāyeṇa jñeyam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 142.1 sudarśanārcitapado duṣṭāriṣṭavināśakaḥ /