Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haribhaktivilāsa

Atharvaprāyaścittāni
AVPr, 6, 1, 18.2 svasti nas tārkṣyo 'riṣṭanemiḥ svasti no bṛhaspatir dadhātu //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 9.1 svastyayanaṃ tārkṣyamariṣṭanemiṃ mahadbhūtaṃ vāyasaṃ devatānām /
BaudhGS, 2, 2, 11.2 svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu /
Kauśikasūtra
KauśS, 9, 5, 7.1 tārkṣyāyāriṣṭanemaye 'mṛtaṃ mahyam iti paścāt //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 10, 34.0 tasya tārkṣyaś cāriṣṭanemiś ca senānīgrāmaṇyau //
Taittirīyasaṃhitā
TS, 4, 4, 3, 2.3 ayam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānigrāmaṇyāv urvaśī ca pūrvacittiś cāpsarasau vidyuddhetir avasphūrjan prahetis tebhyo namas te no mṛḍayantu te yam //
Mahābhārata
MBh, 1, 59, 39.1 tārkṣyaścāriṣṭanemiśca tathaiva garuḍāruṇau /
MBh, 1, 114, 61.7 mucukundena māndhātrā śibināriṣṭaneminā /
MBh, 1, 114, 62.1 tārkṣyaścāriṣṭanemiśca garuḍaścāsitadhvajaḥ /
MBh, 2, 8, 20.2 ariṣṭanemiḥ pradyumnaḥ pṛthagaśvo 'jakastathā //
MBh, 3, 182, 8.2 jagmuś cāriṣṭanemes te tārkṣyasyāśramam añjasā //
MBh, 4, 9, 4.2 vaiśyo 'smi nāmnāham ariṣṭanemir gosaṃkhya āsaṃ kurupuṃgavānām //
MBh, 5, 69, 5.2 ariṣṭanemiṃ garuḍaṃ suparṇaṃ patiṃ prajānāṃ bhuvanasya dhāma //
MBh, 12, 201, 8.2 ariṣṭanemir ityekaṃ kaśyapetyaparaṃ viduḥ //
MBh, 12, 277, 2.3 ariṣṭaneminā proktaṃ sagarāyānupṛcchate //
Rāmāyaṇa
Rām, Bā, 37, 4.1 ariṣṭanemiduhitā rūpeṇāpratimā bhuvi /
Rām, Ār, 13, 9.1 dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava /
Rām, Ki, 65, 4.1 ariṣṭaneminaḥ putrau vainateyo mahābalaḥ /
Harivaṃśa
HV, 3, 24.2 saptaviṃśati somāya catasro 'riṣṭanemaye //
HV, 3, 54.1 ariṣṭanemeḥ patnīnām apatyānīha ṣoḍaśa /
HV, 24, 13.1 ariṣṭanemir aśvaś ca sudharmā dharmabhṛt tathā /
HV, 28, 44.1 ariṣṭanemes tu sutā dharmo dharmabhṛd eva ca /
Kūrmapurāṇa
KūPur, 1, 17, 17.2 ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa //
KūPur, 1, 40, 7.1 tārkṣyaścāriṣṭanemiśca rathajit satyajit tathā /
Liṅgapurāṇa
LiPur, 1, 55, 35.2 tārkṣyaścāriṣṭanemiś ca kṣatajit satyajittathā //
LiPur, 1, 55, 61.1 tārkṣyaścāriṣṭanemiś ca senānīr grāmaṇīś ca tau /
LiPur, 1, 63, 12.2 viṃśatsapta ca somāya catasro 'riṣṭanemaye //
LiPur, 1, 69, 31.1 ariṣṭanemiraśvaś ca dharmo dharmabhṛdeva ca /
Matsyapurāṇa
MPur, 5, 13.2 saptaviṃśatiṃ somāya catasro'riṣṭanemaye //
MPur, 126, 19.2 tārkṣyaścāriṣṭanemiśca senānīr grāmaṇīś ca tau //
MPur, 146, 16.2 saptaviṃśatiṃ somāya catasro'riṣṭanemaye //
Viṣṇupurāṇa
ViPur, 1, 15, 134.1 ariṣṭanemipatnīnām apatyānīha ṣoḍaśa //
ViPur, 2, 10, 14.2 ariṣṭanemiścaivānyā pūrvacittirvarāpsarāḥ //
ViPur, 4, 5, 31.1 tasyāpi śatadhvajaḥ tataḥ kṛtiḥ kṛter añjanaḥ tatputraḥ kurujit tato 'riṣṭanemiḥ tasmācchrutāyuḥ śrutāyuṣaḥ supārśvaḥ tasmāt sṛñjayaḥ tataḥ kṣemāvī kṣemāvino 'nenāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 30.1 ariṣṭanemistu nemirvīraścaramatīrthakṛt /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 9.1 atrirvasiṣṭhaścyavanaḥ śaradvān ariṣṭanemirbhṛguraṅgirāśca /
BhāgPur, 8, 6, 31.2 śambaro 'riṣṭanemiśca ye ca tripuravāsinaḥ //
Bhāratamañjarī
BhāMañj, 13, 1040.2 ariṣṭanemiḥ sagaraṃ yadbabhāṣe vimuktaye //
Garuḍapurāṇa
GarPur, 1, 6, 23.2 dakṣaḥ prādānmahādeva catasro 'riṣṭanemaye //
GarPur, 1, 58, 17.2 ariṣṭanemiścaivānyā pūrvacittivarrātsarāḥ /
Haribhaktivilāsa
HBhVil, 5, 55.3 svasti nas tārkṣo 'riṣṭanemiḥ /