Occurrences

Vaikhānasagṛhyasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Yogaratnākara

Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
Carakasaṃhitā
Ca, Sū., 7, 14.1 kaṇḍūkoṭhārucivyaṅgaśothapāṇḍvāmayajvarāḥ /
Ca, Sū., 7, 18.1 hikkā śvāso'ruciḥ kampo vibandho hṛdayorasoḥ /
Ca, Sū., 7, 20.1 kārśyadaurbalyavaivarṇyam aṅgamardo'rucirbhramaḥ /
Ca, Sū., 7, 22.1 pratiśyāyo'kṣirogaśca hṛdrogaścārucirbhramaḥ /
Ca, Sū., 13, 21.2 ānāhamaruciṃ śūlaṃ pāṇḍutāṃ vā samṛcchati //
Ca, Sū., 13, 59.2 tandrīr arucir utkeśaḥ syādatisnigdhalakṣaṇam //
Ca, Sū., 13, 75.2 kuṣṭhāni kaṇḍūḥ pāṇḍutvaṃ śophārśāṃsyarucistṛṣā //
Ca, Sū., 16, 7.2 ādhmānam aruciśchardir adaurbalyam alāghavam //
Ca, Sū., 16, 13.1 avipāko'ruciḥ sthaulyaṃ pāṇḍutā gauravaṃ klamaḥ /
Ca, Sū., 17, 35.2 tandrāruciparītasya bhavatyaśmāvṛtaṃ yathā //
Ca, Sū., 17, 97.1 jṛmbhotkleśārucistambhaśītakaiḥ ślaiṣmikīṃ viduḥ /
Ca, Sū., 18, 18.1 chardiḥ śvāso 'rucistṛṣṇā jvaro 'tīsāra eva ca /
Ca, Sū., 22, 36.2 kṣutpraṇāśo 'rucistṛṣṇā daurbalyaṃ śrotranetrayoḥ //
Ca, Sū., 24, 13.2 saṃtāpaścātidaurbalyamaruciḥ śirasaśca ruk //
Ca, Sū., 25, 50.2 manaḥśarīrāgnibalapradānām asvapnaśokārucināśanānām /
Ca, Sū., 27, 134.2 guru pārāvataṃ jñeyamarucyatyagnināśanam //
Ca, Sū., 27, 153.1 śūle 'rucau vibandhe ca mande 'gnau madyaviplave /
Ca, Sū., 28, 9.1 aśraddhā cāruciś cāsyavairasyam arasajñatā /
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Vim., 3, 45.2 tadyathā anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucer atikṣīṇabalamāṃsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti /
Ca, Cik., 3, 26.1 saṃtāpaḥ sārucistṛṣṇā sāṅgamardo hṛdi vyathā /
Ca, Cik., 3, 85.2 kaṇṭhāsyaśoṣo vamathustṛṣṇā mūrcchā bhramo 'ruciḥ //
Ca, Cik., 3, 88.2 mohaḥ kāso 'rucistṛṣṇā śleṣmapittapravartanam //
Ca, Cik., 3, 92.1 śaityaṃ kāso 'rucistandrāpipāsādāharugvyathāḥ /
Ca, Cik., 3, 96.1 ālasyārucihṛllāsadāhavamyaratibhramaiḥ /
Ca, Cik., 3, 97.1 pratiśyā chardirālasyaṃ tandrārucyagnimārdavam /
Ca, Cik., 3, 98.1 hāridramūtranetratvaṃ dāhastṛṣṇā bhramo 'ruciḥ /
Ca, Cik., 3, 105.1 tandrā mohaḥ pralāpaśca kāsaḥ śvāso 'rucirbhramaḥ /
Ca, Cik., 3, 133.2 aruciścāvipākaśca gurutvamudarasya ca //
Ca, Cik., 3, 200.1 tṛṣṇārucipraśamanā mukhavairasyanāśanāḥ /
Ca, Cik., 4, 26.1 galagrahaṃ pūtinasyaṃ mūrcchāyamaruciṃ jvaram /
Ca, Cik., 5, 15.1 staimityaśītajvaragātrasādahṛllāsakāsārucigauravāṇi /
Ca, Cik., 5, 29.1 vātagulme kapho vṛddho hatvāgnimaruciṃ yadi /
Ca, Cik., 5, 36.2 gulmināmarucau cāpi raktamevāvasecayet //
Ca, Cik., 5, 50.1 sotkleśā cāruciryasya sa gulmī vamanopagaḥ /
Ca, Cik., 5, 59.2 mande 'gnāvarucau sātmye madye sasnehamaśnatām //
Ca, Cik., 5, 73.1 yonyarśograhaṇīdoṣaśvāsakāsārucijvarān /
Ca, Cik., 5, 83.1 grahaṇyarśovikāreṣu plīhni pāṇḍvāmaye 'rucau /
Ca, Cik., 5, 117.2 jvarastṛṣṇā ca śūlaṃ ca bhramo mūrcchārucistathā //
Ca, Cik., 5, 170.1 daurbalyārucihṛllāsakāsavamyaratijvaraiḥ /
Ca, Cik., 22, 10.1 jihvānirgamamaruciṃ bādhiryaṃ marmadūyanaṃ sādam /
Ca, Cik., 22, 15.2 liṅgaṃ tasyāś cārucir ādhmānakaphaprasekau ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 8.1 udgārasyāruciḥ kampo vibandho hṛdayorasoḥ /
AHS, Sū., 4, 11.2 aṅgabhaṅgāruciglānikārśyaśūlabhramāḥ kṣudhaḥ //
AHS, Sū., 4, 13.2 kāsasya rodhāt tadvṛddhiḥ śvāsārucihṛdāmayāḥ //
AHS, Sū., 4, 16.1 pīnasākṣiśirohṛdruṅmanyāstambhārucibhramāḥ /
AHS, Sū., 5, 30.2 rociṣṇu śastam arucau śītake viṣamajvare //
AHS, Sū., 5, 34.1 śophodarārśograhaṇīdoṣamūtragrahārucīḥ /
AHS, Sū., 5, 83.2 gulmāruciviṣaśvitrakuṣṭhārśāṃsi jayel laghu //
AHS, Sū., 10, 14.2 tiktaḥ svayam arociṣṇur aruciṃ kṛmitṛḍviṣam //
AHS, Sū., 13, 24.1 ālasyāpaktiniṣṭhīvamalasaṅgāruciklamāḥ /
AHS, Sū., 15, 31.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
AHS, Sū., 16, 7.2 mūrcchāchardyaruciśleṣmatṛṣṇāmadyaiś ca pīḍitāḥ //
AHS, Sū., 18, 38.2 hṛtkukṣyaśuddhir arucir utkleśaḥ śleṣmapittayoḥ //
AHS, Sū., 20, 24.2 snigdhe 'ti kaṇḍūgurutāprasekārucipīnasāḥ //
AHS, Sū., 22, 12.2 hṛllāsatandrārucipīnasāśca sādhyā viśeṣāt kavaḍagraheṇa //
AHS, Sū., 29, 4.1 saṃrambhārucidāhoṣātṛḍjvarānidratānvitaḥ /
AHS, Sū., 30, 5.1 jvare 'tīsāre hṛnmūrdharoge pāṇḍvāmaye 'rucau /
AHS, Śār., 1, 75.1 adhogurutvam aruciḥ praseko bahumūtratā /
AHS, Śār., 5, 92.1 tandrādāhārucicchardimūrchādhmānātisāravān /
AHS, Śār., 5, 100.1 śirograhāruciśvāsasaṃkocasphoṭakothavat /
AHS, Śār., 5, 100.2 śirorogāruciśvāsamohaviḍbhedatṛḍbhramaiḥ //
AHS, Nidānasthāna, 2, 7.1 āsyavairasyam arucijṛmbhā sāsrākulākṣitā /
AHS, Nidānasthāna, 2, 21.1 viśeṣād arucir jāḍyaṃ srotorodho 'lpavegatā /
AHS, Nidānasthāna, 2, 25.1 tāpahānyaruciparvaśirorukpīnasaśvasanakāsavibandhāḥ /
AHS, Nidānasthāna, 2, 42.2 kāmād bhramo 'rucir dāho hrīnidrādhīdhṛtikṣayaḥ //
AHS, Nidānasthāna, 3, 4.2 śirogurutvam aruciḥ śītecchā dhūmako 'mlakaḥ //
AHS, Nidānasthāna, 4, 7.1 kāsaṃ ghurghurakaṃ moham arucim pīnasaṃ tṛṣam /
AHS, Nidānasthāna, 5, 9.1 hṛllāsaśchardiraruciraśnato 'pi balakṣayaḥ /
AHS, Nidānasthāna, 5, 13.2 pīnasaśvāsakāsāṃsamūrdhasvararujo 'ruciḥ //
AHS, Nidānasthāna, 5, 31.1 tāsūtkleśāsyalāvaṇyaprasekārucayo 'gragāḥ /
AHS, Nidānasthāna, 5, 43.1 kāsāgnisādaniṣṭhīvanidrālasyārucijvarāḥ /
AHS, Nidānasthāna, 6, 15.2 viḍbhedaḥ pratataṃ tṛṣṇā saumyāgneyo jvaro 'ruciḥ //
AHS, Nidānasthāna, 7, 40.1 sakāsaśvāsahṛllāsaprasekārucipīnasāḥ /
AHS, Nidānasthāna, 7, 49.2 pavanasyordhvagāmitvaṃ tataśchardyarucijvarāḥ //
AHS, Nidānasthāna, 8, 20.1 praseko vaktravairasyam arucis tṛṭ klamo bhramaḥ /
AHS, Nidānasthāna, 8, 26.1 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ /
AHS, Nidānasthāna, 9, 8.2 mūtre ca bastagandhatvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ //
AHS, Nidānasthāna, 10, 22.1 avipāko 'ruciśchardir nidrā kāsaḥ sapīnasaḥ /
AHS, Nidānasthāna, 11, 46.1 kaphāt staimityam aruciḥ sadanaṃ śiśirajvaraḥ /
AHS, Nidānasthāna, 12, 18.2 nidrotkleśāruciśvāsakāsaśuklatvagāditā //
AHS, Nidānasthāna, 12, 27.2 gauravārucikāṭhinyair vidyāt tatra malān kramāt //
AHS, Nidānasthāna, 12, 31.1 malasaṅgo 'ruciśchardirudaraṃ mūḍhamārutam /
AHS, Nidānasthāna, 12, 39.1 kāsaśvāsāruciyutaṃ nānāvarṇasirātatam /
AHS, Nidānasthāna, 13, 8.2 aruciḥ pītamūtratvaṃ svedābhāvo 'lpavahnitā //
AHS, Nidānasthāna, 15, 10.2 arūṃṣyannasya viṣṭambham aruciṃ kṛśatāṃ bhramam //
AHS, Nidānasthāna, 15, 50.2 dhyānāṅgamardastaimityatandrāchardyarucijvaraiḥ //
AHS, Nidānasthāna, 16, 46.1 śleṣmaṇā tvāvṛte prāṇe sādas tandrārucir vamiḥ /
AHS, Nidānasthāna, 16, 47.1 udāne gurugātratvam arucir vāksvaragrahaḥ /
AHS, Cikitsitasthāna, 1, 13.1 nidrājāḍyāruciharaṃ prāṇānām avalambanam /
AHS, Cikitsitasthāna, 1, 41.2 kurute 'rucihṛllāsahidhmādhmānādikān api //
AHS, Cikitsitasthāna, 1, 91.2 aruciṃ bhṛśatāpam aṃsayor vamathuṃ pārśvaśirorujaṃ kṣayam //
AHS, Cikitsitasthāna, 1, 128.1 arucau mātuluṅgasya kesaraṃ sājyasaindhavam /
AHS, Cikitsitasthāna, 3, 82.2 kāsaśvāsārucicchardimūrchāhidhmāmadabhramān //
AHS, Cikitsitasthāna, 3, 132.1 mehagulmagrahaṇyarśohṛdrogārucipīnasān /
AHS, Cikitsitasthāna, 3, 164.2 rasakalkair ghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ //
AHS, Cikitsitasthāna, 5, 47.1 vicitram annam arucau hitairupahitaṃ hitam /
AHS, Cikitsitasthāna, 5, 55.1 prasekārucihṛtpārśvakāsaśvāsagalāmayān /
AHS, Cikitsitasthāna, 5, 60.1 kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut /
AHS, Cikitsitasthāna, 8, 132.2 arśo'tīsāragrahaṇīpāṇḍurogajvarārucau //
AHS, Cikitsitasthāna, 10, 7.2 kāsājīrṇāruciśvāsahṛtpāṇḍuplīhagulmanut //
AHS, Cikitsitasthāna, 10, 36.2 hṛtpāṇḍugrahaṇīrogagulmaśūlārucijvarān //
AHS, Cikitsitasthāna, 10, 39.1 kāmalājvarapāṇḍutvamehārucyatisārajit /
AHS, Cikitsitasthāna, 12, 28.1 lodhrāsavo 'yaṃ mehārśaḥśvitrakuṣṭhārucikṛmīn /
AHS, Cikitsitasthāna, 14, 13.1 yonyarśograhaṇīdoṣakāsaśvāsārucijvarān /
AHS, Cikitsitasthāna, 14, 27.2 vātagulme kapho vṛddho hatvāgnim aruciṃ yadi //
AHS, Cikitsitasthāna, 14, 97.1 kuṣṭhotkleśāruciplīhagrahaṇīviṣamajvarān /
AHS, Cikitsitasthāna, 14, 108.2 mande 'gnāvarucau sātmyair madyaiḥ sasneham aśnatām //
AHS, Cikitsitasthāna, 15, 69.1 staimityārucihṛllāse mande 'gnau madyapāya ca /
AHS, Cikitsitasthāna, 16, 48.1 daurbalyālpāgnipārśvārtihidhmāśvāsārucijvaraiḥ /
AHS, Cikitsitasthāna, 17, 16.3 vaivarṇyamūtrānilaśukradoṣaśvāsāruciplīhagarodaraṃ ca //
AHS, Cikitsitasthāna, 17, 34.1 srotovibandhe mande 'gnāvarucau stimitāśayaḥ /
AHS, Cikitsitasthāna, 21, 61.2 yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam //
AHS, Kalpasiddhisthāna, 1, 11.2 pibejjvarāruciṣṭhevagranthyapacyarbudodarī //
AHS, Kalpasiddhisthāna, 5, 34.2 tandrāśītajvarālasyaprasekārucigauravaiḥ //
AHS, Kalpasiddhisthāna, 5, 36.2 chardimūrchāruciglāniśūlanidrāṅgamardanaiḥ //
AHS, Utt., 2, 47.1 śuṣyato madhusarpirbhyām arucyādiṣu yojayet /
AHS, Utt., 7, 7.2 avipāko 'rucir mūrchā kukṣyāṭopo balakṣayaḥ //
AHS, Utt., 19, 6.2 kaphāt kāso 'ruciḥ śvāso vamathur gātragauravam //
AHS, Utt., 23, 10.1 aruciḥ kaphaje mūrdhno gurustimitaśītatā /
AHS, Utt., 38, 4.1 granthayaḥ śvayathuḥ koṭho maṇḍalāni bhramo 'ruciḥ /
Suśrutasaṃhitā
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 38, 19.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
Su, Sū., 38, 23.1 pippalyādiḥ kaphaharaḥ pratiśyāyānilārucīḥ /
Su, Sū., 46, 58.2 sannipātakṣayaśvāsakāsahikkārucipraṇut //
Su, Sū., 46, 64.2 kaṣāyaḥ svādulavaṇastvacyaḥ keśyo 'rucau hitaḥ //
Su, Sū., 46, 148.2 śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaśodhanam //
Su, Sū., 46, 152.1 arucau ca viśeṣeṇa rasastasyopadiśyate /
Su, Sū., 46, 245.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān /
Su, Sū., 46, 263.2 kuṣṭhamehajvaraśvāsakāsāruciharāṇi ca //
Su, Sū., 46, 522.1 durgandho viparīto 'smāddhṛllāsārucikārakaḥ /
Su, Cik., 5, 36.1 hṛdrogamaruciṃ gulmaṃ tathābhyantaravidradhim /
Su, Cik., 5, 44.2 kṛmikaṇḍvaruciśvitrāṇyarbudaṃ granthim eva ca //
Su, Cik., 24, 49.2 kṣayatṛṣṇārucicchardiraktapittabhramaklamāḥ //
Su, Cik., 31, 23.2 śīte vātakaphārtasya gauravāruciśūlakṛt //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 17.1 krūrakoṣṭhasyātiprabhūtadoṣasya mṛdvauṣadhamavacāritaṃ samutkliśya doṣānna niḥśeṣān apaharati tataste doṣāḥ parisrāvamāpādayanti tatra daurbalyodaraviṣṭambhārucigātrasadanāni bhavanti savedanau cāsya pittaśleṣmāṇau parisravatas taṃ parisrāvamityācakṣate tamajakarṇadhavatiniśapalāśabalākaṣāyair madhusaṃyuktair āsthāpayet upaśāntadoṣaṃ snigdhaṃ ca bhūyaḥ saṃśodhayet //
Su, Cik., 37, 85.2 gauravaṃ chardirucchvāsaḥ kṛcchrācchītajvaro 'ruciḥ //
Su, Cik., 37, 88.1 hṛtpīḍā mukhavairasyaṃ śvāso mūrcchā bhramo 'ruciḥ /
Su, Cik., 38, 9.1 durnirūḍhaḥ sa vijñeyo mūtrārtyarucijāḍyavān /
Su, Cik., 38, 76.1 vātāsṛkśarkarāṣṭhīlākukṣiśūlodarārucīḥ /
Su, Cik., 39, 29.1 mohaṃ sadanamaṅgānāmavipākaṃ tathārucim /
Su, Cik., 40, 66.2 atiyogānmukhe pākaḥ śoṣatṛṣṇāruciklamāḥ //
Su, Ka., 5, 49.1 śophaśoṣapratiśyāyatimirārucipīnasān /
Su, Ka., 7, 9.2 daurbalyamaruciḥ śvāso vamathurlomaharṣaṇam //
Su, Utt., 39, 26.1 jṛmbhāṅgamardo gurutā romaharṣo 'rucistamaḥ /
Su, Utt., 39, 34.2 pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇośca śuklatā //
Su, Utt., 39, 35.1 nidrānāśo bhramaḥ śvāsastandrā suptāṅgatāruciḥ /
Su, Utt., 39, 47.2 kaṇṭhāsyaśoṣo vamathū romaharṣo 'rucistathā //
Su, Utt., 39, 50.1 liptatiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā /
Su, Utt., 39, 146.2 jvarito hitamaśnīyādyadyapyasyārucirbhavet //
Su, Utt., 40, 173.2 balakṣayo 'ruciḥ kāsaḥ karṇakṣveḍo 'ntrakūjanam //
Su, Utt., 40, 175.2 prasekamukhavairasyatamakārucipīḍitaḥ //
Su, Utt., 41, 14.2 kāsātīsārapārśvārtisvarabhedārucijvaraiḥ //
Su, Utt., 41, 20.1 ṣṭhīvati śleṣmaṇā hīnaṃ gauravārucipīḍitaḥ /
Su, Utt., 42, 12.1 staimityamanne 'ruciraṅgasādaśchardiḥ praseko madhurāsyatā ca /
Su, Utt., 42, 68.2 romaharṣo 'ruciś chardir bhuktavṛddhir jaḍāṅgatā //
Su, Utt., 43, 8.1 gauravaṃ kaphasaṃsrāvo 'ruciḥ stambho 'gnimārdavam /
Su, Utt., 43, 9.2 aruciḥ śyāvanetratvaṃ śoṣaśca kṛmije bhavet //
Su, Utt., 44, 13.1 upadravāsteṣvaruciḥ pipāsā chardirjvaro mūrdharujāgnisādaḥ /
Su, Utt., 44, 38.1 śvāsātisārārucikāsamūrcchātṛṭchardiśūlajvaraśophadāhān /
Su, Utt., 47, 19.2 ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam //
Su, Utt., 48, 9.1 mūrcchāpralāpārucivaktraśoṣāḥ pītekṣaṇatvaṃ pratataśca dāhaḥ /
Su, Utt., 54, 10.2 prasekārucihṛdrogaviḍbhedāstu purīṣajaiḥ //
Su, Utt., 55, 16.1 tandrāṅgamardārucivibhramāḥ syuḥ kṣudho 'bhighātāt kṛśatā ca dṛṣṭeḥ /
Su, Utt., 55, 39.1 tato hṛdbastiśūlārto gauravārucipīḍitaḥ /
Su, Utt., 56, 14.2 sukhāmbupītaṃ vinihantyajīrṇaṃ śūlaṃ visūcīmaruciṃ ca sadyaḥ //
Su, Utt., 57, 11.2 etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca //
Su, Utt., 62, 6.2 atyutsāho 'ruciścānne svapne kaluṣabhojanam //
Su, Utt., 62, 10.1 chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 130.2 pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ //
Bhāratamañjarī
BhāMañj, 1, 1335.2 sa mandadīdhitiḥ kṣīṇo jāḍyādarucimāśritaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 45.2 raktadāhāruciglānimadabhramavināśanaḥ //
DhanvNigh, 1, 56.1 viśodhanī kṛmiharā pīnasārucināśinī /
DhanvNigh, 1, 85.1 kāsaśvāsārttiyakṣmaghnī vāntitṛṣṇārucīr jayet /
DhanvNigh, 1, 96.2 arucijvaravātāmadoṣahṛdgadanāśinī //
DhanvNigh, 1, 113.2 pittaśleṣmāmavātātīsārakāsārucīrjayet //
DhanvNigh, 1, 157.2 āmārucighnyapasmāragaṇḍaślīpadanāśinī //
DhanvNigh, 1, 161.2 tṛṣṇārucipraśamanī raktapittaharā smṛtā //
DhanvNigh, 1, 171.1 jīmūtako jvaraśvāsakāsahidhmārucikṣaye /
DhanvNigh, 6, 44.1 aśuddhavajraṃ guru pāṇḍutāpahṛtpārśvapīḍārucikuṣṭhakāri /
Garuḍapurāṇa
GarPur, 1, 147, 6.1 aruciścāvipākaśca staṃbhamālasyameva ca /
GarPur, 1, 147, 9.2 śiro'rtimūrchāvamidehadāhakaṇṭhāsyaśoṣāruciparvabhedāḥ /
GarPur, 1, 147, 10.1 tāpahānyaruciparvaśirorukṣṭhīvanaśvasanakāsavivarṇāḥ /
GarPur, 1, 147, 29.1 kāmādbhramo 'rucirdāho hrīnidrādhīdhṛtikṣayāḥ /
GarPur, 1, 147, 74.1 pralāpo glānirarucirasthige tvasthibhedanam /
GarPur, 1, 148, 5.1 śirogurutvamaruciḥ śītecchā dhūmako 'mlakaḥ /
GarPur, 1, 150, 7.2 kāsaṃ ghurghurakaṃ mohamarucimpīnasaṃ bhṛśam //
GarPur, 1, 152, 9.2 hṛllāsaśchardirarucirasnāte 'pi balakṣayaḥ //
GarPur, 1, 152, 14.1 pīnasaśvāsakāsaṃ ca svaramūrdharujo 'ruciḥ /
GarPur, 1, 153, 4.2 āśu kleśo 'sya lāvaṇyaprasekārucayaḥ kramāt //
GarPur, 1, 154, 5.2 kāsāsthisādaniṣṭhīvanidrālasyārucijvarāḥ //
GarPur, 1, 155, 11.2 vibhedaṃ prasabhaṃ tṛṣṇā saumyo glānirjvaro 'ruciḥ //
GarPur, 1, 156, 40.2 sakāsaśvāsahṛllāsaprasekārucipīnasāḥ //
GarPur, 1, 156, 50.1 pavanasyordhvagāmitvāt tataśchardyarucijvarāḥ /
GarPur, 1, 157, 18.2 praseko vaktravairasyamarucis tṛṭśramo bhramaḥ //
GarPur, 1, 157, 24.2 pūtyamlodgārahṛtkaṇṭhadāhārucitṛḍarditaḥ //
GarPur, 1, 158, 9.1 bastau ca mūtrasaṅgitvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ /
GarPur, 1, 159, 9.2 avipāko 'ruciśchardirnidrā kāsaḥ sapīnasaḥ //
GarPur, 1, 160, 46.1 kaphātstaimityamaruciḥ sadanaṃ śirasi jvaraḥ /
GarPur, 1, 161, 6.1 kṣunnāśo 'rucivatsarvaṃ savidāhaṃ ca pacyate /
GarPur, 1, 161, 19.1 nidrā kleśo 'ruciḥ śvāsaḥ kāśaḥ śuklatvagāditā /
GarPur, 1, 161, 28.1 gauravārucikāṭhinyairvighātabhramasaṃkramāt /
GarPur, 1, 161, 31.2 malāsaṃgo 'ruciśchardirudare malamārutaḥ //
GarPur, 1, 161, 39.2 kāśaśvāsāruciyutaṃ nānāvarṇaśirātatam //
GarPur, 1, 162, 9.1 aruciḥ pītamūtratvaṃ svedābhāvo 'lpamūtratā /
GarPur, 1, 166, 11.1 antrasyāntaṃ ca viṣṭambhamaruciṃ kṛśatāṃ bhramam /
GarPur, 1, 166, 48.1 śyāmāṅgam aṅgastaimityatandrāmūrchārucijvaraiḥ /
GarPur, 1, 167, 32.2 kaphāvṛte 'ṅgamardaḥ syāddhṛllāso gurutāruciḥ //
GarPur, 1, 167, 44.2 udāne gurugātratvamarucirvāksvaragrahaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 47.1 pāṭalāruciśophārśaḥśvāsatṛṭchardināśinī /
MPālNigh, Abhayādivarga, 67.5 tandrāsvedajvarānāhārucipārśvarujo jayet //
MPālNigh, Abhayādivarga, 161.3 kṛmikuṣṭhānilaśleṣmavraṇāruciviṣāpahā //
MPālNigh, Abhayādivarga, 196.2 hanti śophāruciśvāsān viśeṣāt pārśvaśūlajit //
MPālNigh, Abhayādivarga, 204.2 hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ //
MPālNigh, 2, 21.2 pañcakolaṃ kaphānāhagulmaśūlārucīr jayet /
MPālNigh, 2, 55.2 viḍaṃ laghūṣṇaṃ viṣṭambhaśūlahṛdgauravārucīḥ /
Rasahṛdayatantra
RHT, 19, 51.2 nābhitalaśūlamalpaṃ jaḍatāruciraṅgabhaṅgaśca //
Rasamañjarī
RMañj, 5, 25.2 aruciścittasantāpa ete doṣā viṣopamāḥ //
RMañj, 6, 157.1 kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca /
RMañj, 6, 208.2 aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt //
RMañj, 9, 76.2 pūtanā yoginī nāma gātrabhaṅgo jvaro'ruciḥ //
RMañj, 9, 78.2 biḍālī nāma tadgraste cakṣuḥśūlaṃ jvaro'ruciḥ //
RMañj, 9, 81.1 yoginī śakunī nāma kāsaśvāso'rucirjvaraḥ /
RMañj, 9, 94.1 vedanāruciniḥśvāsāḥ kāyaḥ pīto viceṣṭitam /
RMañj, 9, 95.2 tārā hi yoginī nāma jvaraḥ śoṣo'rucirbhṛśam //
RMañj, 9, 97.1 yoginī śarvarī nāma śvāsaḥ kāso'rucirjvaraḥ /
Rasaprakāśasudhākara
RPSudh, 4, 34.2 doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //
Rasaratnasamuccaya
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 2, 101.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 13, 35.3 pittakāsāruciśvāsakṣayakāsāṃśca nāśayet //
RRS, 13, 55.2 śvāsakāsajvaraharam agnimāndyārucipraṇut //
RRS, 14, 42.2 śarkarāghṛtasammiśrāndadītāruciśāntaye //
RRS, 15, 57.2 rūkṣajvare'rucau deyaḥ kadalīphalasaṃyutaḥ /
RRS, 16, 39.2 aruciḥ śvayathur māndyaṃ grahaṇīrogalakṣaṇam //
RRS, 16, 91.2 aruciṃ rājayakṣmāṇaṃ mandāgniṃ sūtikāgadān /
RRS, 16, 98.1 gadyāṇamātraṃ madhukhaṇḍayuktaṃ takreṇa yuktaṃ tvarucipraśāntyai /
Rasaratnākara
RRĀ, R.kh., 1, 15.1 alpamātropayogitvād arucer aprapsaṅgataḥ /
RRĀ, R.kh., 10, 59.1 phenachardyaruciśvāsaṃ mūrcchāṃ ca kurute viṣam /
RRĀ, Ras.kh., 1, 14.1 kāsaśvāsārucicchardibhramamohā bhavanti hi /
Rasendracūḍāmaṇi
RCūM, 10, 53.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RCūM, 10, 94.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 130.2 āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham //
RCūM, 14, 215.1 kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /
Rasendrasārasaṃgraha
RSS, 1, 4.1 alpamātropayogitvād arucer aprasaṅgataḥ /
RSS, 1, 269.2 aruciścittasaṃtāpa ete doṣā viṣopamāḥ /
Rājanighaṇṭu
RājNigh, Parp., 10.2 raktadāhāruciglānimadavibhramanāśanaḥ //
RājNigh, Pipp., 50.2 agnimāndyārucibhrāntikrimidoṣavināśanī //
RājNigh, Pipp., 143.2 pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt //
RājNigh, Mūl., 50.2 arucikrimihṛdrogaśophaghnaś ca rasāyanaḥ //
RājNigh, Mūl., 54.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikṛcchraśophān /
RājNigh, Mūl., 216.2 śuṣkā rūkṣā śleṣmavātārucighnī jāḍyaghnī sā rocanī dīpanī ca //
RājNigh, Āmr, 115.2 kurvanti pittāsraviṣārtidāhavicchardiśoṣārucidoṣanāśam //
RājNigh, Āmr, 208.2 pakvas tridoṣaśamano 'rucighno viṣanāśanaḥ //
RājNigh, Āmr, 210.2 vātaśleṣmārucighnaś ca bālarakṣākaraḥ paraḥ //
RājNigh, Pānīyādivarga, 64.1 apanayati pavanadoṣaṃ dalayati kaphamāśu nāśayatyarucim /
RājNigh, Kṣīrādivarga, 54.2 mandāgnāv arucau vidāhaviṣamaśvāsārtikāsādiṣu śreṣṭhaṃ pathyatamaṃ vadanti sudhiyas takratrayaṃ hy uttamam //
RājNigh, Śālyādivarga, 24.1 sugandhaśālir madhuro 'tivṛṣyadaḥ pittaśramāsrārucidāhaśāntidaḥ /
RājNigh, Rogādivarga, 18.2 aśraddhānabhilāṣaḥ syādaruciścāpyarocakaḥ //
Ānandakanda
ĀK, 1, 2, 227.1 eko'pi sarvadoṣaghno'rucināśana te namaḥ /
Āryāsaptaśatī
Āsapt, 2, 189.2 ko bhavati ratnakaṇṭakam amṛte kasyārucir udeti //
Āsapt, 2, 648.2 pīyūṣe'pi hi bheṣajabhāvopanate bhavaty aruciḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
ĀVDīp zu Ca, Sū., 28, 11.1, 1.0 aśraddhāyāṃ mukhapraviṣṭasyāhārasyābhyavaharaṇaṃ bhavatyeva paraṃ tv anicchā arucau tu mukhapraviṣṭaṃ nābhyavaharatīti bhedaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 64.2 arucau grahaṇīroge kārśye mandānale tathā //
ŚdhSaṃh, 2, 12, 76.1 arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram /
ŚdhSaṃh, 2, 12, 105.2 jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 8.1 santāpaścāruciścaiva śulbadoṣo viṣopamaḥ /
Abhinavacintāmaṇi
ACint, 1, 105.3 balakaram arucighnaṃ śītavīryaṃ vipāke //
Bhāvaprakāśa
BhPr, 6, 2, 59.2 kāsājīrṇāruciśvāsahṛtpāṇḍukṛmiroganut /
BhPr, 6, 2, 116.2 kuṣṭhaśūlāruciśvāsaplīhakṛcchrāṇi nāśayet //
BhPr, 6, 2, 177.2 hanti śothāruciśvāsān viśeṣāt pārśvaśūlanut //
BhPr, 6, 2, 181.2 śvāsordhvavātatṛṭkāsahikkārucivamīnharet //
BhPr, 6, 2, 183.2 hanti śvāsapramehārśaḥkāsakaṇṭhāmayārucīḥ //
BhPr, 6, 2, 226.1 hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikāsaśophān /
BhPr, 6, Karpūrādivarga, 65.1 pittalaṃ kaphavātaghnaṃ kaṇḍvāmārucināśanam /
BhPr, 6, Karpūrādivarga, 68.3 nihanti kaphavātārśohṛllāsārucipīnasān //
BhPr, 6, Karpūrādivarga, 83.3 hṛllāsārucivīsarpahṛdrogāmātisārajit //
BhPr, 6, Karpūrādivarga, 94.1 kaṣāyaṃ kaphapittāsratṛḍjvarārucijantuhṛt /
BhPr, 6, Karpūrādivarga, 114.3 nihanty arucigulmāmavahnimāndyakṣayāmayān //
BhPr, 6, Karpūrādivarga, 121.2 hanti kaṇḍūvraṇaccharditṛṭkāsārucihṛdrujaḥ /
BhPr, 6, Guḍūcyādivarga, 21.2 aruciśvāsaśothāsracchardihikkātṛṣāharī //
BhPr, 6, Guḍūcyādivarga, 49.3 tandrāśothajvarānāhapārśvapīḍārucīr haret //
BhPr, 6, 8, 28.2 dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ //
BhPr, 7, 3, 57.2 virekaḥ sveda utkledo mūrchā dāho'rucistathā //
BhPr, 7, 3, 67.1 vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim /
BhPr, 7, 3, 70.2 dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.9 aruciścittasaṃtāpaḥ pāne doṣā viṣopamāḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
Yogaratnākara
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 30.2 aruciścittasaṃtāpa ete doṣā viṣopamāḥ /
YRā, Dh., 37.2 kaphāmayāruciplīhnas traputāmram idaṃ kṣaṇāt //
YRā, Dh., 77.2 asraṃ gulmasaśūlapīnasavamiśvāsapramehārucīr āśūnmūlayati prakampanaharaṃ lohaṃ himaṃ cākṣuṣam //
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //