Occurrences

Vaikhānasagṛhyasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rājanighaṇṭu
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Yogaratnākara

Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
Carakasaṃhitā
Ca, Sū., 7, 18.1 hikkā śvāso'ruciḥ kampo vibandho hṛdayorasoḥ /
Ca, Sū., 7, 20.1 kārśyadaurbalyavaivarṇyam aṅgamardo'rucirbhramaḥ /
Ca, Sū., 7, 22.1 pratiśyāyo'kṣirogaśca hṛdrogaścārucirbhramaḥ /
Ca, Sū., 13, 59.2 tandrīr arucir utkeśaḥ syādatisnigdhalakṣaṇam //
Ca, Sū., 13, 75.2 kuṣṭhāni kaṇḍūḥ pāṇḍutvaṃ śophārśāṃsyarucistṛṣā //
Ca, Sū., 16, 7.2 ādhmānam aruciśchardir adaurbalyam alāghavam //
Ca, Sū., 16, 13.1 avipāko'ruciḥ sthaulyaṃ pāṇḍutā gauravaṃ klamaḥ /
Ca, Sū., 18, 18.1 chardiḥ śvāso 'rucistṛṣṇā jvaro 'tīsāra eva ca /
Ca, Sū., 22, 36.2 kṣutpraṇāśo 'rucistṛṣṇā daurbalyaṃ śrotranetrayoḥ //
Ca, Sū., 24, 13.2 saṃtāpaścātidaurbalyamaruciḥ śirasaśca ruk //
Ca, Sū., 28, 9.1 aśraddhā cāruciś cāsyavairasyam arasajñatā /
Ca, Cik., 3, 26.1 saṃtāpaḥ sārucistṛṣṇā sāṅgamardo hṛdi vyathā /
Ca, Cik., 3, 85.2 kaṇṭhāsyaśoṣo vamathustṛṣṇā mūrcchā bhramo 'ruciḥ //
Ca, Cik., 3, 88.2 mohaḥ kāso 'rucistṛṣṇā śleṣmapittapravartanam //
Ca, Cik., 3, 92.1 śaityaṃ kāso 'rucistandrāpipāsādāharugvyathāḥ /
Ca, Cik., 3, 98.1 hāridramūtranetratvaṃ dāhastṛṣṇā bhramo 'ruciḥ /
Ca, Cik., 3, 105.1 tandrā mohaḥ pralāpaśca kāsaḥ śvāso 'rucirbhramaḥ /
Ca, Cik., 3, 133.2 aruciścāvipākaśca gurutvamudarasya ca //
Ca, Cik., 5, 50.1 sotkleśā cāruciryasya sa gulmī vamanopagaḥ /
Ca, Cik., 5, 117.2 jvarastṛṣṇā ca śūlaṃ ca bhramo mūrcchārucistathā //
Ca, Cik., 22, 15.2 liṅgaṃ tasyāś cārucir ādhmānakaphaprasekau ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 8.1 udgārasyāruciḥ kampo vibandho hṛdayorasoḥ /
AHS, Sū., 18, 38.2 hṛtkukṣyaśuddhir arucir utkleśaḥ śleṣmapittayoḥ //
AHS, Śār., 1, 75.1 adhogurutvam aruciḥ praseko bahumūtratā /
AHS, Nidānasthāna, 2, 21.1 viśeṣād arucir jāḍyaṃ srotorodho 'lpavegatā /
AHS, Nidānasthāna, 2, 42.2 kāmād bhramo 'rucir dāho hrīnidrādhīdhṛtikṣayaḥ //
AHS, Nidānasthāna, 3, 4.2 śirogurutvam aruciḥ śītecchā dhūmako 'mlakaḥ //
AHS, Nidānasthāna, 5, 9.1 hṛllāsaśchardiraruciraśnato 'pi balakṣayaḥ /
AHS, Nidānasthāna, 5, 13.2 pīnasaśvāsakāsāṃsamūrdhasvararujo 'ruciḥ //
AHS, Nidānasthāna, 6, 15.2 viḍbhedaḥ pratataṃ tṛṣṇā saumyāgneyo jvaro 'ruciḥ //
AHS, Nidānasthāna, 8, 20.1 praseko vaktravairasyam arucis tṛṭ klamo bhramaḥ /
AHS, Nidānasthāna, 9, 8.2 mūtre ca bastagandhatvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ //
AHS, Nidānasthāna, 10, 22.1 avipāko 'ruciśchardir nidrā kāsaḥ sapīnasaḥ /
AHS, Nidānasthāna, 11, 46.1 kaphāt staimityam aruciḥ sadanaṃ śiśirajvaraḥ /
AHS, Nidānasthāna, 12, 31.1 malasaṅgo 'ruciśchardirudaraṃ mūḍhamārutam /
AHS, Nidānasthāna, 13, 8.2 aruciḥ pītamūtratvaṃ svedābhāvo 'lpavahnitā //
AHS, Nidānasthāna, 16, 46.1 śleṣmaṇā tvāvṛte prāṇe sādas tandrārucir vamiḥ /
AHS, Nidānasthāna, 16, 47.1 udāne gurugātratvam arucir vāksvaragrahaḥ /
AHS, Utt., 7, 7.2 avipāko 'rucir mūrchā kukṣyāṭopo balakṣayaḥ //
AHS, Utt., 19, 6.2 kaphāt kāso 'ruciḥ śvāso vamathur gātragauravam //
AHS, Utt., 23, 10.1 aruciḥ kaphaje mūrdhno gurustimitaśītatā /
AHS, Utt., 38, 4.1 granthayaḥ śvayathuḥ koṭho maṇḍalāni bhramo 'ruciḥ /
Suśrutasaṃhitā
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 37, 85.2 gauravaṃ chardirucchvāsaḥ kṛcchrācchītajvaro 'ruciḥ //
Su, Cik., 37, 88.1 hṛtpīḍā mukhavairasyaṃ śvāso mūrcchā bhramo 'ruciḥ /
Su, Ka., 7, 9.2 daurbalyamaruciḥ śvāso vamathurlomaharṣaṇam //
Su, Utt., 39, 26.1 jṛmbhāṅgamardo gurutā romaharṣo 'rucistamaḥ /
Su, Utt., 39, 34.2 pratiśyāyo 'ruciḥ kāsaḥ kaphaje 'kṣṇośca śuklatā //
Su, Utt., 39, 35.1 nidrānāśo bhramaḥ śvāsastandrā suptāṅgatāruciḥ /
Su, Utt., 39, 47.2 kaṇṭhāsyaśoṣo vamathū romaharṣo 'rucistathā //
Su, Utt., 39, 50.1 liptatiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā /
Su, Utt., 39, 146.2 jvarito hitamaśnīyādyadyapyasyārucirbhavet //
Su, Utt., 40, 173.2 balakṣayo 'ruciḥ kāsaḥ karṇakṣveḍo 'ntrakūjanam //
Su, Utt., 42, 12.1 staimityamanne 'ruciraṅgasādaśchardiḥ praseko madhurāsyatā ca /
Su, Utt., 42, 68.2 romaharṣo 'ruciś chardir bhuktavṛddhir jaḍāṅgatā //
Su, Utt., 43, 8.1 gauravaṃ kaphasaṃsrāvo 'ruciḥ stambho 'gnimārdavam /
Su, Utt., 43, 9.2 aruciḥ śyāvanetratvaṃ śoṣaśca kṛmije bhavet //
Su, Utt., 44, 13.1 upadravāsteṣvaruciḥ pipāsā chardirjvaro mūrdharujāgnisādaḥ /
Su, Utt., 62, 6.2 atyutsāho 'ruciścānne svapne kaluṣabhojanam //
Garuḍapurāṇa
GarPur, 1, 147, 6.1 aruciścāvipākaśca staṃbhamālasyameva ca /
GarPur, 1, 147, 29.1 kāmādbhramo 'rucirdāho hrīnidrādhīdhṛtikṣayāḥ /
GarPur, 1, 147, 74.1 pralāpo glānirarucirasthige tvasthibhedanam /
GarPur, 1, 148, 5.1 śirogurutvamaruciḥ śītecchā dhūmako 'mlakaḥ /
GarPur, 1, 152, 9.2 hṛllāsaśchardirarucirasnāte 'pi balakṣayaḥ //
GarPur, 1, 152, 14.1 pīnasaśvāsakāsaṃ ca svaramūrdharujo 'ruciḥ /
GarPur, 1, 155, 11.2 vibhedaṃ prasabhaṃ tṛṣṇā saumyo glānirjvaro 'ruciḥ //
GarPur, 1, 157, 18.2 praseko vaktravairasyamarucis tṛṭśramo bhramaḥ //
GarPur, 1, 158, 9.1 bastau ca mūtrasaṅgitvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ /
GarPur, 1, 159, 9.2 avipāko 'ruciśchardirnidrā kāsaḥ sapīnasaḥ //
GarPur, 1, 160, 46.1 kaphātstaimityamaruciḥ sadanaṃ śirasi jvaraḥ /
GarPur, 1, 161, 19.1 nidrā kleśo 'ruciḥ śvāsaḥ kāśaḥ śuklatvagāditā /
GarPur, 1, 161, 31.2 malāsaṃgo 'ruciśchardirudare malamārutaḥ //
GarPur, 1, 162, 9.1 aruciḥ pītamūtratvaṃ svedābhāvo 'lpamūtratā /
GarPur, 1, 167, 32.2 kaphāvṛte 'ṅgamardaḥ syāddhṛllāso gurutāruciḥ //
GarPur, 1, 167, 44.2 udāne gurugātratvamarucirvāksvaragrahaḥ //
Rasahṛdayatantra
RHT, 19, 51.2 nābhitalaśūlamalpaṃ jaḍatāruciraṅgabhaṅgaśca //
Rasamañjarī
RMañj, 5, 25.2 aruciścittasantāpa ete doṣā viṣopamāḥ //
RMañj, 9, 76.2 pūtanā yoginī nāma gātrabhaṅgo jvaro'ruciḥ //
RMañj, 9, 78.2 biḍālī nāma tadgraste cakṣuḥśūlaṃ jvaro'ruciḥ //
RMañj, 9, 81.1 yoginī śakunī nāma kāsaśvāso'rucirjvaraḥ /
RMañj, 9, 95.2 tārā hi yoginī nāma jvaraḥ śoṣo'rucirbhṛśam //
RMañj, 9, 97.1 yoginī śarvarī nāma śvāsaḥ kāso'rucirjvaraḥ /
Rasaratnasamuccaya
RRS, 16, 39.2 aruciḥ śvayathur māndyaṃ grahaṇīrogalakṣaṇam //
Rasendrasārasaṃgraha
RSS, 1, 269.2 aruciścittasaṃtāpa ete doṣā viṣopamāḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 18.2 aśraddhānabhilāṣaḥ syādaruciścāpyarocakaḥ //
Āryāsaptaśatī
Āsapt, 2, 189.2 ko bhavati ratnakaṇṭakam amṛte kasyārucir udeti //
Āsapt, 2, 648.2 pīyūṣe'pi hi bheṣajabhāvopanate bhavaty aruciḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 8.1 santāpaścāruciścaiva śulbadoṣo viṣopamaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 28.2 dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ //
BhPr, 7, 3, 57.2 virekaḥ sveda utkledo mūrchā dāho'rucistathā //
BhPr, 7, 3, 70.2 dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.9 aruciścittasaṃtāpaḥ pāne doṣā viṣopamāḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
Yogaratnākara
YRā, Dh., 30.2 aruciścittasaṃtāpa ete doṣā viṣopamāḥ /