Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 8.2 kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā //
AHS, Sū., 12, 51.1 stambhaḥ kaṣāyarasatā varṇaḥ śyāvo 'ruṇo 'pi vā /
AHS, Sū., 12, 52.2 kaṭukāmlau rasau varṇaḥ pāṇḍurāruṇavarjitaḥ //
AHS, Sū., 27, 40.1 vātācchyāvāruṇaṃ rūkṣaṃ vegasrāvyacchaphenilam /
AHS, Śār., 3, 36.2 tatra śyāvāruṇāḥ sūkṣmāḥ pūrṇariktāḥ kṣaṇāt sirāḥ //
AHS, Śār., 5, 47.1 vātād rajo'ruṇā śyāvā bhasmarūkṣā hataprabhā /
AHS, Śār., 5, 60.1 yam abhidravati chāyā kṛṣṇā pītāruṇāpi vā /
AHS, Nidānasthāna, 2, 16.1 rūkṣāruṇatvagāsyākṣinakhamūtrapurīṣatā /
AHS, Nidānasthāna, 6, 27.1 rūkṣaśyāvāruṇatanur made vātodbhave bhavet /
AHS, Nidānasthāna, 6, 30.2 aruṇaṃ kṛṣṇanīlaṃ vā khaṃ paśyan praviśet tamaḥ //
AHS, Nidānasthāna, 6, 31.2 kārśyaṃ śyāvāruṇā chāyā mūrchāye mārutātmake //
AHS, Nidānasthāna, 7, 29.1 mlānāḥ śyāvāruṇāḥ stabdhā viṣamāḥ paruṣāḥ kharāḥ /
AHS, Nidānasthāna, 11, 6.2 śyāvāruṇaścirotthānapāko viṣamasaṃsthitiḥ //
AHS, Nidānasthāna, 11, 32.1 rūkṣakṛṣṇāruṇasirātantujālagavākṣitaḥ /
AHS, Nidānasthāna, 12, 9.2 sarvaṃ tvatoyam aruṇam aśophaṃ nātibhārikam //
AHS, Nidānasthāna, 12, 14.1 śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat /
AHS, Nidānasthāna, 12, 26.2 aruṇābhaṃ vivarṇaṃ vā nīlahāridrarājimat //
AHS, Nidānasthāna, 12, 31.2 sthiraṃ nīlāruṇasirārājīnaddham arāji vā //
AHS, Nidānasthāna, 13, 9.2 kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā //
AHS, Nidānasthāna, 13, 30.2 vātācchophaścalo rūkṣaḥ khararomāruṇāsitaḥ //
AHS, Nidānasthāna, 14, 13.2 kṛṣṇāruṇakapālābhaṃ rūkṣaṃ suptaṃ kharaṃ tanu //
AHS, Nidānasthāna, 14, 27.2 puṇḍarīkaṃ tanutvagbhiścitaṃ sphoṭaiḥ sitāruṇaiḥ //
AHS, Nidānasthāna, 14, 28.2 sūkṣmāḥ śyāvāruṇā bahvyaḥ prāyaḥ sphikpāṇikūrpare //
AHS, Nidānasthāna, 14, 38.1 vātād rūkṣāruṇaṃ pittāt tāmraṃ kamalapattravat /
AHS, Kalpasiddhisthāna, 2, 3.1 dvidhā khyātaṃ ca tanmūlaṃ śyāmaṃ śyāmāruṇaṃ trivṛt /
AHS, Utt., 6, 10.1 utpiṇḍitāruṇākṣitvaṃ jīrṇe cānne gadodbhavaḥ /
AHS, Utt., 7, 11.2 rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate //
AHS, Utt., 12, 9.1 calāvilāruṇābhāsaṃ prasannaṃ cekṣate muhuḥ /
AHS, Utt., 12, 10.1 kācībhūte dṛg aruṇā paśyatyāsyam anāsikam /
AHS, Utt., 12, 11.2 spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hatadarśanām //
AHS, Utt., 14, 5.1 tatrāvartacalā dṛṣṭirāvartakyaruṇāsitā /
AHS, Utt., 17, 20.2 karṇe śophaḥ saruk pālyām aruṇaḥ paripoṭavān //
AHS, Utt., 21, 54.1 kṛṣṇo 'ruṇo vā todāḍhyaḥ sa vātāt kṛṣṇarājimān /
AHS, Utt., 21, 58.2 saṃcāriṇo 'ruṇān rūkṣān oṣṭhau tāmrau calatvacau //
AHS, Utt., 25, 6.1 śyāvaḥ kṛṣṇo 'ruṇo bhasmakapotāsthinibho 'pi vā /
AHS, Utt., 28, 7.2 tatra śyāvāruṇā todabhedasphuraṇarukkarī //
AHS, Utt., 33, 30.1 phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim /
AHS, Utt., 34, 49.2 yonidoṣaṃ rajodoṣaṃ śyāvaśvetāruṇāsitam //
AHS, Utt., 37, 9.2 dhūmrodarāstriparvāṇo madhyāstu kapilāruṇāḥ //
AHS, Utt., 37, 56.1 sito 'sito 'ruṇaḥ pītaḥ śyāvo vā mṛdurunnataḥ /