Occurrences

Jaiminīyabrāhmaṇa
Kauśikasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Maṇimāhātmya
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 197, 21.0 tān niravahatān dārān yataḥ prajāpatir aśvo 'ruṇapiśaṅgo bhūtvā parāprothat //
Kauśikasūtra
KauśS, 13, 24, 3.7 ya ūrdhvāyāṃ diśy aruṇapipīlikānāṃ rājā tasmai svāhā //
Taittirīyasaṃhitā
TS, 6, 6, 11, 60.0 aruṇapiśaṃgo 'śvo dakṣiṇā //
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 17.1 babhrur aruṇababhrur ity anuvākair yathādevatam upākaroti jānapadībhiḥ saṃjñābhiḥ pratiyajñāṃśe vatsavatyā iti samāntarān u vaḥ kihā iti vākaināṃ puṃsasṛṣṭā iti vaikathitām utsṛṣṭā //
Āpastambaśrautasūtra
ĀpŚS, 19, 12, 11.1 athāntarasyāṃ trayodaśa māsanāmāny upadadhāty aruṇo 'ruṇarajā iti //
ĀpŚS, 20, 2, 9.2 kṛṣṇaḥ śvetaḥ piśaṅgaḥ sāraṅgo 'ruṇapiśaṅgo vā //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 10, 2.1 dvayāni vai phālgunāni lohitapuṣpāṇi cāruṇapuṣpāṇi ca /
ŚBM, 4, 5, 10, 2.2 sa yāny aruṇapuṣpāṇi phālgunāni tāny abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 2.3 eṣa vai somasya nyaṅgo yad aruṇapuṣpāṇi phālgunāni /
ŚBM, 4, 5, 10, 2.4 tasmād aruṇapuṣpāṇy abhiṣuṇuyāt //
ŚBM, 4, 5, 10, 3.1 yady aruṇapuṣpāṇi na vindeyuḥ śyenahṛtam abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 5.1 yady ādārān na vindeyur aruṇadūrvā abhiṣuṇuyāt /
ŚBM, 4, 5, 10, 5.2 eṣa vai somasya nyaṅgo yad aruṇadūrvāḥ /
ŚBM, 4, 5, 10, 5.3 tasmād aruṇadūrvā abhiṣuṇuyāt //
ŚBM, 4, 5, 10, 6.1 yady aruṇadūrvā na vindeyur api yān eva kāṃś ca haritān kuśān abhiṣuṇuyāt /
Ṛgveda
ṚV, 5, 57, 4.2 piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ //
ṚV, 6, 65, 2.1 vi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ /
Buddhacarita
BCar, 5, 87.2 aruṇaparuṣatāram antarikṣaṃ sa ca subahūni jagāma yojanāni //
Carakasaṃhitā
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 10.1 yaścāpyaruṇavarṇābhaḥ śotho naktaṃ praṇaśyati /
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 24, 20.1 aruṇābhaṃ bhavedvātādviśadaṃ phenilaṃ tanu /
Ca, Sū., 24, 30.2 vidyādvātamadāviṣṭaṃ rūkṣaśyāvāruṇākṛtim //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Cik., 5, 10.2 śyāvāruṇatvaṃ śiśirajvaraṃ ca hṛtkukṣipārśvāṃsaśirorujaṃ ca //
Mahābhārata
MBh, 1, 224, 29.1 apadhyānena sā tena dhūmāruṇasamaprabhā /
MBh, 3, 155, 51.2 padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ //
MBh, 3, 155, 76.1 haritāruṇavarṇānāṃ śādvalānāṃ samantataḥ /
MBh, 3, 174, 16.1 tasmin girau prasravaṇopapanne himottarīyāruṇapāṇḍusānau /
MBh, 3, 268, 25.1 karabhāruṇagātrāṇāṃ harīṇāṃ yuddhaśālinām /
MBh, 6, 3, 24.1 grahau tāmrāruṇaśikhau prajvalantāviva sthitau /
MBh, 7, 9, 46.1 taruṇastvaruṇaprakhyaḥ saubhadraḥ paravīrahā /
MBh, 8, 32, 76.2 aruṇābhrāvṛtākāraṃ tasmin deśe babhau viyat //
MBh, 14, 76, 19.1 rāsabhāruṇasaṃkāśā dhanuṣmantaḥ savidyutaḥ /
MBh, 16, 1, 5.2 trivarṇāḥ śyāmarūkṣāntāstathā bhasmāruṇaprabhāḥ //
Rāmāyaṇa
Rām, Ay, 65, 26.3 tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām /
Rām, Ār, 15, 13.1 ravisaṃkrāntasaubhāgyas tuṣārāruṇamaṇḍalaḥ /
Rām, Ki, 62, 9.1 sa dṛṣṭvā svāṃ tanuṃ pakṣair udgatair aruṇacchadaiḥ /
Rām, Su, 55, 6.1 pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca /
Rām, Su, 55, 6.2 haritāruṇavarṇāni mahābhrāṇi cakāśire //
Rām, Yu, 43, 15.1 rajaścāruṇavarṇābhaṃ subhīmam abhavad bhṛśam /
Amaruśataka
AmaruŚ, 1, 86.1 sālaktakaṃ śatadalādhikakāntiramyaṃ ratnaughadhāmanikarāruṇanūpuraṃ ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 8.2 kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā //
AHS, Sū., 12, 52.2 kaṭukāmlau rasau varṇaḥ pāṇḍurāruṇavarjitaḥ //
AHS, Nidānasthāna, 2, 16.1 rūkṣāruṇatvagāsyākṣinakhamūtrapurīṣatā /
AHS, Nidānasthāna, 6, 27.1 rūkṣaśyāvāruṇatanur made vātodbhave bhavet /
AHS, Nidānasthāna, 11, 32.1 rūkṣakṛṣṇāruṇasirātantujālagavākṣitaḥ /
AHS, Nidānasthāna, 12, 14.1 śyāvāruṇatvagāditvam akasmād vṛddhihrāsavat /
AHS, Nidānasthāna, 12, 26.2 aruṇābhaṃ vivarṇaṃ vā nīlahāridrarājimat //
AHS, Nidānasthāna, 12, 31.2 sthiraṃ nīlāruṇasirārājīnaddham arāji vā //
AHS, Nidānasthāna, 13, 9.2 kṛṣṇarūkṣāruṇasirānakhaviṇmūtranetratā //
AHS, Nidānasthāna, 13, 30.2 vātācchophaścalo rūkṣaḥ khararomāruṇāsitaḥ //
AHS, Nidānasthāna, 14, 13.2 kṛṣṇāruṇakapālābhaṃ rūkṣaṃ suptaṃ kharaṃ tanu //
AHS, Utt., 6, 10.1 utpiṇḍitāruṇākṣitvaṃ jīrṇe cānne gadodbhavaḥ /
AHS, Utt., 7, 11.2 rūkṣaśyāvāruṇākṣitvaṅnakhāsyaḥ kṛṣṇam īkṣate //
AHS, Utt., 12, 11.2 spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hatadarśanām //
AHS, Utt., 14, 5.1 tatrāvartacalā dṛṣṭirāvartakyaruṇāsitā /
AHS, Utt., 33, 30.1 phenilāruṇakṛṣṇālpatanurūkṣārtavasrutim /
AHS, Utt., 34, 49.2 yonidoṣaṃ rajodoṣaṃ śyāvaśvetāruṇāsitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 119.2 unmajjanto nimajjantas tarantaś cāruṇekṣaṇāḥ //
BKŚS, 16, 4.2 apaśyaṃ lohitāyantīṃ prācīm aruṇaśociṣā //
BKŚS, 24, 37.1 tataḥ krodhāruṇākṣeṇa gomukhenāham īkṣataḥ /
BKŚS, 24, 62.1 harṣāruṇaparāmṛṣṭaṃ vikasadviśadaprabham /
BKŚS, 25, 92.2 viralevāruṇālokaṃ niśāntaśaśicandrikā //
BKŚS, 27, 2.1 atha krodhāruṇamukho gomukhaḥ priyadarśanam /
Daśakumāracarita
DKCar, 1, 2, 7.1 te roṣāruṇanayanā māṃ bahudhā nirabhartsayan /
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Harṣacarita
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 2, 57.1 athoccakair āsanataḥ parārdhyād udyan sa dhūtāruṇavalkalāgraḥ /
Kir, 6, 23.2 upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau //
Kir, 7, 8.2 sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ //
Kir, 7, 33.2 saṃmārjann aruṇamadasrutī kapolau sasyande mada iva śīkaraḥ kareṇoḥ //
Kir, 8, 5.1 tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ /
Kir, 8, 21.1 pravālabhaṅgāruṇapāṇipallavaḥ parāgapāṇḍūkṛtapīvarastanaḥ /
Kir, 9, 23.1 dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ /
Kir, 9, 63.1 rāgajāntanayaneṣu nitāntaṃ vidrumāruṇakapolataleṣu /
Kir, 12, 14.1 tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ /
Kir, 12, 41.2 bibhrad aruṇanayanena rucaṃ śikhipicchalāñchitakapolabhittinā //
Kumārasaṃbhava
KumSaṃ, 4, 14.1 haritāruṇacārubandhanaḥ kalapuṃskokilaśabdasūcitaḥ /
KumSaṃ, 5, 8.2 babandha bālāruṇababhru valkalaṃ payodharotsedhaviśīrṇasaṃhati //
KumSaṃ, 5, 80.2 karoti pādāv upagamya maulinā vinidramandārarajo'ruṇāṅgulī //
KumSaṃ, 7, 82.1 tad īṣadārdrāruṇagaṇḍalekham ucchvāsikālāñjanarāgam akṣṇoḥ /
KumSaṃ, 8, 30.1 padmakāntim aruṇatribhāgayoḥ saṃkramayya tava netrayor iva /
Kāvyādarśa
KāvĀ, 1, 96.2 bhūyo vamantīva mukhair udgīrṇāruṇareṇubhiḥ //
Kūrmapurāṇa
KūPur, 2, 29, 14.2 sitetarāruṇākāraṃ maheśaṃ viśvarūpiṇam //
Liṅgapurāṇa
LiPur, 2, 22, 55.2 samaṇḍalo mahādevaḥ siṃdūrāruṇavigrahaḥ //
Matsyapurāṇa
MPur, 97, 10.1 raktapuṣpodakenārghyaṃ satilāruṇacandanam /
MPur, 102, 26.2 akṣatābhiḥ sapuṣpābhiḥ sajalāruṇacandanam /
MPur, 150, 115.2 praphullāruṇapadmaughaṃ śaradīvāmalaṃ saraḥ //
MPur, 150, 236.2 srutaraktāruṇaprāṃśuḥ pīḍākulitamānasaḥ //
MPur, 151, 36.2 dvidhā tu kṛtvā grasanasya kaṇṭhaṃ tadraktadhārāruṇaghoranābhi /
MPur, 153, 42.2 protphullāruṇanīlābjasaṃghātaḥ sarvatodiśam //
MPur, 154, 468.2 sitāsitāruṇarucidhātuvarṇikaṃ śriyojjvalaṃ pravitatamārgagopuram //
MPur, 174, 47.1 aruṇāvarajaṃ śrīmānāruhya samare vibhuḥ /
Suśrutasaṃhitā
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 44, 3.1 aruṇābhaṃ trivṛnmūlaṃ śreṣṭhaṃ mūlavirecane /
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 5, 8.1 tatra vātenāruṇābhāni tanūni visarpīṇi todabhedasvāpayuktānyaruṇāni /
Su, Cik., 1, 7.1 tatra śyāvāruṇābhastanuḥ śītaḥ picchilo 'lpasrāvī rūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulo nirmāṃsaś ceti vātāt /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 25, 5.2 kṛṣṇāruṇanibhaḥ stabdhaḥ sa vātāt paripoṭakaḥ //
Su, Utt., 7, 19.1 āvilānyaruṇābhāni vyāviddhāni ca mānavaḥ /
Sūryaśataka
SūryaŚ, 1, 8.1 udgāḍhenāruṇimnā vidadhati bahulaṃ ye'ruṇasyāruṇatvaṃ mūrdhodbhūtau khalīnakṣatarudhiraruco ye rathāśvānaneṣu /
Viṣṇupurāṇa
ViPur, 1, 15, 47.1 vṛkṣād vṛkṣaṃ yayau bālā tadagrāruṇapallavaiḥ /
ViPur, 3, 10, 21.1 nātirūkṣacchaviṃ pāṇḍukarajām aruṇekṣaṇām /
ViPur, 5, 18, 36.2 kundāmalāṅgam unnidrapadmapatrāruṇekṣaṇam //
ViPur, 5, 20, 42.1 sakhyaḥ paśyata kṛṣṇasya mukhamatyaruṇekṣaṇam /
Viṣṇusmṛti
ViSmṛ, 64, 9.1 prātaḥsnānaśīlo 'ruṇatāmrāṃ prācīm ālokya snāyāt //
Śatakatraya
ŚTr, 2, 34.2 śakayuvatikapolāpāṇḍutāmbūlavallīdalam aruṇanakhāgraiḥ pāṭitaṃ vā vadhūbhyaḥ //
ŚTr, 2, 73.2 jaghanam aruṇaratnagranthikāñcīkalāpaṃ kuvalayanayanānāṃ ko vihātuṃ samarthaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 24.2 prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ //
BhāgPur, 2, 9, 15.1 bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam /
BhāgPur, 3, 4, 7.1 śyāmāvadātaṃ virajaṃ praśāntāruṇalocanam /
BhāgPur, 3, 15, 44.2 labdhāśiṣaḥ punar avekṣya tadīyam aṅghridvaṃdvaṃ nakhāruṇamaṇiśrayaṇaṃ nidadhyuḥ //
BhāgPur, 3, 18, 2.2 muṣṇantam akṣṇā svaruco 'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ //
BhāgPur, 3, 25, 36.1 paśyanti te me rucirāṇy amba santaḥ prasannavaktrāruṇalocanāni /
BhāgPur, 3, 28, 13.1 prasannavadanāmbhojaṃ padmagarbhāruṇekṣaṇam /
BhāgPur, 4, 8, 46.1 taruṇaṃ ramaṇīyāṅgam aruṇoṣṭhekṣaṇādharam /
BhāgPur, 4, 12, 20.1 tatrānu devapravarau caturbhujau śyāmau kiśorāvaruṇāmbujekṣaṇau /
BhāgPur, 4, 17, 15.1 tāmanvadhāvattadvainyaḥ kupito 'tyaruṇekṣaṇaḥ /
BhāgPur, 4, 21, 15.1 prāṃśuḥ pīnāyatabhujo gauraḥ kañjāruṇekṣaṇaḥ /
BhāgPur, 8, 6, 3.2 svacchāṃ marakataśyāmāṃ kañjagarbhāruṇekṣaṇām //
BhāgPur, 8, 8, 33.1 dīrghapīvaradordaṇḍaḥ kambugrīvo 'ruṇekṣaṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 959.1 daratturuṣkacīnāṃśca mlecchāñśokāruṇekṣaṇā /
BhāMañj, 7, 707.2 babhau saṃdhyāsaveneva ghūrṇamānāruṇacchaviḥ //
BhāMañj, 11, 49.1 nidrāśeṣāruṇadṛśāṃ śastrāṇyānayatāṃ mithaḥ /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Garuḍapurāṇa
GarPur, 1, 11, 37.1 sitāruṇaharidrābhā nīlaśyāmalohitāḥ /
GarPur, 1, 11, 42.1 pūrṇacandranibhaḥ śaṅkhaḥ kaustubhastvaruṇadyutiḥ /
GarPur, 1, 155, 21.1 rūkṣaśyāmāruṇatanurmadye vātodbhave bhavet /
GarPur, 1, 160, 7.1 śyāmāruṇaśirotthānapāko viṣamasaṃsthitiḥ /
GarPur, 1, 160, 32.2 rūkṣakṛṣṇāruṇaśirā ūrṇāvṛtagavākṣavat //
GarPur, 1, 161, 14.2 śyāmāruṇatvagāditvaṃ mukhe ca rasavaddhitā //
GarPur, 1, 161, 27.1 aruṇābhaṃ vicitrābhaṃ nīlahāridrarājitam /
GarPur, 1, 161, 32.1 sthiranīlāruṇaśirājālair udaram āvṛtam /
GarPur, 1, 164, 13.2 kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu //
Gītagovinda
GītGov, 8, 18.1 tava idam paśyantyāḥ prasaradanurāgam bahiḥ iva priyāpādālaktachuritam aruṇachāyahṛdayam /
Kathāsaritsāgara
KSS, 3, 4, 46.1 tatrāruṇamaṇigrāvakiraṇaprasaraiḥ prabhoḥ /
KSS, 5, 2, 237.1 saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt /
Maṇimāhātmya
MaṇiMāh, 1, 36.1 kiṃcin nīlapadas tato 'ruṇaruciḥ kiṃcicca vidyutprabhaḥ /
Mātṛkābhedatantra
MBhT, 5, 18.2 svayaṃbhupuṣpasaṃyukte vastre cāruṇasaṃnibhe //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 483.2 nātirūkṣacchaviṃ pāṇḍukarajāmaruṇekṣaṇām //
Rasahṛdayatantra
RHT, 16, 4.1 dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca /
Rasaprakāśasudhākara
RPSudh, 7, 5.1 gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi /
Rasaratnasamuccaya
RRS, 4, 11.1 nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /
RRS, 5, 43.1 sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /
Rasaratnākara
RRĀ, R.kh., 2, 30.2 cullyopari paced vahnau bhasma syādaruṇopamam //
RRĀ, V.kh., 4, 11.2 tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //
RRĀ, V.kh., 16, 96.1 aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet /
Rasendracintāmaṇi
RCint, 4, 17.0 dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate //
Rasendracūḍāmaṇi
RCūM, 12, 5.2 nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /
RCūM, 14, 41.1 sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam /
Rasendrasārasaṃgraha
RSS, 1, 184.2 aruṇābhamadhaḥ pātraṃ tāvajjvālā pradīyate //
Rasārṇava
RArṇ, 6, 11.2 yavaciñcāranālāmlakaravīrāruṇotpalaiḥ //
RArṇ, 11, 137.2 rasendro dṛśyate devi nīlapītāruṇacchaviḥ //
RArṇ, 11, 202.1 gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham /
RArṇ, 12, 95.1 tattāraṃ mriyate devi sindūrāruṇasaṃnibham /
RArṇ, 12, 217.2 tat puṭena ca deveśi sindūrāruṇasaṃnibham /
RArṇ, 12, 341.2 tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //
RArṇ, 14, 80.2 tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 14, 86.2 puṭena jāyeta bhasma sindūrāruṇasaṃnibham //
RArṇ, 14, 143.2 puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham //
RArṇ, 15, 96.2 tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 15, 101.0 tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 16, 72.2 nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //
RArṇ, 17, 23.2 puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ //
RArṇ, 18, 79.2 tadbhasma jāyate devi sindūrāruṇasannibham //
RArṇ, 18, 158.1 tīkṣṇavedhena nīlābhaḥ tāmreṇāruṇasaṃprabhaḥ /
Rājanighaṇṭu
RājNigh, Śat., 126.2 teraṇaḥ śiśiras tikto vraṇaghno 'ruṇaraṅgadaḥ //
RājNigh, Pānīyādivarga, 56.1 viṇmūtrāruṇanīlikāviṣahataṃ taptaṃ ghanaṃ phenilaṃ dantagrāhyam anārtavaṃ salavaṇaṃ śaivālakaiḥ saṃvṛtam /
Skandapurāṇa
SkPur, 13, 123.1 vāpyaḥ praphullapadmaughāḥ kesarāruṇamūrtayaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 2.0 ye'ruṇasya sāratheraruṇatvaṃ lohitatvaṃ bahulaṃ ghanaṃ vidadhati kurvanti //
Ānandakanda
ĀK, 1, 5, 45.2 rasendro dṛśyatāṃ devi nīlapītāruṇacchaviḥ //
ĀK, 1, 6, 121.2 tīkṣṇabaddhena nīlābhas tāmreṇāruṇasaprabhaḥ //
ĀK, 1, 19, 20.1 vasante vimalā dikkāḥ sūryaścāruṇadīdhitaḥ /
ĀK, 1, 21, 34.1 pāśāruṇotpalaṃ vāme dakṣe śūlakapālakau /
ĀK, 1, 23, 101.2 rasabhasma bhaveddivyaṃ sindūrāruṇasannibham //
ĀK, 1, 23, 324.2 tattāraṃ mriyate devi sindūrāruṇasannibham //
ĀK, 1, 23, 432.1 tatpuṭena bhaveddevi sindūrāruṇasannibham /
ĀK, 1, 23, 540.2 tadvajraṃ jāyate bhasma sindūrāruṇasannibham //
ĀK, 1, 23, 663.1 tadbhasma jāyate divyaṃ sindūrāruṇasannibham /
ĀK, 1, 23, 670.1 puṭena jāyate bhasma sindūrāruṇasaprabham /
ĀK, 1, 23, 722.2 puṭayenmārayennāgaṃ sindūrāruṇasannibham //
ĀK, 1, 24, 89.1 tannāgaṃ mriyate divyaṃ sindūrāruṇasaprabham /
ĀK, 2, 4, 4.2 sitakṛṣṇāruṇacchāyaṃ vāmabhedi kaṭhorakam //
ĀK, 2, 9, 85.2 agastipatratatpatrā tadrūpāruṇapuṣpiṇī //
Āryāsaptaśatī
Āsapt, 2, 94.1 āmrāṅkuro 'yam aruṇaśyāmalarucir asthinirgataḥ sutanu /
Āsapt, 2, 170.2 praṇayī cumbati dayitāvadanaṃ sphuradadharam aruṇākṣam //
Āsapt, 2, 217.1 gurupakṣma jāgarāruṇaghūrṇattāraṃ kathañcid api valate /
Āsapt, 2, 395.1 bahuyoṣiti lākṣāruṇaśirasi vayasyena dayita upahasite /
Āsapt, 2, 436.1 madhugandhi gharmatimyattilakaṃ skhaladuktiṃ ghūrṇadaruṇākṣam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.4 sitakṛṣṇāruṇacchāyaṃ vāntibhedakaraṃ ca yat /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.3 sitaṃ kṛṣṇāruṇacchāyaṃ mlecchakaṃ tvativāmi ca /
Haribhaktivilāsa
HBhVil, 4, 40.3 mārjayet svastikākāraṃ śvetapītāruṇāsitaiḥ //
HBhVil, 5, 183.1 matsyāṅkuśāradaraketuyavābjavajrasaṃlakṣitāruṇakarāṅghritalābhirāmam /
HBhVil, 5, 198.1 drāghiṣṭhaśvasanasamīraṇābhitāpapramlānībhavadaruṇoṣṭhapallavānām /
HBhVil, 5, 199.1 drāghiṣṭho 'tidīrghaḥ śvāsanasamīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena pramlānībhavan aruṇoṣṭhapallavo yāsām /
Kokilasaṃdeśa
KokSam, 1, 68.1 tatsaudhāgreṣvaruṇadṛṣadāṃ sāndrasindūrakalpaṃ tejaḥpuñjaṃ kisalayadhiyā carvituṃ mārabhethāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 11.2 śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ iti //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 7.0 etat tailāktakhaṇḍagranthibandhena aruṇāsitabījābhyām aśvanāsārakarmaṇā militaścet sāritaḥ samyak saṃyamitaḥ vijñātavyaḥ //
Rasasaṃketakalikā
RSK, 1, 4.2 śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 169.2 vṛṣeṇāruṇavarṇena māheśaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 192, 81.1 yathāgner arciṣaḥ pītāḥ piṅgalāruṇadhūsarāḥ /