Occurrences

Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Yogaratnākara

Bṛhadāraṇyakopaniṣad
BĀU, 6, 5, 3.3 uddālako 'ruṇāt /
BĀU, 6, 5, 3.4 aruṇa upaveśeḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 12.0 etaddha sma vā āhāruṇa aupaveśiḥ //
MS, 3, 7, 4, 1.18 kraye vā ahaṃ somasya tṛtīyaṃ savanam avarundhe vedeti ha smāhāruṇa aupaveśiḥ /
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 11.3 aruṇo ha smāhaupaveśiḥ /
Taittirīyasaṃhitā
TS, 6, 1, 9, 9.0 aruṇo ha smāhaupaveśiḥ somakrayaṇa evāhaṃ tṛtīyasavanam avarundha iti //
TS, 6, 4, 5, 3.0 aruṇo ha smāhaupaveśiḥ //
Taittirīyāraṇyaka
TĀ, 2, 2, 2.0 tad u ha vā ete brahmavādinaḥ pūrvābhimukhāḥ saṃdhyāyāṃ gāyatriyābhimantritā āpa ūrdhvaṃ vikṣipanti tā etā āpo vajrībhūtvā tāni rakṣāṃsi mandehāruṇe dvīpe prakṣipanti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 11, 4.0 strīśūdrābhyām anabhibhāṣya śukriyabrāhmaṇāruṇanārāyaṇādyāraṇyakāṇḍam adhīyīta iti vratapārāyaṇaṃ vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 20.1 tad u hāpy aruṇam aupaveśiṃ jñātaya ūcuḥ sthaviro vā asy agnī ādhatsveti /
ŚBM, 10, 6, 1, 1.1 atha haite 'ruṇe aupaveśau samājagmuḥ satyayajñaḥ pauluṣir mahāśālo jābālo buḍila āśvatarāśvir indradyumno bhāllaveyo janaḥ śārkarākṣyaḥ /
ŚBM, 10, 6, 1, 4.1 sa hovācāruṇam aupaveśiṃ gautama kaṃ tvaṃ vaiśvānaraṃ vettheti /
Ṛgveda
ṚV, 1, 105, 18.1 aruṇo mā sakṛd vṛkaḥ pathā yantaṃ dadarśa hi /
ṚV, 1, 130, 9.1 sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati /
ṚV, 2, 34, 12.2 uṣā na rāmīr aruṇair aporṇute maho jyotiṣā śucatā goarṇasā //
Mahābhārata
MBh, 1, 14, 21.2 aruṇo dṛśyate brahman prabhātasamaye sadā /
MBh, 1, 14, 21.4 udyann atha sahasrāṃśur dṛṣṭvā tam aruṇaṃ prabhuḥ /
MBh, 1, 14, 21.8 sarvalokapradīpasya hyaruṇo 'pyamaro 'bhavat //
MBh, 1, 20, 15.15 aruṇaṃ cātmanaḥ pṛṣṭham āropya sa pitur gṛhāt /
MBh, 1, 20, 15.18 tatrāruṇaḥ sa nikṣiptaḥ diśaṃ pūrvāṃ mahādyutiḥ /
MBh, 1, 20, 15.40 kaśyapasya suto vidvān aruṇetyabhiviśrutaḥ /
MBh, 1, 20, 15.44 tataḥ pitāmahājñātaḥ sarvaṃ cakre tadāruṇaḥ /
MBh, 1, 20, 15.45 uditaścaiva savitā aruṇena tadāvṛtaḥ /
MBh, 1, 20, 15.47 aruṇaśca yathaivāsya sārathyam akarot prabhuḥ /
MBh, 1, 27, 34.1 janayāmāsa putrau dvāvaruṇaṃ garuḍaṃ tathā /
MBh, 1, 27, 34.2 aruṇastayostu vikala ādityasya puraḥsaraḥ //
MBh, 1, 59, 39.1 tārkṣyaścāriṣṭanemiśca tathaiva garuḍāruṇau /
MBh, 1, 60, 38.1 vainateyastu garuḍo balavān aruṇastathā /
MBh, 1, 60, 67.1 aruṇasya bhāryā śyenī tu vīryavantau mahābalau /
MBh, 1, 60, 67.4 dvau putrau vinatāyāstu vikhyātau garuḍāruṇau //
MBh, 1, 99, 9.5 purastād aruṇaścaiva taruṇaḥ saṃprakāśate /
MBh, 1, 114, 62.2 aruṇaścāruṇiścaiva vainateyā vyavasthitāḥ //
MBh, 3, 263, 1.2 sakhā daśarathasyāsījjaṭāyur aruṇātmajaḥ /
MBh, 6, 2, 29.2 aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajāḥ //
MBh, 6, 8, 30.2 aruṇasyāgrato yānti parivārya divākaram //
MBh, 7, 150, 14.3 sa tena sahitastasthāvaruṇena yathā raviḥ //
MBh, 7, 159, 43.2 aruṇaṃ darśayāmāsa grasañ jyotiḥprabhaṃ prabhuḥ //
MBh, 7, 159, 44.1 aruṇasya tu tasyānu jātarūpasamaprabham /
MBh, 7, 161, 2.2 aruṇo 'bhyudayāṃcakre tāmrīkurvann ivāmbaram //
MBh, 8, 23, 15.1 sūryāruṇau yathā dṛṣṭvā tamo naśyati māriṣa /
MBh, 9, 44, 14.2 aruṇo garuḍaścaiva vṛkṣāścauṣadhibhiḥ saha //
Rāmāyaṇa
Rām, Ay, 65, 13.1 vanaṃ ca samatītyāśu śarvaryām aruṇodaye /
Rām, Ār, 13, 32.2 dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca //
Rām, Ār, 13, 33.1 tasmāj jāto 'ham aruṇāt sampātiś ca mamāgrajaḥ /
Rām, Utt, 72, 2.2 jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm //
Saṅghabhedavastu
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
Agnipurāṇa
AgniPur, 19, 15.2 aśvāścoṣṭrāś ca tāmrāyā aruṇo garuḍas tathā //
Amarakośa
AKośa, 1, 117.2 vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ //
AKośa, 1, 122.1 sūrasūto 'ruṇo 'nūruḥ kāśyapir garuḍāgrajaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 38, 2.1 aruṇaḥ śabaraḥ śvetaḥ kapotaḥ palitonduraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 318.2 madgupaṅktir ivāgacchad upanaukāruṇodaye //
Daśakumāracarita
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
Harivaṃśa
HV, 3, 84.1 vinatāyās tu putrau dvāv aruṇo garuḍas tathā /
Kumārasaṃbhava
KumSaṃ, 3, 30.2 rāgeṇa bālāruṇakomalena cūtapravāloṣṭham alaṃcakāra //
KumSaṃ, 5, 44.2 vada pradoṣe sphuṭacandratārake vibhāvarī yady aruṇāya kalpate //
Kūrmapurāṇa
KūPur, 1, 17, 14.1 vinatāyāśca putrau dvau prakhyātau garuḍāruṇau /
KūPur, 1, 17, 15.1 ārādhya tapasā rudraṃ mahādevaṃ tathāruṇaḥ /
KūPur, 1, 47, 18.1 kapilā brāhmaṇāḥ proktā rājānaścāruṇāstathā /
Liṅgapurāṇa
LiPur, 1, 27, 42.2 śāntyā cātha punaḥ śāntyā bhāruṇḍenāruṇena ca //
LiPur, 1, 63, 32.2 vinatā janayāmāsa garuḍaṃ cāruṇaṃ śubhā //
LiPur, 1, 63, 87.2 śvetaḥ kṛṣṇaś ca gauraś ca śyāmo dhūmrastathāruṇaḥ //
LiPur, 2, 27, 114.1 śuklo viśālaḥ kamalo bilvaścāruṇa eva ca /
Matsyapurāṇa
MPur, 6, 34.1 garuḍaḥ patatāṃ nātho 'ruṇaśca patatriṇām /
MPur, 6, 35.1 sampātiś ca jaṭāyuśca aruṇasya sutāv ubhau /
MPur, 9, 21.1 aruṇas tattvadarśī ca vittavānhavyapaḥ kapiḥ /
MPur, 150, 151.3 uvācāruṇamudbhrāntaḥ kopāllokaikalocanaḥ //
MPur, 150, 152.2 nayāruṇa rathaṃ śīghraṃ kālanemiratho yataḥ /
MPur, 171, 43.2 aruṇaṃ cāruṇiṃ caiva viśvāvasubaladhruvau //
Suśrutasaṃhitā
Su, Nid., 5, 5.2 tatra mahākuṣṭhāny aruṇodumbararṣyajihvakapālakākaṇakapuṇḍarīkadadrukuṣṭhānīti /
Su, Nid., 5, 7.1 tatra vātenāruṇaṃ pittenodumbararṣyajihvakapālakākaṇakāni śleṣmaṇā puṇḍarīkaṃ dadrukuṣṭhaṃ ceti /
Su, Nid., 5, 8.1 tatra vātenāruṇābhāni tanūni visarpīṇi todabhedasvāpayuktānyaruṇāni /
Su, Ka., 7, 5.2 kokilo 'ruṇasaṃjñaśca mahākṛṣṇastathonduraḥ //
Su, Ka., 7, 25.2 aruṇenānilaḥ kruddho vātajān kurute gadān //
Su, Ka., 7, 31.1 pañcānāmaruṇādīnāṃ viṣametadvyapohati /
Sūryaśataka
SūryaŚ, 1, 8.1 udgāḍhenāruṇimnā vidadhati bahulaṃ ye'ruṇasyāruṇatvaṃ mūrdhodbhūtau khalīnakṣatarudhiraruco ye rathāśvānaneṣu /
Viṣṇupurāṇa
ViPur, 1, 21, 18.1 vinatāyāstu dvau putrau vikhyātau garuḍāruṇau /
ViPur, 2, 4, 30.2 kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthakpṛthak //
Abhidhānacintāmaṇi
AbhCint, 2, 9.1 ādityaḥ savitāryamā kharasahasroṣṇāṃśur aṃśū ravirmārtaṇḍastaraṇirgabhastiraruṇo bhānurnabho 'harmaṇiḥ /
AbhCint, 2, 16.2 anūrurvinatāsūnuraruṇo garuḍāgrajaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 11.1 anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca /
Bhāratamañjarī
BhāMañj, 1, 101.1 apūrṇāṇḍavinirbhedād anūrur aruṇo 'bhavat /
BhāMañj, 1, 796.1 tato 'ruṇakarasphārapiṅgaśmaśrujaṭāsaṭaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 59.1 vinatāyāstu putrau dvau vikhyātau garuḍāruṇau /
GarPur, 1, 39, 2.3 oṃ uccaiḥśravase namaḥ oṃ aruṇāya namaḥ /
Gītagovinda
GītGov, 10, 14.2 jvalati mayi dāruṇaḥ madanakadanāruṇaḥ haratu tadupāhitavikāram //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 129.1 aruṇodayakāle tu daśamī yadi dṛśyate /
KAM, 1, 130.1 aruṇodayakāle tu daśamī yadi dṛśyate /
KAM, 1, 131.1 catasro ghaṭikāḥ prātar aruṇodaya ucyate /
Madanapālanighaṇṭu
MPālNigh, 2, 19.1 citrako hutabhugvyālo dāruṇo dahano 'ruṇaḥ /
Rasahṛdayatantra
RHT, 13, 3.2 mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam //
RHT, 13, 4.1 mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam /
RHT, 18, 17.1 kanakāruṇasamamākṣikakarañjatailāpluto dhmātaḥ /
Rasamañjarī
RMañj, 2, 18.1 jāyate rasasindūraṃ taruṇāruṇasannibham /
RMañj, 2, 36.1 pācayedrasasindūraṃ jāyate'ruṇasannibham /
Rasendracintāmaṇi
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 4, 34.0 aruṇasya punar amṛtīkaraṇena guṇavṛddhivarṇahānastaḥ //
Rasārṇava
RArṇ, 15, 42.3 udayāruṇasaṃkāśaḥ sarvalohāni vedhayet //
RArṇ, 17, 28.1 pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam /
Rājanighaṇṭu
RājNigh, Kar., 40.2 raktapuṣpo raktareṇur aruṇo 'yaṃ navāhvayaḥ //
RājNigh, 13, 51.2 saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam //
RājNigh, Pānīyādivarga, 100.2 śiśupriyaḥ sitādiḥ syādaruṇo rasajaḥ smṛtaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 8.0 udayagiristhānām evaṃ buddhirjāyate tulyakālaṃ samakālam āyāntyā āgacchantyā padmakhaṇḍadīptyā ivāruṇāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 2.0 ye'ruṇasya sāratheraruṇatvaṃ lohitatvaṃ bahulaṃ ghanaṃ vidadhati kurvanti //
Ānandakanda
ĀK, 1, 20, 56.2 vādisāntākṣaropetaṃ bālāruṇasamaprabham //
ĀK, 1, 20, 165.1 bālāruṇābhe cātmānaṃ cakre'sminmaṇipūrake /
ĀK, 2, 1, 274.1 saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ /
Āryāsaptaśatī
Āsapt, 2, 668.2 aruṇas tapanaśilām iva punar na māṃ bhasmatāṃ nayati //
Haribhaktivilāsa
HBhVil, 3, 136.1 aruṇodayavelāyāṃ nirmālyaṃ śalyatāṃ vrajet /
HBhVil, 3, 137.2 aruṇodayavelāyāṃ śalyaṃ tat kṣamate hariḥ //
HBhVil, 3, 152.1 tato 'ruṇodayasyānte snānārthaṃ niḥsared bahiḥ /
HBhVil, 3, 255.1 prātaḥ prātas tu yat snānaṃ saṃjāte cāruṇodaye /
Janmamaraṇavicāra
JanMVic, 1, 57.4 vīrāruṇaparīṇāmavaśād aṅkurasambhavaḥ //
Mugdhāvabodhinī
MuA zu RHT, 13, 3.2, 5.0 punaḥ kanakāruṇamākṣikaṃ kanakaṃ svarṇaṃ aruṇaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ ceti catuṣṭayaṃ mahābījaṃ pravarabījam ityarthaḥ //
MuA zu RHT, 13, 3.2, 5.0 punaḥ kanakāruṇamākṣikaṃ kanakaṃ svarṇaṃ aruṇaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ ceti catuṣṭayaṃ mahābījaṃ pravarabījam ityarthaḥ //
MuA zu RHT, 13, 4.2, 3.0 punastārāruṇamākṣikaṃ evamuktavidhānena idamapi tāraṃ rūpyaṃ aruṇaṃ tāmraṃ mākṣīkaṃ tāpyam //
MuA zu RHT, 13, 4.2, 3.0 punastārāruṇamākṣikaṃ evamuktavidhānena idamapi tāraṃ rūpyaṃ aruṇaṃ tāmraṃ mākṣīkaṃ tāpyam //
MuA zu RHT, 18, 17.2, 1.0 hemno viśeṣamāha kanakāruṇetyādi //
MuA zu RHT, 18, 17.2, 2.0 kanakaṃ hema aruṇaṃ tāmraṃ samaṃ tulyabhāgaṃ mākṣikaṃ tāpyaṃ ayaṃ gaṇaḥ karañjatailapluto dhmātaḥ kāryaḥ //
Rasakāmadhenu
RKDh, 1, 5, 73.2 tīkṣṇāruṇaṃ ca mākṣīkaṃ kāntābhraṃ tāpyakāñcanam //
Rasārṇavakalpa
RAK, 1, 74.1 yadā ca paśyed aruṇānibhāṃ śubhāṃ prabhātabālāruṇatārkakāntim /
Yogaratnākara
YRā, Dh., 265.2 jāyate rasasindūraṃ taruṇāruṇasaṃnibham //