Occurrences

Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 3, 3, 2.1 dūre cit santam aruṣāsa indram ā cyāvayantu sakhyāya vipram /
Ṛgveda
ṚV, 1, 118, 5.2 pari vām aśvā vapuṣaḥ pataṅgā vayo vahantv aruṣā abhīke //
ṚV, 1, 146, 2.2 urvyāḥ pado ni dadhāti sānau rihanty ūdho aruṣāso asya //
ṚV, 4, 6, 9.2 aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ //
ṚV, 4, 43, 6.1 sindhur ha vāṃ rasayā siñcad aśvān ghṛṇā vayo 'ruṣāsaḥ pari gman /
ṚV, 5, 59, 5.1 aśvā ived aruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ /
ṚV, 5, 73, 5.2 pari vām aruṣā vayo ghṛṇā varanta ātapaḥ //
ṚV, 7, 16, 3.2 ud dhūmāso aruṣāso divispṛśaḥ sam agnim indhate naraḥ //
ṚV, 7, 42, 2.2 ye vā sadmann aruṣā vīravāho huve devānāṃ janimāni sattaḥ //
ṚV, 7, 75, 6.1 prati dyutānām aruṣāso aśvāś citrā adṛśrann uṣasaṃ vahantaḥ /
ṚV, 7, 97, 6.1 taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti /
ṚV, 8, 34, 17.1 ya ṛjrā vātaraṃhaso 'ruṣāso raghuṣyadaḥ /