Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauśikasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Aṣṭādhyāyī
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāśikāvṛtti
Suśrutasaṃhitā
Ayurvedarasāyana
Kathāsaritsāgara
Nibandhasaṃgraha
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 5, 5, 4.1 yad daṇḍena yad iṣvā yad vārur harasā kṛtam /
Gopathabrāhmaṇa
GB, 1, 3, 18, 13.0 arur acchāvākasya //
GB, 2, 1, 3, 23.0 yad adhastād abhighārayati tasmād adhastāt prakṣaraṇaṃ prajā arur na hinasti //
GB, 2, 1, 3, 24.0 yad upariṣṭād abhighārayati tasmād upariṣṭāt prakṣaraṇaṃ prajā arur na hinasti //
GB, 2, 1, 3, 25.0 yad ubhayato 'bhighārayaty ubhayato 'bhighāri prajā arur ghātukaṃ syāt //
Kauśikasūtra
KauśS, 4, 7, 21.0 vīhi svām ity ajñātāruḥ śāntyudakena saṃprokṣya manasā saṃpātavatā //
Āpastambaśrautasūtra
ĀpŚS, 16, 9, 2.1 yo 'rvāk saṃvatsarād aruścid eva sa ity eke //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 7, 1, 24.2 etasmād vā eṣo 'pacchidyate tasyaitatsvam evārur bhavati tasmātsvarurnāma //
Ṛgvedakhilāni
ṚVKh, 4, 7, 3.1 yad daṇḍena yad iṣuṇā yad vārur harasā kṛtam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Aṣṭādhyāyī, 3, 2, 35.0 vidhvaruṣos tudaḥ //
Aṣṭādhyāyī, 5, 4, 51.0 arurmanaścakṣuścetorahorajasāṃ lopaś ca //
Aṣṭādhyāyī, 6, 3, 67.0 arurdviṣadajantasya mum //
Carakasaṃhitā
Ca, Sū., 21, 47.2 koṭhāruḥpiḍakāḥ kaṇḍūstandrā kāso galāmayāḥ //
Ca, Sū., 24, 16.1 kaṇḍvaruḥkoṭhapiḍakākuṣṭhacarmadalādayaḥ /
Ca, Sū., 28, 17.2 aruṣāṃ sthūlamūlānāṃ parvajānāṃ ca darśanam //
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Amarakośa
AKośa, 2, 318.1 vraṇo 'striyāmīrmamaruḥ klībe nāḍīvraṇaḥ pumān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 12.1 parvasu sthūlamūlāni kuryāt kṛcchrāṇy arūṃṣi ca /
AHS, Nidānasthāna, 15, 10.2 arūṃṣyannasya viṣṭambham aruciṃ kṛśatāṃ bhramam //
AHS, Utt., 13, 9.2 vidradhijvaraduṣṭārurvisarpāpacikuṣṭhanut //
AHS, Utt., 30, 26.2 nasyāllepācca duṣṭārurapacīviṣajantujit //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.18 kiṃ ca syāt aruś cyotati ity atra jharojhari savarṇe iti śakārasya cakāre lopaḥ syāt /
Suśrutasaṃhitā
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Nid., 5, 9.2 sthūlāni sandhiṣvatidāruṇāni sthūlāruṣi syuḥ kaṭhinānyarūṃṣi /
Su, Nid., 5, 9.2 sthūlāni sandhiṣvatidāruṇāni sthūlāruṣi syuḥ kaṭhinānyarūṃṣi /
Su, Nid., 5, 16.1 aruḥ sasidhmaṃ rakasā mahacca yaccaikakuṣṭhaṃ kaphajānyamūni /
Su, Nid., 13, 37.1 arūṃṣi bahuvaktrāṇi bahukledīni mūrdhani /
Su, Ka., 8, 39.2 syuḥ kaṇḍūdāhakoṭhāruḥpiḍakātodavedanāḥ //
Su, Utt., 22, 8.2 ghrāṇāśritaṃ pittamarūṃṣi kuryādyasmin vikāre balavāṃśca pākaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 8.1 mehāruḥpiṭikākuṣṭhavātaśoṇitapīḍitaiḥ /
Kathāsaritsāgara
KSS, 4, 1, 9.1 īrṣyāruṣāmabhāve 'pi bhaṅgurabhruṇi rāgiṇi /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
NiSaṃ zu Su, Sū., 1, 2.1, 18.0 pratijñāsūtraṃ āha aṃśumataḥ aruṣāṃ prakṛtiśaktijātā vikalpo kṣetrajño iti prakṛtiśaktijātā yadyapyadhyāyādau //
NiSaṃ zu Su, Sū., 24, 11.2, 19.0 punarindriyadehayor parvagauravasthūlamūlārurjanma ityarthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 18.1, 2.0 arūṃṣīti vraṇāni //