Occurrences

Taittirīyāraṇyaka
Ṛgveda

Taittirīyāraṇyaka
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
TĀ, 2, 7, 4.0 ta etair ajuhavus te 'repaso 'bhavan //
Ṛgveda
ṚV, 1, 64, 2.1 te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ /
ṚV, 5, 53, 3.2 naro maryā arepasa imān paśyann iti ṣṭuhi //
ṚV, 5, 57, 4.2 piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ //
ṚV, 5, 61, 14.2 ṛtajātā arepasaḥ //
ṚV, 9, 101, 10.2 mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ //
ṚV, 10, 78, 1.2 rājāno na citrāḥ susaṃdṛśaḥ kṣitīnāṃ na maryā arepasaḥ //