Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 5, 29.1 pūtirghrāṇāsyagandhaśca dantaśūlamarocakaḥ /
Ca, Sū., 5, 93.1 daurgandhyaṃ gauravaṃ tandrāṃ kaṇḍūṃ malamarocakam /
Ca, Sū., 17, 25.2 bhavatyutpadyate tandrā tathālasyam arocakaḥ //
Ca, Sū., 17, 53.2 karotyarocakāpākau sadanaṃ gauravaṃ tathā //
Ca, Sū., 21, 47.1 śophārocakahṛllāsapīnasārdhāvabhedakāḥ /
Ca, Sū., 22, 21.1 vibandhagauravodgārahṛllāsārocakādayaḥ /
Ca, Sū., 23, 6.1 kuṣṭhānyāmapradoṣāśca mūtrakṛcchramarocakaḥ /
Ca, Sū., 23, 23.1 plīhā pāṇḍvāmayaḥ śopho mūtrakṛcchramarocakaḥ /
Ca, Sū., 23, 27.2 jvaraḥ kāsānubandhaśca pārśvaśūlamarocakaḥ //
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 2, 7.1 upadravāstu khalu daurbalyārocakāvipākaśvāsakāsajvarātīsāraśophaśoṣapāṇḍurogāḥ svarabhedaśca //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 4, 48.1 upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti //
Ca, Nid., 5, 11.1 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti tadyathā prasravaṇam aṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca tathāvidhamasādhyaṃ vidyāditi //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Nid., 8, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathā bhrūvyudāsaḥ satatamakṣṇorvaikṛtamaśabdaśravaṇaṃ lālāsiṅghāṇaprasravaṇam anannābhilaṣaṇam arocakāvipākau hṛdayagrahaḥ kukṣerāṭopo daurbalyamasthibhedo 'ṅgamardo mohastamaso darśanaṃ mūrcchā bhramaścābhīkṣṇaṃ svapne ca madanartanavyadhanavyathanavepanapatanādīnīti //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Indr., 9, 22.1 balamāṃsakṣayastīvro rogavṛddhirarocakaḥ /
Ca, Cik., 1, 32.1 hṛdrogaṃ saśirorogam atīsāram arocakam /
Ca, Cik., 3, 76.1 gurutvaṃ dainyamudvegaḥ sadanaṃ chardyarocakau /
Ca, Cik., 3, 79.2 svagandhasyāsahatvaṃ ca medaḥsthe glānyarocakau //
Ca, Cik., 3, 99.1 śirorugvepathuḥ śvāsaḥ pralāpaśchardyarocakau /
Ca, Cik., 5, 89.1 gulmaṃ plīhānamānāhaṃ śvāsaṃ kāsamarocakam /
Ca, Cik., 5, 159.1 gulmaṃ śvayathumarśāṃsi pāṇḍurogamarocakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 133.1 āsyaśoṣānilaśleṣmavibandhacchardyarocakān /
AHS, Sū., 6, 157.1 vibandhaṃ srotasāṃ gulmam ūrustambham arocakam /
AHS, Sū., 13, 40.2 yojyaṃ sabhojyaṃ bhaiṣajyaṃ bhojyaiś citrair arocake //
AHS, Sū., 14, 29.1 atikārśyaṃ bhramaḥ kāsas tṛṣṇādhikyam arocakaḥ /
AHS, Sū., 15, 15.2 nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām //
AHS, Sū., 22, 18.1 arocake jāgarite sa tu hanti suyojitaḥ /
AHS, Śār., 1, 50.2 kṣāmatā garimā kukṣer mūrchā chardirarocakaḥ //
AHS, Śār., 5, 102.2 balamāṃsakṣayas tīvro rogavṛddhirarocakaḥ //
AHS, Nidānasthāna, 2, 16.2 prasekārocakāśraddhāvipākāsvedajāgarāḥ //
AHS, Nidānasthāna, 3, 18.2 teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ //
AHS, Nidānasthāna, 3, 26.2 kaṇṭhopalepaḥ sadanaṃ pīnasacchardyarocakāḥ //
AHS, Nidānasthāna, 5, 18.1 kaphād arocakaśchardiḥ kāso mūrdhāṅgagauravam /
AHS, Nidānasthāna, 5, 28.1 arocako bhaved doṣair jihvāhṛdayasaṃśrayaiḥ /
AHS, Nidānasthāna, 5, 53.2 ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakāḥ //
AHS, Nidānasthāna, 7, 31.2 kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ //
AHS, Nidānasthāna, 8, 26.2 śleṣmaṇā pacyate duḥkham annaṃ chardirarocakaḥ //
AHS, Nidānasthāna, 11, 8.2 sotkleśaśītakastambhajṛmbhārocakagauravaḥ //
AHS, Nidānasthāna, 13, 51.1 asthibhedāgnisadanatamakārocakair yutaḥ /
AHS, Nidānasthāna, 13, 60.2 aṅgāvasādavikṣepapralāpārocakabhramāḥ //
AHS, Nidānasthāna, 14, 50.1 hṛllāsam āsyasravaṇam avipākam arocakam /
AHS, Nidānasthāna, 16, 22.1 kaṇṭharodhamanobhraṃśacchardyarocakapīnasān /
AHS, Nidānasthāna, 16, 29.2 snigdhatvārocakālasyaśaityaśophāgnihānibhiḥ //
AHS, Nidānasthāna, 16, 35.2 calaḥ snigdho mṛduḥ śītaḥ śopho gātreṣvarocakaḥ //
AHS, Cikitsitasthāna, 1, 47.2 jvarārocakatṛṣṇāsyavairasyāpaktināśanāḥ //
AHS, Cikitsitasthāna, 5, 50.1 vātād arocake tatra pibeccūrṇaṃ prasannayā /
AHS, Cikitsitasthāna, 9, 113.1 kāsaśvāsāgnisādārśaḥpīnasārocakāñ jayet /
AHS, Cikitsitasthāna, 15, 130.1 gauravārocakānāhamandavahnyatisāriṇām /
AHS, Cikitsitasthāna, 16, 12.1 pāṇḍurogaṃ jvaraṃ dāhaṃ kāsaṃ śvāsam arocakam /
AHS, Cikitsitasthāna, 16, 19.2 kuṣṭhānyajarakaṃ śopham ūrustambham arocakam //
AHS, Cikitsitasthāna, 16, 22.2 kuṣṭhānyajarakaṃ mehaṃ śophaṃ śvāsam arocakam //
AHS, Kalpasiddhisthāna, 1, 22.2 kaphād arocake kāse pāṇḍutve rājayakṣmaṇi //
AHS, Kalpasiddhisthāna, 1, 32.2 kaphodbhave jvare kāse galarogeṣvarocake //
AHS, Kalpasiddhisthāna, 2, 16.1 gulmaṃ plīhodaraṃ kāsaṃ halīmakam arocakam /
AHS, Utt., 2, 21.2 jvarārocakatṛṭchardiśuṣkodgāravijṛmbhikāḥ //
AHS, Utt., 2, 45.2 arocakaḥ pratiśyāyo jvaraḥ kāsaśca jāyate //
AHS, Utt., 3, 27.1 arocako 'ṅgaglapanaṃ gomūtrasamagandhatā /
AHS, Utt., 6, 12.1 kaphād arocakaśchardir alpehāhāravākyatā /
AHS, Utt., 28, 11.1 śūlārocakatṛḍdāhajvaracchardirupadrutā /
AHS, Utt., 33, 47.2 vastikukṣigurutvātīsārārocakakāriṇī //
AHS, Utt., 35, 34.2 tenārdito bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ //
AHS, Utt., 37, 5.2 sarveṣāṃ karṇikā śopho jvaraḥ kaṇḍūrarocakaḥ //
AHS, Utt., 37, 19.1 chardyarocakahṛllāsaprasekotkleśapīnasaiḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 40.1 vibandhaṃ srotasāṃ gulmamūrustambham arocakam /
Suśrutasaṃhitā
Su, Sū., 21, 32.1 evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 28, 20.1 prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ /
Su, Sū., 33, 10.1 tṛṣṇārocakaśūlārtam atiprasrutaśoṇitam /
Su, Sū., 38, 32.2 kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ //
Su, Sū., 38, 34.1 paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ /
Su, Sū., 38, 51.2 hṛllāsārocakavamīpipāsādāhanāśanaḥ //
Su, Sū., 38, 61.2 cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ //
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 44, 89.1 gulmān plīhodaram kāsaṃ halīmakamarocakam /
Su, Sū., 45, 45.2 arocake pratiśyāye praseke śvayathau kṣaye //
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 177.2 chardyarocakahṛtkukṣitodaśūlapramardanī //
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 219.1 arśojaṭharagulmaghnaṃ śophārocakanāśanam /
Su, Sū., 46, 127.1 arocakaṃ pratiśyāyaṃ guru śuṣkaṃ prakīrtitam /
Su, Sū., 46, 150.2 medhyaṃ śūlānilacchardikaphārocakanāśanam //
Su, Sū., 46, 372.1 śvāsakāsapratiśyāyaprasekārocakajvarān /
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 3, 5.1 tāsāṃ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṃ bastiśiromuṣkaśephasāṃ vedanā kṛcchrāvasādo bastagandhitvaṃ mūtrasyeti //
Su, Nid., 3, 16.1 arocakāvipākau tu śarkarārte bhavanti ca /
Su, Nid., 3, 17.1 daurbalyaṃ sadanaṃ kārśyaṃ kukṣiśūlamarocakam /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 11, 28.1 kṛcchrācchvasantaṃ mṛdusarvagātraṃ saṃvatsarātītamarocakārtam /
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Cik., 1, 139.1 jvarātisārau mūrcchā ca hikkā chardirarocakaḥ /
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 5, 6.1 tatra prāṇamāṃsakṣayapipāsājvaramūrchāśvāsakāsastambhārocakāvipākavisaraṇasaṃkocanair anupadrutaṃ balavantamātmavantam upakaraṇavantaṃ copakramet //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 23, 8.2 śvāsaḥ pipāsā daurbalyaṃ jvaraśchardirarocakaḥ //
Su, Cik., 24, 62.2 ādhmānārocakājīrṇabhuktavatsu ca garhitam //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 37, 92.1 snehagandhi mukhaṃ cāpi kāsaśvāsāvarocakaḥ /
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 23.1 śirovirecanaṃ śleṣmaṇābhivyāptatālukaṇṭhaśirasām arocakaśirogauravaśūlapīnasārdhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena vā sneheneti //
Su, Ka., 2, 30.2 tataḥ karotyannamadāvipākāvarocakaṃ maṇḍalakoṭhamohān //
Su, Ka., 8, 23.2 prasekārocakacchardiśirogauravaśītakāḥ //
Su, Utt., 24, 23.1 chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam /
Su, Utt., 39, 78.1 kāmaje cittavibhraṃśastandrālasyamarocakaḥ /
Su, Utt., 39, 83.1 gurutā hṛdayotkleśaḥ sadanaṃ chardyarocakau /
Su, Utt., 39, 86.2 daurgandhyārocakau glānirmedaḥsthe cāsahiṣṇutā //
Su, Utt., 39, 93.2 hataprabhendriyaṃ kṣīṇamarocakanipīḍitam //
Su, Utt., 39, 111.2 tadā taṃ mukhavairasyatṛṣṇārocakanāśanaiḥ //
Su, Utt., 39, 116.2 hṛdayodveṣṭanaṃ tandrā lālāsrutirarocakaḥ //
Su, Utt., 39, 143.1 savyoṣaṃ vitarettakraṃ kaphārocakapīḍite /
Su, Utt., 39, 164.1 arocake gātrasāde vaivarṇye 'ṅgamalādiṣu /
Su, Utt., 39, 207.1 avipaktiṃ prasekaṃ ca śophaṃ kāsamarocakam /
Su, Utt., 40, 174.2 parvaruglaulyatṛṭchardijvarārocakadāhavān //
Su, Utt., 42, 49.1 ariṣṭo 'yaṃ jayedgulmamavipākamarocakam /
Su, Utt., 48, 11.1 kaṇṭhopalepo mukhapicchilatvaṃ śītajvaraśchardirarocakaśca /
Su, Utt., 51, 20.1 arśāṃsyarocakaṃ gulmaṃ śakṛdbhedaṃ kṣayaṃ tathā /
Su, Utt., 52, 7.2 svaśabdavaiṣamyamarocako 'gnisādaśca liṅgāni bhavantyamūni //
Su, Utt., 57, 4.1 hṛcchūlapīḍanayutaṃ virasānanatvaṃ vātātmake bhavati liṅgamarocake tu /
Su, Utt., 57, 5.1 kaṇḍūgurutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu /
Su, Utt., 57, 17.1 dainyaṃ gate manasi bodhanamatra śastaṃ yadyat priyaṃ tadupasevyamarocake tu //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 63.2 nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 38.3 balāsārocakān hanti viṣamajvaranāśinī //
DhanvNigh, 1, 66.2 jvarārocakakāsaghnaṃ śophādhmānavināśanam //
DhanvNigh, 1, 117.2 pittahikkāvamīśophakaphārocakanāśinī //
DhanvNigh, Candanādivarga, 156.1 lodhraḥ śītaḥ kaṣāyaśca hanti tṛṣṇāmarocakam /
Garuḍapurāṇa
GarPur, 1, 147, 71.1 arocako vamiḥ śvāsaḥ sarvasminrasage jvare /
GarPur, 1, 149, 2.2 teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ //
GarPur, 1, 149, 9.1 kaṇṭhe pralepamadajaṃ pīnasacchardyarocakāḥ /
GarPur, 1, 152, 18.2 kaphādarocakacchardikāsā ardhvāṅgagauravam //
GarPur, 1, 153, 1.2 arocakanidānaṃ te vakṣye 'haṃ suśrutādhunā /
GarPur, 1, 153, 1.3 arocako bhaveddoṣairjihvāhṛdayasaṃśrayaiḥ //
GarPur, 1, 154, 16.1 ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakam /
GarPur, 1, 156, 32.1 kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ /
GarPur, 1, 157, 25.1 śleṣmaṇā pacyate duḥkhe manaśchardirarocakaḥ /
GarPur, 1, 160, 9.1 saṃkleśaśītakastambhajṛmbhārocakagauravāḥ /
GarPur, 1, 163, 8.2 granthibhedāgnisadanatamakārocakair yutaḥ //
GarPur, 1, 163, 17.2 aṅgāvasādavikṣepau pralāpārocakabhramāḥ //
GarPur, 1, 165, 8.1 hṛllāsamāsyaśravaṇamavipākamarocakam /
GarPur, 1, 167, 21.1 kaṇṭharodho malabhraṃśachardyarocakapīnasān /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 130.2 vātalaṃ kaṭupākaṃ ca sarvārocakakuṣṭhanut //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 1.0 śabdārcirjalasaṃtānavad tatrānnāśraddhārocaketyādi //
Rasaratnasamuccaya
RRS, 5, 61.1 śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /
RRS, 12, 93.2 kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt //
RRS, 14, 96.1 arocakaṃ ca duḥsādhyaṃ prasekaṃ chardihṛdbhavam /
RRS, 16, 23.1 sarvātisāraṃ grahaṇīṃ ca hikkāṃ mandāgnim ānāhamarocakaṃ ca /
Rasendracintāmaṇi
RCint, 8, 78.1 gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam /
Rasendracūḍāmaṇi
RCūM, 10, 146.1 mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam /
Rasārṇava
RArṇ, 18, 138.1 hikkāvepathuśūlāni nidrālasyamarocakam /
Rājanighaṇṭu
RājNigh, Guḍ, 65.2 arocakāsrapittaghnī sadā pathyā ca rocanī //
RājNigh, Guḍ, 146.2 arocakaharā pathyā pittakopakarī ca sā //
RājNigh, Pipp., 69.2 arocakaharā dīptikarā vātaghnadīpanī //
RājNigh, Pipp., 92.2 ūrdhvavātāmaśūlārtivibandhārocakān jayet //
RājNigh, Pipp., 110.2 śūlādhmānārocakajaṭharāmayanāśanī caiva //
RājNigh, Pipp., 128.2 kaphārśaḥśramagulmaghnam arocakaharaṃ param //
RājNigh, Pipp., 132.2 balāsārocakaśvāsajvarahṛd recanī ca sā //
RājNigh, Pipp., 154.2 śvāsārocakakāsaghnaṃ śophaghnaṃ pāṇḍunāśanam //
RājNigh, Śat., 25.2 arocakāmakāsaghnī śvāsahṛdroganāśanī //
RājNigh, Mūl., 66.2 gulmaśūlādidoṣaghnaḥ sa cārocakahārakaḥ //
RājNigh, Mūl., 74.2 arocakaharaḥ svāduḥ pathyo dīpanakārakaḥ //
RājNigh, Mūl., 161.2 vṛṣyaṃ svādutaraṃ tv arocakaharaṃ balyaṃ ca pittāpahaṃ kuṣmāṇḍaṃ pravaraṃ vadanti bhiṣajo vallīphalānāṃ punaḥ //
RājNigh, Mūl., 182.2 vātāmayadoṣakarī gurus tathārocakaghnī ca //
RājNigh, Mūl., 186.2 arocakaharā caiva raktadoṣaharī ca sā //
RājNigh, Śālm., 20.2 arocakaharaḥ pathyo dīpanaś cāpi kīrtitaḥ //
RājNigh, Śālm., 48.2 śvāsānilārocakasarvaśūlavicchardikharjūvraṇadoṣahāri //
RājNigh, Śālm., 58.2 raktairaṇḍaḥ śvayathupacanaḥ vāntiraktārtipāṇḍubhrāntiśvāsajvarakaphaharo 'rocakaghno laghuś ca //
RājNigh, Śālm., 116.1 dūrvāḥ kaṣāyā madhurāś ca śītāḥ pittāttṛṣārocakavāntihantryaḥ /
RājNigh, Prabh, 51.2 raktapittaharā balyā vibandhārocakāpahā //
RājNigh, Kar., 203.2 tṛṣṇārtipittakaphadoṣaharaḥ saraś ca saṃtarpaṇaś ciram arocakahārakaś ca //
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
RājNigh, Āmr, 69.2 tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā //
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 150.1 tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam /
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, Pānīyādivarga, 105.1 snigdhā puṇḍrakaśarkarā hitakarī kṣīṇe kṣaye'rocake cakṣuṣyā balavardhinī sumadhurā rūkṣā ca vaṃśekṣujā /
RājNigh, Kṣīrādivarga, 40.2 madhuramarocakahāri grāhi ca vātāmayaghnaṃ ca //
RājNigh, Kṣīrādivarga, 57.2 pramehagulmodaravātaśūle nityaṃ pibet takram arocake ca //
RājNigh, Śālyādivarga, 79.1 pittajvarārtiśamanaṃ laghu mudgayūṣaṃ saṃtāpahāri tad arocakanāśanaṃ ca /
RājNigh, Rogādivarga, 18.2 aśraddhānabhilāṣaḥ syādaruciścāpyarocakaḥ //
Ānandakanda
ĀK, 1, 6, 108.2 arocakātisāraśca liṅgastambho 'kṣikukṣiṣu //
ĀK, 1, 17, 66.2 jaṅghodveṣṭanakaṃ śvāso bhuktidveṣastvarocakaḥ //
ĀK, 1, 17, 89.1 raktapittaṃ ca pittāni grahaṇīchardyarocakān /
ĀK, 2, 1, 345.2 ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet //
ĀK, 2, 1, 349.2 kaphārśaḥsamagulmāmam arocakaharaṃ param //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 96.1 śleṣmāṇaṃ grahaṇīṃ kāsaṃ śvāsaṃ kṣayamarocakam /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 37.2 kaṭutiktāsyavairasyamalārocakanāśinī /
Rasasaṃketakalikā
RSK, 4, 79.2 vastrasrutaṃ sakalavātagaṇānnihanti vahnerapāṭavamarocakaśūlavāntīḥ //
Yogaratnākara
YRā, Dh., 220.1 sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt /