Occurrences

Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Āpastambagṛhyasūtra
ĀpGS, 3, 19.1 bandhuśīlalakṣaṇasampannām arogām upayaccheta //
ĀpGS, 3, 20.1 bandhuśīlalakṣaṇasampannaḥ śrutavān aroga iti varasampat //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 3.1 buddhirūpaśīlalakṣaṇasampannām arogām upayacchet //
Carakasaṃhitā
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Śār., 2, 46.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavatyarogaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Indr., 5, 40.2 arogaḥ saṃśayaṃ gatvā kaścideva pramucyate //
Ca, Indr., 8, 7.2 arogāṇāṃ punastvetat ṣaḍrātraṃ paramucyate //
Ca, Cik., 1, 59.2 bhavatyarogo dīrghāyuḥ prayuñjāno mahābalaḥ //
Ca, Cik., 1, 4, 27.1 samarthānāmarogāṇāṃ dhīmatāṃ niyatātmanām /
Lalitavistara
LalVis, 6, 61.16 te sahapratilambhādaroganirvikārā bhavanti sma /
Mahābhārata
MBh, 1, 147, 10.1 tvayi tvaroge nirmukte mātā bhrātā ca me śiśuḥ /
MBh, 1, 147, 18.1 tvayi tvaroge nirmukte kleśād asmāt sabāndhave /
MBh, 1, 213, 45.1 suvarṇaśatakaṇṭhīnām arogāṇāṃ suvāsasām /
MBh, 1, 217, 1.17 arogaḥ siddhatejāśca bhaviṣyasi na saṃśayaḥ /
MBh, 3, 78, 13.3 arogaḥ prītimāṃś caiva bhaviṣyati na saṃśayaḥ //
MBh, 3, 281, 55.2 arogas tava neyaś ca siddhārthaś ca bhaviṣyati //
MBh, 4, 3, 7.3 arogā bahulā puṣṭāḥ kṣīravatyo bahuprajāḥ /
MBh, 5, 23, 3.2 diṣṭyā rājaṃstvām arogaṃ prapaśye sahāyavantaṃ ca mahendrakalpam //
MBh, 5, 23, 10.2 droṇaḥ saputraśca kṛpaśca vipro maheṣvāsāḥ kaccid ete 'pyarogāḥ //
MBh, 5, 23, 11.2 kaccinmānaṃ tāta labhanta ete dhanurbhṛtaḥ kaccid ete 'pyarogāḥ //
MBh, 5, 30, 14.2 tasmai rājñe sthavirāyābhivādya ācakṣīthāḥ saṃjaya mām arogam //
MBh, 5, 37, 25.2 arogajātīyam udāravākyaṃ dūtaṃ vadantyaṣṭaguṇopapannam //
MBh, 5, 88, 98.1 arogān sarvasiddhārthān kṣipraṃ drakṣyasi pāṇḍavān /
MBh, 5, 154, 25.2 arogān akṣatair dehaiḥ paśyeyam iti me matiḥ //
MBh, 12, 29, 50.2 arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati //
MBh, 12, 29, 133.1 arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ /
MBh, 12, 57, 31.2 arogaprakṛtir yuktaḥ kriyāvān avikatthanaḥ //
MBh, 12, 98, 27.1 arogāṇāṃ spṛhayate muhur mṛtyum apīcchati /
MBh, 12, 177, 14.2 arogāḥ puṣpitāḥ santi tasmājjighranti pādapāḥ //
MBh, 12, 224, 24.1 arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ /
MBh, 12, 275, 8.1 vihitenaiva jīvanti arogāṅgā divaukasaḥ /
MBh, 12, 327, 103.1 bhavatyarogo dyutimān balarūpasamanvitaḥ /
MBh, 13, 57, 38.2 dadyād dvijebhyaḥ sa bhaved arogas tathābhirūpaśca narendraloke //
MBh, 13, 112, 109.2 arogā rūpavantaste dhaninaśca bhavantyuta //
MBh, 13, 116, 23.2 arogāṇām apāpānāṃ pāpair māṃsopajīvibhiḥ //
Manusmṛti
ManuS, 1, 83.1 arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ /
ManuS, 7, 226.1 etad vidhānam ātiṣṭhed arogaḥ pṛthivīpatiḥ /
Rāmāyaṇa
Rām, Bā, 1, 71.2 nirāyamo arogaś ca durbhikṣabhayavarjitaḥ //
Rām, Ay, 22, 17.1 arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam /
Rām, Ay, 44, 18.1 diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ /
Rām, Ay, 64, 6.2 kaccic cārogatā rāme lakṣmaṇe vā mahātmani //
Rām, Ay, 64, 7.2 arogā cāpi kausalyā mātā rāmasya dhīmataḥ //
Rām, Ay, 64, 8.2 śatrughnasya ca vīrasya sārogā cāpi madhyamā //
Rām, Ay, 64, 9.2 arogā cāpi kaikeyī mātā me kim uvāca ha //
Rām, Su, 55, 20.2 prahṛṣṭavadanāḥ sarve tam arogam upāgatam //
Rām, Yu, 79, 17.2 avekṣya saumitrim arogam utthitaṃ mudā sasainyaḥ suciraṃ jaharṣire //
Rām, Yu, 113, 5.1 śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram /
Rām, Utt, 36, 16.1 yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ /
Rām, Utt, 62, 10.2 arogā vīrapuruṣā śatrughnabhujapālitā //
Saundarānanda
SaundĀ, 17, 33.1 yathopadeśena śivena mukto rogādarogo bhiṣajaṃ kṛtajñaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 20.1 rogas tu doṣavaiṣamyaṃ doṣasāmyam arogatā /
AHS, Sū., 4, 36.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavaty arogaḥ //
AHS, Śār., 6, 60.2 arogaḥ saṃśayaṃ prāpya kaścid eva vimucyate //
AHS, Cikitsitasthāna, 17, 8.2 śvayathukṣavathūdarāgnisādairabhibhūto 'pi piban bhavatyarogaḥ //
AHS, Utt., 18, 55.2 suvarṣmāṇam arogaṃ ca śanaiḥ karṇaṃ vivardhayet //
AHS, Utt., 39, 47.2 upayujya bhavej jaḍo 'pi vāgmī śrutadhārī pratibhānavān arogaḥ //
Bodhicaryāvatāra
BoCA, 7, 23.1 sarve'pi vaidyāḥ kurvanti kriyāduḥkhair arogatām /
Divyāvadāna
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Kūrmapurāṇa
KūPur, 1, 15, 203.1 arogaśchinnasaṃdeho devairapi supūjitaḥ /
KūPur, 1, 36, 3.2 ahīnāṅgo 'pyarogaśca pañcendriyasamanvitaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 99.2 arogo niyamādhyakṣo viśvāmitro dvijottamaḥ //
Matsyapurāṇa
MPur, 107, 9.2 ahīnāṅgo hyarogaśca pañcendriyasamanvitaḥ //
MPur, 108, 4.1 ahīnāṅgo'pyarogaśca pañcendriyasamanvitaḥ /
MPur, 142, 75.1 hṛṣṭapuṣṭā janāḥ sarve arogāḥ pūrṇamānasāḥ /
Suśrutasaṃhitā
Su, Sū., 15, 40.3 tāvadyāvadarogaḥ syādetatsāmyasya lakṣaṇam //
Su, Sū., 35, 6.1 garbhātprabhṛtyarogo yaḥ śanaiḥ samupacīyate /
Su, Śār., 4, 40.1 arogaḥ sumanā hyevaṃ balavarṇānvito vṛṣaḥ /
Su, Śār., 7, 10.1 bhrājiṣṇutām annarucim agnidīptim arogatām /
Su, Śār., 8, 7.2 sirāṇāṃ vyadhanaṃ kāryamaroge vā kadācana //
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Cik., 6, 17.2 evaṃ bhallātakasahasram upayujya sarvakuṣṭhārśobhir vimukto balavānarogaḥ śatāyurbhavati //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 3.2 kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet parāhṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṃ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati /
Su, Utt., 58, 70.1 raktaretā granthiretāḥ pibedicchannarogatām /
Tantrākhyāyikā
TAkhy, 2, 217.2 ko dharmo bhūtadayā kiṃ saukhyam arogatā jantoḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 208.2 arogām aparikliṣṭāṃ dātā svarge mahīyate //
Garuḍapurāṇa
GarPur, 1, 98, 10.2 arogāmaparikliṣṭāṃ dātā svarge mahīyate //
Hitopadeśa
Hitop, 1, 164.4 sucintitaṃ cauṣadham āturāṇāṃ na nāmamātreṇa karoty arogam //
Sarvāṅgasundarā
Skandapurāṇa
SkPur, 9, 22.1 amarā jarayā tyaktā arogā janmavarjitāḥ /
Ānandakanda
ĀK, 1, 19, 207.2 pālayettaṃ prayatnena tadāyattā hyarogatā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 24.2, 11.0 sukhīti arogaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 44.1 arogā baddhapiṇḍāśca vājadeśasamudbhavāḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 32.1 udayaṃ jaṭharānalasya kuryād udare kārśyam arogatāṃ ca puṃsām /
HYP, Dvitīya upadeśaḥ, 78.2 arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 86, 9.2 havyavāha bhavārogo matprasādācca satvaram /