Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 11.2 bījīkṛtair abhrasattvahematārārkakāntaiḥ saha sādhito yaḥ /
MuA zu RHT, 3, 3.2, 4.3 snuhyarkakaravīraṃ ca lāṅgalīkṣīrakandau //
MuA zu RHT, 3, 9.2, 3.0 arkabhājane tāmrapātre //
MuA zu RHT, 3, 11.2, 14.0 aśmādya iti aśmalohārkāṇāṃ jñātavyaḥ //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 4, 22.2, 3.2 dvāvarkau mlecchanepālau rase nepāla uttamaḥ /
MuA zu RHT, 4, 26.2, 3.0 kasmāt ghanārkasaṃyogāt ghanaṃ abhrakasatvaṃ arkastāmraṃ etayoḥ saṃyogaḥ tasmāt ubhayasatvakṛtakhoṭaṃ cāryam //
MuA zu RHT, 4, 26.2, 3.0 kasmāt ghanārkasaṃyogāt ghanaṃ abhrakasatvaṃ arkastāmraṃ etayoḥ saṃyogaḥ tasmāt ubhayasatvakṛtakhoṭaṃ cāryam //
MuA zu RHT, 5, 7.2, 3.1 kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca /
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 19, 66.2, 3.0 abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā //