Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 53.2 vimānenārkavarṇena ghaṇṭāśataninādinā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 22.2 naṣṭacandrārkakiraṇam āsīd bhūtavivarjitam //
SkPur (Rkh), Revākhaṇḍa, 7, 9.2 sacandrārkagrahāḥ sarve śarīrāttasya nirgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 52.1 ṛkṣacandrārkavitataṃ tadeva ca nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 15, 29.2 naṣṭacandrārkakiraṇam abhūd etaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 18, 10.1 na dṛśyate kiṃcidaho carācaraṃ niragnicandrārkamaye 'pi loke /
SkPur (Rkh), Revākhaṇḍa, 19, 23.2 kirīṭenārkavarṇena vidyudvidyotakāriṇā //
SkPur (Rkh), Revākhaṇḍa, 22, 26.2 divyairagnyarkasaṅkāśaiḥ śataśo 'tha sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 3.2 vimānenārkavarṇena sa gacchedamarāvatīm //
SkPur (Rkh), Revākhaṇḍa, 26, 44.1 jaṭājūṭābaddhaśirā jvalanārkasamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 45.1 yāvatpaśyati digbhāgaṃ jvalanārkasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 42, 55.1 tadante cāgamad bhūtaṃ jvalanārkasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 56, 119.2 vāsodaścandrasālokyam arkasāyujyam aśvadaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 104.2 candrārkau locane devau jihvāyāṃ ca sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 118, 25.1 yathā vihīnacandrārkaṃ tathā rājyamanāyakam /
SkPur (Rkh), Revākhaṇḍa, 142, 86.1 vimānenārkavarṇena kiṃkiṇījālamālinā /
SkPur (Rkh), Revākhaṇḍa, 153, 10.1 sapta janmāni tānyeva dadātyarkaḥ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 97.2 vimānenārkavarṇena kiṃkiṇīśataśobhinā //
SkPur (Rkh), Revākhaṇḍa, 168, 27.2 vimānenārkavarṇena kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 171, 59.1 evamukte tayā vākye stambhite 'rke tamomayam /
SkPur (Rkh), Revākhaṇḍa, 172, 23.2 udite 'rke tu me bhartā mṛtyuṃ yāsyati bho dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 31.2 praṇamya tān ṛṣīn devān vimalārkaṃ jagatkṛtam //
SkPur (Rkh), Revākhaṇḍa, 172, 63.1 pūrṇimāyāmamāvasyāṃ vyatīpāte 'rkasaṃkrame /
SkPur (Rkh), Revākhaṇḍa, 184, 26.1 sa gacchati vimānena jvalanārkasamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 27.2 krīḍate svecchayā tatra yāvaccandrārkatārakam //
SkPur (Rkh), Revākhaṇḍa, 198, 117.2 krīḍate devakanyābhiryāvaccandrārkatārakam //
SkPur (Rkh), Revākhaṇḍa, 202, 6.1 vimānenārkavarṇena hyapsarogaṇasaṃvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 224, 9.1 bilvārkapuṣpair dhattūrakuśakāśaprasūnakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 4.2 nānākarmamalaiḥ kṣīṇair vimalo 'bhavad arkavat //