Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 15, 25.1 nāgānāṃ patirarkasya dakṣasya patireva ca /
GarPur, 1, 18, 3.1 īśaviṣṇvarkadevyādikavacaṃ sarvasādhakam /
GarPur, 1, 19, 6.2 śeṣo 'rkaḥ phaṇipaś candras takṣako bhauma īritaḥ //
GarPur, 1, 23, 10.2 arkāsanaṃ sūryamūrteṃ hrāṃ hrūṃ saḥ sūryamarcayet //
GarPur, 1, 23, 11.1 oṃ āṃ hṛdarkāya ca śiraḥ śikhā ca bhūrbhuvaḥ svarom /
GarPur, 1, 31, 15.29 oṃ aṃ arkamaṇḍalāya namaḥ /
GarPur, 1, 32, 18.15 oṃ aṃ arkamaṇḍalāya namaḥ /
GarPur, 1, 34, 22.1 arkasomāgnisaṃjñānāṃ maṇḍalānāṃ hi pūjanam /
GarPur, 1, 35, 10.2 arkavarṇasamaṃ saumyaṃ śaṅkhābhaṃ śvetameva ca //
GarPur, 1, 39, 5.1 oṃ arkāsanāya namaḥ /
GarPur, 1, 39, 8.3 oṃ arkāya śirase svāhā /
GarPur, 1, 50, 55.1 tiṣṭhaṃśca vīkṣyamāṇo 'rkaṃ japaṃ kuryātsamāhitaḥ /
GarPur, 1, 58, 12.2 pramlocā ca nabhasyete sarpāścārke tu santi vai //
GarPur, 1, 59, 38.1 mūle 'rkaḥ śravaṇe candraḥ proṣṭhapadyuttare kujaḥ /
GarPur, 1, 59, 44.1 haste 'rkaśca guruḥ puṣye anurādhā budhe śubhā /
GarPur, 1, 61, 14.1 bhaumamandaśaśāṅkārkā budhaḥ śreṣṭhaścaturthake /
GarPur, 1, 61, 16.1 arkārkicandrā daśame grahā ekādaśe khilāḥ /
GarPur, 1, 77, 3.1 śaṅkhābjabhṛṅgārkavicitrabhaṅgā sūtrairupetāḥ paramāḥ pavitrāḥ /
GarPur, 1, 83, 10.1 maunādityaṃ mahātmānaṃ kanakārkaṃ viśeṣataḥ /
GarPur, 1, 89, 31.1 somasya ye raśmiṣu ye 'rkabimbe śukle vimāne ca sadā vasanti /
GarPur, 1, 89, 36.1 pūjyā dvijānāṃ kumudendubhāso ye kṣattriyāṇāṃ jvalanārkavarṇāḥ /
GarPur, 1, 96, 39.2 na pratyagnyarkagosomasandhyāmbustrīdvijanmanām //
GarPur, 1, 96, 40.1 nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
GarPur, 1, 101, 9.1 arkaḥ palāśaḥ khadirastvapāmārgo 'tha pippalaḥ /
GarPur, 1, 106, 26.2 hīnādvipro vigṛhṇaṃśca lipyate nārkavaddvijaḥ //
GarPur, 1, 114, 30.1 śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi /
GarPur, 1, 130, 7.3 adyādarkaṃ ca kāmecchurupavāse tarenmadam //
GarPur, 1, 140, 18.1 suśānteśca pururjāto hyarkastasya suto 'bhavat /
GarPur, 1, 140, 18.2 arkasya caiva haryaśvo haryaśvānmukulo 'bhavat //