Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Narmamālā
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 9.0 tad arkavatīṣu bhavaty agnir vā arkaḥ //
AĀ, 1, 5, 2, 16.0 indra tvāyam arka īṭṭe vasūnām ity arkavatyā rūpasamṛddhayā //
AĀ, 2, 1, 1, 5.1 prajā ha tisro atyāyam īyur ny anyā arkam abhito viviśre /
AĀ, 2, 1, 1, 7.0 ny anyā arkam abhito viviśra iti tā imāḥ prajā arkam abhito niviṣṭā imam evāgnim //
AĀ, 2, 1, 1, 7.0 ny anyā arkam abhito viviśra iti tā imāḥ prajā arkam abhito niviṣṭā imam evāgnim //
AĀ, 2, 1, 2, 2.0 tasyāgnir arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 3.0 antarikṣam evoktham antarikṣaṃ vā anupatanty antarikṣam anudhāvayanti tasya vāyur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 4.0 asāv eva dyaur uktham amutaḥpradānāddhīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca tasyāsāv ādityo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 9.0 tasya vāg arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 11.0 tasya prāṇo 'rko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 14.0 tasya cakṣur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 5, 1, 1, 13.1 pitaro mā viśvam idaṃ ca bhūtaṃ pṛśnimātaro marutaḥ svarkāḥ /
AĀ, 5, 2, 2, 19.0 arcanty arkaṃ devatāḥ svarkā ā stobhati śruto yuvā sa indraḥ //
AĀ, 5, 2, 2, 19.0 arcanty arkaṃ devatāḥ svarkā ā stobhati śruto yuvā sa indraḥ //
Aitareyabrāhmaṇa
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
Atharvaprāyaścittāni
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
Atharvaveda (Paippalāda)
AVP, 1, 43, 3.1 ekārka ekakāmāya yasmai kāmāya khāyase /
AVP, 4, 39, 5.2 yasminn arkaḥ śiśriye yasminn ojaḥ sa no muñcatv aṃhasaḥ //
AVP, 12, 16, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 3, 2.2 yad gāyatrīṃ bṛhatīm arkam asmai sautrāmaṇyā dadhṛṣanta devāḥ //
AVŚ, 4, 15, 5.1 ud īrayata marutaḥ samudratas tveṣo arko nabha ut pātayātha /
AVŚ, 4, 24, 5.2 yasminn arkaḥ śiśriye yasminn ojaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 6, 72, 1.2 evā te śepaḥ sahasāyam arko 'ṅgenāṅgaṃ saṃsamakaṃ kṛṇotu //
AVŚ, 7, 24, 1.1 yan na indro akhanad yad agnir viśve devā maruto yat svarkāḥ /
AVŚ, 7, 77, 3.1 samvatsarīṇā marutaḥ svarkā urukṣayāḥ sagaṇā mānuṣāsaḥ /
AVŚ, 9, 10, 2.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
AVŚ, 9, 10, 2.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
AVŚ, 10, 8, 3.1 tisro ha prajā atyāyam āyan ny anyā arkam abhito 'viśanta /
AVŚ, 11, 7, 7.2 arkāśvamedhāv ucchiṣṭe jīvabarhir madintamaḥ //
AVŚ, 12, 2, 55.1 pratyañcam arkaṃ pratyarpayitvā pravidvān panthāṃ vi hy āviveśa /
AVŚ, 13, 1, 33.2 ghṛtenārkam abhyarcanti vatsaṃ brahma santaṃ brahmaṇā vardhayanti //
AVŚ, 13, 3, 23.1 tvam agne kratubhiḥ ketubhir hito 'rkaḥ samiddha udarocathā divi /
AVŚ, 18, 3, 40.2 akṣareṇa prati mimīte arkam ṛtasya nābhāv abhi saṃ punāti //
AVŚ, 18, 3, 47.1 ye tātṛṣur devatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ /
AVŚ, 18, 4, 29.1 śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate rayim /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 14.1 yathāśmani sthitaṃ toyaṃ mārutārkaḥ praṇāśayet /
BaudhDhS, 4, 8, 2.2 kurvan bhāty arkavad vipraḥ sā kāryaiṣām ataḥ kriyā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 14, 15.1 athārkeṇaikaparṇena balim ninayati /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.8 tad evārkasyārkatvam /
BĀU, 1, 2, 1.8 tad evārkasyārkatvam /
BĀU, 1, 2, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkasyārkatvaṃ veda //
BĀU, 1, 2, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkasyārkatvaṃ veda //
BĀU, 1, 2, 2.1 āpo vā arkaḥ /
BĀU, 1, 2, 7.11 ayam agnir arkaḥ /
BĀU, 1, 2, 7.13 tāv etāv arkāśvamedhau /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 3.0 saptame 'hanyagner arko 'dhyardheḍaṃ ca somasāma maukṣasya pūrvayoḥ //
DrāhŚS, 9, 3, 4.0 mokṣasomasāmanī gāyatrasyottarayor agner arkas tisṛṣviti vā //
DrāhŚS, 9, 3, 12.0 dīrghatamaso 'rko 'ntyaḥ sāmarājaṃ vā //
DrāhŚS, 9, 3, 13.0 pṛṣṭhasyottarayor dīrghatamaso 'rko māṇḍavaṃ caiḍaṃ sāmarāje 'ntye //
Gopathabrāhmaṇa
GB, 1, 5, 10, 13.0 atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti //
GB, 1, 5, 10, 24.0 atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti //
GB, 2, 4, 2, 9.0 indraḥ pūrbhid ātirad dāsam arkair ity ukthamukham //
GB, 2, 4, 2, 12.0 vasiṣṭhāso abhyarcanty arkair iti //
GB, 2, 4, 2, 13.0 annaṃ vā arkaḥ //
GB, 2, 4, 2, 16.0 annaṃ vā arka iti //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 37.0 arkam annādyakāmo 'rkavān annādo bhūyāsam iti //
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
JaimGS, 2, 9, 5.0 arkasamidham ādityāya pradeśamātrābhighāritānām yādibhir juhuyāt //
Jaiminīyabrāhmaṇa
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 25, 1.0 sa hovāca buḍila āśvatarāśvir vaiyāghrapadyo 'rkāśvamedhāvity eva samrāḍ aham agnihotraṃ juhomy annaṃ hy etad devānāṃ yad arko 'śvo medho medhya iti //
JB, 1, 25, 2.0 taṃ hovāca vaiyāghrapadya ko 'rkaḥ ko 'śvo medho medhya iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 189, 12.0 arcanty arkam arkāyiṇā iti rathantarasya //
Jaiminīyaśrautasūtra
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
Kauśikasūtra
KauśS, 5, 2, 6.0 kerārkāvādadhāti //
KauśS, 5, 2, 7.0 varṣaparītaḥ pratilomakarṣitas triḥ parikramya khadāyām arkaṃ kṣipraṃ saṃvapati //
KauśS, 5, 4, 16.0 mayūkhe musale vāsīna ity ekārkasūtram ārkaṃ badhnāti //
KauśS, 9, 3, 5.1 naḍam ā roha sam indhata iṣīkāṃ jaratīṃ pratyañcam arkam ity upasamādadhāti //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 13, 5, 8.8 tebhyo asmān varuṇaḥ soma indro viśve muñcantu marutaḥ svarkāḥ /
Kāṭhakasaṃhitā
KS, 10, 8, 13.0 annaṃ vā arkaḥ //
KS, 10, 8, 32.0 iyaṃ vā arkaḥ //
KS, 10, 9, 19.0 iyaṃ vā arkaḥ //
KS, 10, 9, 20.0 asā arko 'sā aśvamedha aindro yajñaḥ //
KS, 19, 1, 10.0 annam arkaḥ //
KS, 19, 1, 11.0 arko 'gnir annasyārkasyāvaruddhyai //
KS, 19, 1, 11.0 arko 'gnir annasyārkasyāvaruddhyai //
KS, 19, 2, 15.0 yad etenāsyām ūrjam arkaṃ saṃbharati tasmād eṣo 'syāṃ jīvitatamaḥ //
KS, 20, 3, 41.0 annam arkaḥ //
KS, 20, 3, 42.0 arko 'gniḥ //
KS, 20, 3, 43.0 arka evaitad arkaś cīyate //
KS, 20, 3, 43.0 arka evaitad arkaś cīyate //
KS, 20, 12, 31.0 annam arkaḥ //
KS, 20, 12, 32.0 arko 'gniḥ //
KS, 21, 1, 56.0 annam arkaḥ //
KS, 21, 1, 57.0 arko 'gniḥ //
KS, 21, 5, 70.0 arko vā agniḥ //
KS, 21, 5, 71.0 arkam evārkyaiḥ parigāyati śāntyai //
KS, 21, 6, 34.0 arkaparṇena juhoti //
KS, 21, 6, 35.0 arko vā agniḥ //
KS, 21, 6, 36.0 arkeṇaivainam arkād adhi niravayajate //
KS, 21, 6, 36.0 arkeṇaivainam arkād adhi niravayajate //
KS, 21, 6, 47.0 so 'rko 'bhavat //
KS, 21, 6, 48.0 tad arkasyārkatvam //
KS, 21, 6, 48.0 tad arkasyārkatvam //
KS, 21, 6, 49.0 yad arkaparṇena juhoti sayonitvāya //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 2, 3.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
MS, 2, 2, 9, 4.0 anto 'rkaḥ //
MS, 2, 2, 9, 11.0 anto 'rkaḥ //
MS, 2, 2, 9, 18.0 anto 'rkaḥ //
MS, 2, 2, 9, 23.0 ete vā indrasya yajñiye tanvau yad arkaś cāśvamedhaś ca //
MS, 2, 2, 9, 34.0 idam asyārkaś cāśvamedhaś ca //
MS, 2, 5, 10, 28.1 tvāṃ gāvo 'vṛṇata rājyāya tvāṃ vardhanti marutaḥ svarkāḥ /
MS, 2, 11, 6, 2.0 arkaś ca sūryaś ca //
MS, 2, 13, 6, 4.1 indram id gāthino bṛhad indram arkebhir arkiṇaḥ /
MS, 2, 13, 10, 6.2 gāyatrīṃ triṣṭubhaṃ jagatīṃ virājam arkaṃ yuñjānāḥ svar ābharann idam //
MS, 3, 2, 10, 26.0 arkasya vā eṣa vidhām anuvidhīyate //
MS, 3, 11, 7, 7.2 dadhānāḥ somaṃ divi devatāsu madenendraṃ yajamānāḥ svarkāḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 9.0 annaṃ vā arko brahmavarcasaṃ gāyatry annādyaṃ caivaibhyo brahmavarcasaṃ ca mukhato dadhāti //
PB, 14, 11, 8.0 svāśirām arko bhavati //
PB, 14, 11, 9.0 annaṃ vā arko 'nnādyasyāvaruddhyai prāṇā vai svāśiraḥ prāṇānām avaruddhyai //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
PB, 15, 3, 34.0 dīrghatamaso 'rko bhavaty annaṃ vā arko 'nnādyasyāvaruddhyai //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 5.1 śvetapuṣpaṃ arkam utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya svāśirām arkeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 5.1 śvetapuṣpaṃ arkam utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya svāśirām arkeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 6.1 dīrghatamaso 'rko 'rkaśiro 'rkagrīvā iti caitāni prayuñjānaḥ sarvatrānnaṃ labhate //
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 2.1 arkaś cakṣus tad asau sūryas tad ayam agniḥ /
TB, 1, 1, 8, 1.6 arkaś cakṣur ity āhavanīyam /
TB, 1, 1, 8, 5.9 arkaś cakṣur ity āhavanīyam /
TB, 1, 1, 8, 5.10 arko vai devānām annam //
Taittirīyasaṃhitā
TS, 2, 2, 7, 2.9 arko vai devānām annam /
TS, 2, 2, 7, 5.5 indrāyārkāśvamedhavate puroḍāśam ekādaśakapālaṃ nirvaped yam mahāyajño nopanamet /
TS, 2, 2, 7, 5.6 ete vai mahāyajñasyāntye tanū yad arkāśvamedhau /
TS, 2, 2, 7, 5.7 indram evārkāśvamedhavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 12, 14.2 arko vā yat turate somacakṣās tatred indro dadhate pṛtsu turyām //
TS, 5, 1, 1, 45.1 itaś cāmutaś cārkasyāvaruddhyai //
TS, 5, 1, 5, 49.1 annaṃ hy enenārkaṃ saṃbharanti //
TS, 5, 3, 4, 79.1 arko vā eṣa yad agniḥ //
TS, 5, 3, 4, 81.1 yad eṣā vidhā vidhīyate 'rka eva tad arkyam anu vidhīyate //
TS, 5, 4, 3, 18.0 so 'rko 'bhavat //
TS, 5, 4, 3, 19.0 tad arkasyārkatvam //
TS, 5, 4, 3, 19.0 tad arkasyārkatvam //
TS, 5, 4, 3, 20.0 arkaparṇena juhoti sayonitvāya //
TS, 5, 5, 6, 28.0 arko vā agniḥ //
TS, 5, 5, 6, 29.0 arko 'nnam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
Vaitānasūtra
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
Vasiṣṭhadharmasūtra
VasDhS, 23, 32.0 kālo 'gnir manasaḥ śuddhir udakārkāvalokanam /
VasDhS, 27, 9.2 vipreṣu na bhaved doṣo jvalanārkasamo hi saḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 16.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 20.1 gharmaḥ śira iti gārhapatyam upatiṣṭhate 'rko jyotir iti dakṣiṇāgniṃ vātaḥ prāṇa ity āhavanīyam //
VārŚS, 2, 1, 1, 25.1 valmīkavapām ādhāya sujāto jyotiṣeti mauñjena dāmnopanahyaty arkamayeṇa vā //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 8.1 asaṃcare 'rkaparṇaṃ nyasyati /
VārŚS, 2, 2, 3, 14.1 arkyaiḥ sāmabhir arkaṃ pariṣṭuvanti //
Āpastambaśrautasūtra
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 19, 12, 24.1 uttarata uttamāyām iṣṭakāyām arkaparṇenājākṣīraṃ juhoti //
ĀpŚS, 19, 12, 25.1 tvam agne rudra iti śatarudrīyasya rūpam asaṃcare paśūnām arkaparṇa udasyati valmīkavapāyāṃ vāvadadhāti //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 12.1 arkapalāśābhyāṃ vrīhimayam apūpaṃ kṛtvā yatra gārhapatyam ādhāsyan bhavati tan nidadhāti /
ŚBM, 2, 2, 3, 13.1 arkapalāśābhyāṃ yavamayam apūpaṃ kṛtvā yatrāhavanīyam ādhāsyan bhavati tan nidadhāti /
ŚBM, 5, 1, 5, 22.2 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ŚBM, 10, 3, 4, 2.13 vettha caturo 'rkā3n iti /
ŚBM, 10, 3, 4, 2.15 vettha caturo 'rkāṇām arkā3n iti /
ŚBM, 10, 3, 4, 2.15 vettha caturo 'rkāṇām arkā3n iti /
ŚBM, 10, 3, 4, 3.1 vetthārkam iti /
ŚBM, 10, 3, 4, 3.3 vetthārkaparṇe iti /
ŚBM, 10, 3, 4, 3.5 vetthārkapuṣpe iti /
ŚBM, 10, 3, 4, 3.7 vetthārkakośyāv iti /
ŚBM, 10, 3, 4, 3.9 vetthārkasamudgāv iti /
ŚBM, 10, 3, 4, 3.11 vetthārkadhānā iti /
ŚBM, 10, 3, 4, 3.13 vetthārkāṣṭhīlām iti /
ŚBM, 10, 3, 4, 3.15 vetthārkamūlam iti /
ŚBM, 10, 3, 4, 4.18 eta eva catvāro 'rkāḥ /
ŚBM, 10, 3, 4, 4.19 ete catvāro 'rkāṇām arkāḥ //
ŚBM, 10, 3, 4, 4.19 ete catvāro 'rkāṇām arkāḥ //
ŚBM, 10, 3, 4, 5.1 atha ha vai yat tad uvāca vetthārkam iti puruṣaṃ haiva tad uvāca /
ŚBM, 10, 3, 4, 5.2 vetthārkaparṇe iti karṇau haiva tad uvāca /
ŚBM, 10, 3, 4, 5.3 vetthārkapuṣpe ity akṣiṇī haiva tad uvāca /
ŚBM, 10, 3, 4, 5.4 vetthārkakośyāv iti nāsike haiva tad uvāca /
ŚBM, 10, 3, 4, 5.5 vetthārkasamudgāv ity oṣṭhau haiva tad uvāca /
ŚBM, 10, 3, 4, 5.6 vetthārkadhānā iti dantān haiva tad uvāca /
ŚBM, 10, 3, 4, 5.7 vetthārkāṣṭhīlām iti jihvāṃ haiva tad uvāca /
ŚBM, 10, 3, 4, 5.8 vetthārkamūlam ity annaṃ haiva tad uvāca /
ŚBM, 10, 3, 4, 5.9 sa eṣo 'gnir arko yat puruṣaḥ /
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 4, 1, 4.1 sa eṣa evārkaḥ yam etam atrāgnim āharanti /
ŚBM, 10, 4, 1, 15.1 sa eṣa evārkaḥ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 21.1 sa eṣa evārkaḥ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 22.1 sa eṣa evārko ya eṣa tapati /
ŚBM, 10, 4, 1, 23.2 prāṇo vā arkaḥ /
ŚBM, 10, 5, 3, 3.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān manomayān manaścitaḥ /
ŚBM, 10, 5, 3, 3.13 etāvatī vai manaso vibhūtir etāvatī visṛṣṭir etāvan manaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 4.6 sā ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān vāṅmayān vākcitaḥ /
ŚBM, 10, 5, 3, 4.14 etāvatī vai vāco vibhūtir etāvatī visṛṣṭir etāvatī vāk ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 5.6 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān prāṇamayān prāṇacitaḥ /
ŚBM, 10, 5, 3, 5.14 etāvatī vai prāṇasya vibhūtir etāvatī visṛṣṭir etāvān prāṇaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 6.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāṃś cakṣurmayāṃś cakṣuścitaḥ /
ŚBM, 10, 5, 3, 6.14 etāvatī vai cakṣuṣo vibhūtir etāvatī visṛṣṭir etāvac cakṣuḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 7.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāñchrotramayāñchrotracitaḥ /
ŚBM, 10, 5, 3, 7.14 etāvatī vai śrotrasya vibhūtir etāvatī visṛṣṭir etāvac chrotraṃ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 9.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān karmamayān karmacitaḥ /
ŚBM, 10, 5, 3, 9.13 etāvatī vai karmaṇo vibhūtir etāvatī visṛṣṭir etāvat karma ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 11.5 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān agnimayān agnicitaḥ /
ŚBM, 10, 5, 3, 11.13 etāvatī vā agner vibhūtir etāvatī visṛṣṭir etāvān agniḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 6, 2, 5.1 athārkasya /
ŚBM, 10, 6, 2, 5.2 agnir vā arkaḥ /
ŚBM, 10, 6, 2, 6.1 ādityo vā arkaḥ /
ŚBM, 10, 6, 2, 7.2 prāṇo vā arkaḥ /
ŚBM, 10, 6, 2, 7.4 annaṃ hi prāṇāya kam iti nv evārkasya //
ŚBM, 10, 6, 2, 10.5 sa eṣo 'gnividho 'rkavidha ukthavidho yat puruṣaḥ /
ŚBM, 10, 6, 2, 10.6 sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati //
ŚBM, 10, 6, 5, 1.8 tad evārkyasyārkatvam /
ŚBM, 10, 6, 5, 1.9 kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda //
ŚBM, 10, 6, 5, 2.1 āpo vā arkaḥ /
ŚBM, 10, 6, 5, 8.7 ayam agnir arkaḥ /
ŚBM, 10, 6, 5, 8.9 tāv etāv arkāśvamedhau /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 26.0 ayaṃ vā agnir arkaḥ //
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 2, 18, 24.0 baᄆ itthā tad vapuṣo 'dhāyi darśitam iti jātavedasīyaṃ tasyāstāvyagniḥ śimīvadbhir arkair ity arkavatyuttamā //
Ṛgveda
ṚV, 1, 7, 1.1 indram id gāthino bṛhad indram arkebhir arkiṇaḥ /
ṚV, 1, 10, 1.1 gāyanti tvā gāyatriṇo 'rcanty arkam arkiṇaḥ /
ṚV, 1, 19, 4.1 ya ugrā arkam ānṛcur anādhṛṣṭāsa ojasā /
ṚV, 1, 33, 2.2 indraṃ namasyann upamebhir arkair ya stotṛbhyo havyo asti yāman //
ṚV, 1, 47, 10.1 ukthebhir arvāg avase purūvasū arkaiś ca ni hvayāmahe /
ṚV, 1, 61, 5.1 asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje /
ṚV, 1, 61, 8.1 asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ /
ṚV, 1, 62, 1.2 suvṛktibhi stuvata ṛgmiyāyārcāmārkaṃ nare viśrutāya //
ṚV, 1, 62, 7.1 dvitā vi vavre sanajā sanīḍe ayāsya stavamānebhir arkaiḥ /
ṚV, 1, 62, 11.1 sanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ /
ṚV, 1, 83, 6.1 barhir vā yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi /
ṚV, 1, 85, 2.2 arcanto arkaṃ janayanta indriyam adhi śriyo dadhire pṛśnimātaraḥ //
ṚV, 1, 88, 1.1 ā vidyunmadbhir marutaḥ svarkai rathebhir yāta ṛṣṭimadbhir aśvaparṇaiḥ /
ṚV, 1, 88, 4.2 brahma kṛṇvanto gotamāso arkair ūrdhvaṃ nunudra utsadhim pibadhyai //
ṚV, 1, 131, 6.1 uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ /
ṚV, 1, 141, 13.1 astāvy agniḥ śimīvadbhir arkaiḥ sāmrājyāya prataraṃ dadhānaḥ /
ṚV, 1, 164, 24.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
ṚV, 1, 164, 24.1 gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam /
ṚV, 1, 166, 7.2 arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṃsyā //
ṚV, 1, 167, 6.2 arko yad vo maruto haviṣmān gāyad gāthaṃ sutasomo duvasyan //
ṚV, 1, 174, 7.1 rapat kavir indrārkasātau kṣāṃ dāsāyopabarhaṇīṃ kaḥ /
ṚV, 1, 176, 5.1 āvo yasya dvibarhaso 'rkeṣu sānuṣag asat /
ṚV, 1, 186, 4.2 samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminn ūdhan //
ṚV, 1, 190, 1.1 anarvāṇaṃ vṛṣabham mandrajihvam bṛhaspatiṃ vardhayā navyam arkaiḥ /
ṚV, 2, 11, 15.2 asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ //
ṚV, 3, 26, 7.2 arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma //
ṚV, 3, 26, 8.1 tribhiḥ pavitrair apupoddhy arkaṃ hṛdā matiṃ jyotir anu prajānan /
ṚV, 3, 31, 9.1 ni gavyatā manasā sedur arkaiḥ kṛṇvānāso amṛtatvāya gātum /
ṚV, 3, 31, 11.1 sa jātebhir vṛtrahā sed u havyair ud usriyā asṛjad indro arkaiḥ /
ṚV, 3, 34, 1.1 indraḥ pūrbhid ātirad dāsam arkair vidadvasur dayamāno vi śatrūn /
ṚV, 3, 54, 14.1 viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman /
ṚV, 3, 61, 6.1 ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt /
ṚV, 3, 62, 5.1 śucim arkair bṛhaspatim adhvareṣu namasyata /
ṚV, 4, 3, 15.1 ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān /
ṚV, 4, 10, 3.1 ebhir no arkair bhavā no arvāṅ svar ṇa jyotiḥ /
ṚV, 4, 16, 4.1 svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ /
ṚV, 4, 44, 3.1 ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ /
ṚV, 4, 55, 3.1 pra pastyām aditiṃ sindhum arkaiḥ svastim īᄆe sakhyāya devīm /
ṚV, 4, 56, 1.1 mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ /
ṚV, 4, 56, 2.2 ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ //
ṚV, 5, 5, 4.1 ūrṇamradā vi prathasvābhy arkā anūṣata /
ṚV, 5, 29, 12.1 navagvāsaḥ sutasomāsa indraṃ daśagvāso abhy arcanty arkaiḥ /
ṚV, 5, 30, 6.1 tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ /
ṚV, 5, 31, 4.2 brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u //
ṚV, 5, 31, 5.1 vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ /
ṚV, 5, 33, 2.1 sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ /
ṚV, 5, 41, 6.1 pra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ /
ṚV, 5, 41, 7.1 upa va eṣe vandyebhiḥ śūṣaiḥ pra yahvī divaś citayadbhir arkaiḥ /
ṚV, 5, 57, 5.2 sujātāso januṣā rukmavakṣaso divo arkā amṛtaṃ nāma bhejire //
ṚV, 6, 3, 8.1 dhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ /
ṚV, 6, 4, 6.1 ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā /
ṚV, 6, 4, 7.1 tvāṃ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne /
ṚV, 6, 5, 5.1 yas te yajñena samidhā ya ukthair arkebhiḥ sūno sahaso dadāśat /
ṚV, 6, 20, 4.1 śatair apadran paṇaya indrātra daśoṇaye kavaye 'rkasātau /
ṚV, 6, 20, 13.2 dīdayad it tubhyaṃ somebhiḥ sunvan dabhītir idhmabhṛtiḥ pakthy arkaiḥ //
ṚV, 6, 21, 4.2 kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā //
ṚV, 6, 21, 10.1 ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ /
ṚV, 6, 26, 3.1 tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark /
ṚV, 6, 34, 1.2 purā nūnaṃ ca stutaya ṛṣīṇām paspṛdhra indre adhy ukthārkā //
ṚV, 6, 38, 3.1 taṃ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ /
ṚV, 6, 49, 8.1 pathas pathaḥ paripatiṃ vacasyā kāmena kṛto abhy ānaᄆ arkam /
ṚV, 6, 49, 14.1 tan no 'hir budhnyo adbhir arkais tat parvatas tat savitā cano dhāt /
ṚV, 6, 50, 15.1 evā napāto mama tasya dhībhir bharadvājā abhy arcanty arkaiḥ /
ṚV, 6, 62, 1.1 stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ /
ṚV, 6, 65, 5.2 vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ //
ṚV, 6, 66, 9.1 pra citram arkaṃ gṛṇate turāya mārutāya svatavase bharadhvam /
ṚV, 6, 69, 2.2 pra vāṃ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ //
ṚV, 6, 73, 3.2 apaḥ siṣāsan svar apratīto bṛhaspatir hanty amitram arkaiḥ //
ṚV, 7, 9, 2.1 sa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṃ naḥ /
ṚV, 7, 23, 6.1 eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ /
ṚV, 7, 24, 5.2 indra tvāyam arka īṭṭe vasūnāṃ divīva dyām adhi naḥ śromataṃ dhāḥ //
ṚV, 7, 35, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
ṚV, 7, 38, 7.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
ṚV, 7, 39, 7.2 yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 40, 7.2 yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 62, 3.2 yacchantu candrā upamaṃ no arkam ā naḥ kāmam pūpurantu stavānāḥ //
ṚV, 7, 97, 5.1 tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ /
ṚV, 8, 12, 23.2 arkair abhi pra ṇonumaḥ sam ojase //
ṚV, 8, 16, 9.1 tam arkebhis taṃ sāmabhis taṃ gāyatraiś carṣaṇayaḥ /
ṚV, 8, 51, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚV, 8, 51, 10.1 turaṇyavo madhumantaṃ ghṛtaścutaṃ viprāso arkam ānṛcuḥ /
ṚV, 8, 63, 4.2 śivo arkasya homany asmatrā gantv avase //
ṚV, 8, 63, 5.2 śvātram arkā anūṣatendra gotrasya dāvane //
ṚV, 8, 63, 6.2 yam arkā adhvaraṃ viduḥ //
ṚV, 8, 88, 4.2 ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan //
ṚV, 8, 89, 6.1 tat te yajño ajāyata tad arka uta haskṛtiḥ /
ṚV, 8, 92, 19.2 arkam arcantu kāravaḥ //
ṚV, 8, 101, 14.1 prajā ha tisro atyāyam īyur ny anyā arkam abhito viviśre /
ṚV, 9, 25, 6.2 arkasya yonim āsadam //
ṚV, 9, 50, 4.2 arkasya yonim āsadam //
ṚV, 9, 73, 2.2 madhor dhārābhir janayanto arkam it priyām indrasya tanvam avīvṛdhan //
ṚV, 9, 97, 31.2 pavamāna pavase dhāma gonāṃ jajñānaḥ sūryam apinvo arkaiḥ //
ṚV, 9, 97, 35.2 somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante //
ṚV, 10, 6, 4.1 śūṣebhir vṛdho juṣāṇo arkair devāṁ acchā raghupatvā jigāti /
ṚV, 10, 15, 9.1 ye tātṛṣur devatrā jehamānā hotrāvida stomataṣṭāso arkaiḥ /
ṚV, 10, 67, 5.2 bṛhaspatir uṣasaṃ sūryaṃ gām arkaṃ viveda stanayann iva dyauḥ //
ṚV, 10, 68, 1.2 giribhrajo normayo madanto bṛhaspatim abhy arkā anāvan //
ṚV, 10, 68, 4.1 āpruṣāyan madhuna ṛtasya yonim avakṣipann arka ulkām iva dyoḥ /
ṚV, 10, 68, 6.1 yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ /
ṚV, 10, 68, 9.1 soṣām avindat sa svaḥ so agniṃ so arkeṇa vi babādhe tamāṃsi /
ṚV, 10, 78, 4.2 vareyavo na maryā ghṛtapruṣo 'bhisvartāro arkaṃ na suṣṭubhaḥ //
ṚV, 10, 107, 4.1 śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate haviḥ /
ṚV, 10, 112, 9.2 na ṛte tvat kriyate kiṃ canāre mahām arkam maghavañ citram arca //
ṚV, 10, 114, 1.2 divas payo didhiṣāṇā aveṣan vidur devāḥ sahasāmānam arkam //
ṚV, 10, 116, 9.1 prendrāgnibhyāṃ suvacasyām iyarmi sindhāv iva prerayaṃ nāvam arkaiḥ /
ṚV, 10, 148, 5.1 śrudhī havam indra śūra pṛthyā uta stavase venyasyārkaiḥ /
ṚV, 10, 153, 4.1 tvam indra sajoṣasam arkam bibharṣi bāhvoḥ /
ṚV, 10, 157, 5.1 pratyañcam arkam anayañchacībhir ād it svadhām iṣirām pary apaśyan //
Ṛgvedakhilāni
ṚVKh, 2, 1, 4.1 gaganaṃ naṣṭacandrārkaṃ jyotiṣaṃ na prakāśate /
ṚVKh, 3, 3, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚVKh, 3, 3, 10.1 turaṇyavo madhumanto ghṛtaścuto viprāso arkam ānṛcuḥ /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 5.1 svar ākramete somārkau yadā sākaṃ savāsavau /
ṚVJ, 1, 6.2 sārpārdhe dakṣiṇārkas tu māghaśrāvaṇayoḥ sadā //
Arthaśāstra
ArthaŚ, 2, 17, 7.1 mālatīmūrvārkaśaṇagavedhukātasyādir valkavargaḥ //
ArthaŚ, 2, 18, 9.1 mūrvārkaśaṇagavedhuveṇusnāyūni jyāḥ //
ArthaŚ, 14, 1, 15.1 śārikākapotabakabalākāleṇḍam arkākṣipīlukasnuhikṣīrapiṣṭam andhīkaraṇam añjanam udakadūṣaṇaṃ ca //
ArthaŚ, 14, 2, 6.1 etayor anyatarasya mūtraleṇḍarasasiddhaṃ siddhārthakatailam arkatūlapataṅgacūrṇapratīvāpaṃ śvetīkaraṇam //
ArthaŚ, 14, 2, 8.1 śvetabastamūtre śvetasarṣapāḥ saptarātroṣitās takram arkakṣīralavaṇaṃ dhānyaṃ ca pakṣasthito yogaḥ śvetīkaraṇam //
Avadānaśataka
AvŚat, 21, 3.6 tāny arkaraśmibhiḥ spṛṣṭamātrāṇi mlāyanti śuṣyanti //
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
Buddhacarita
BCar, 2, 20.1 tataḥ sa bālārka ivodayasthaḥ samīrito vahnir ivānilena /
BCar, 5, 6.1 kṛṣataḥ puruṣāṃśca vīkṣamāṇaḥ pavanārkāṃśurajovibhinnavarṇān /
BCar, 9, 16.1 meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām /
BCar, 11, 70.1 avendravad divyava śaśvadarkavad guṇair ava śreya ihāva gām ava /
BCar, 13, 41.1 kaścijjvalannarka ivoditaḥ khādaṅgāravarṣaṃ mahadutsasarja /
Carakasaṃhitā
Ca, Sū., 1, 114.2 snuhyarkāśmantakāsteṣāmidaṃ karma pṛthak pṛthak //
Ca, Sū., 1, 115.2 kṣīramarkasya vijñeyaṃ vamane savirecane //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 73.2 karañjakaravīrārkamālatīkakubhāsanāḥ //
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 6, 41.1 varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ /
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 14, 31.2 vāsāvaṃśakarañjārkapatrairaśmantakasya ca //
Ca, Sū., 14, 42.1 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 26, 49.2 arkāguruguḍūcīnāṃ tiktānāmuṣṇamucyate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Śār., 5, 14.2 yathārkamaṇḍalaṃ bhāti bhāti sattvaṃ tathāmalam //
Ca, Indr., 5, 35.1 dantacandrārkanakṣatradevatādīpacakṣuṣām /
Ca, Indr., 12, 83.2 somārkāgnidvijātīnāṃ gavāṃ nṝṇāṃ payasvinām //
Ca, Cik., 5, 12.1 kaṭvamlatīkṣṇoṣṇavidāhirūkṣakrodhātimadyārkahutāśasevā /
Ca, Si., 12, 46.2 yathāmbujavanasyārkaḥ pradīpo veśmano yathā //
Mahābhārata
MBh, 1, 1, 41.2 savitā ca ṛcīko 'rko bhānur āśāvaho raviḥ //
MBh, 1, 1, 178.2 jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ //
MBh, 1, 3, 51.1 sa kadācid araṇye kṣudhārto 'rkapatrāṇyabhakṣayat //
MBh, 1, 3, 52.1 sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣyupahato 'ndho 'bhavat /
MBh, 1, 3, 57.2 arkapatrāṇi bhakṣayitvāndhībhūto 'smi /
MBh, 1, 22, 4.5 naṣṭacandrārkakiraṇam //
MBh, 1, 24, 4.1 agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ /
MBh, 1, 29, 3.1 jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām /
MBh, 1, 29, 11.2 agacchad apariśrānta āvāryārkaprabhāṃ khagaḥ //
MBh, 1, 44, 12.2 utpatsyati hi te putro jvalanārkasamadyutiḥ //
MBh, 1, 59, 30.1 siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam /
MBh, 1, 61, 30.3 arka ityabhivikhyāto yastu dānavapuṃgavaḥ /
MBh, 1, 61, 38.1 grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam /
MBh, 1, 61, 88.23 kanyā satī devam arkam ājuhāva yaśasvinī /
MBh, 1, 63, 13.2 bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam //
MBh, 1, 83, 7.2 patasyudīrṇāmbudharāndhakārāt khāt khecarāṇāṃ pravaro yathārkaḥ //
MBh, 1, 83, 8.1 dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ vaiśvānarārkadyutim aprameyam /
MBh, 1, 83, 9.1 dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MBh, 1, 97, 17.1 prabhāṃ samutsṛjed arko dhūmaketustathoṣṇatām /
MBh, 1, 99, 3.31 prabhāṃ samutsṛjed arko dhūmaketur athoṣṇatām /
MBh, 1, 104, 8.3 kanyā satī devam arkam ājuhāva yaśasvinī /
MBh, 1, 104, 9.19 tām arkaḥ punar evedam abravīd bharatarṣabha /
MBh, 1, 104, 9.30 viddhi māṃ putralābhāya devam arkaṃ śucismite /
MBh, 1, 107, 10.1 śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam /
MBh, 1, 125, 9.2 sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ //
MBh, 1, 152, 4.5 bibhītakakapitthārkaplakṣaśālmalikānanam /
MBh, 1, 178, 17.6 dhanurdharā rāgakṛtapratijñam atyagnisomārkam athārkaputram /
MBh, 1, 192, 22.14 adya me sthirasāmrājyam ā candrārkaṃ mamābhavat //
MBh, 1, 200, 9.23 agnyarkasadṛśe divye dhārayan kuṇḍale śubhe /
MBh, 1, 204, 19.2 rudhireṇāvaliptāṅgau dvāvivārkau nabhaścyutau //
MBh, 1, 213, 75.1 sute somasahasre tu somārkasamatejasam /
MBh, 1, 214, 17.18 vigatārkamahābhogavratatidrumasaṃkaṭam /
MBh, 1, 218, 17.2 sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam //
MBh, 1, 218, 21.3 tāṃścārkasadṛśair astraiḥ parapakṣasamāśritān //
MBh, 1, 218, 49.2 sārkacandragrahasyeva nabhasaḥ praviśīryataḥ //
MBh, 2, 3, 20.1 yathā vahner yathārkasya somasya ca yathaiva sā /
MBh, 2, 3, 21.1 pratighnatīva prabhayā prabhām arkasya bhāsvarām /
MBh, 2, 7, 1.3 svayaṃ śakreṇa kauravya nirmitārkasamaprabhā //
MBh, 2, 8, 3.1 arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī /
MBh, 2, 72, 21.2 divolkāś cāpatan ghorā rāhuś cārkam upāgrasat /
MBh, 3, 3, 18.1 sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ /
MBh, 3, 12, 8.2 sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam //
MBh, 3, 17, 25.1 raukmiṇeyas tato bāṇam agnyarkopamavarcasam /
MBh, 3, 20, 20.1 tam arcitaṃ sarvadāśārhapūgair āśīrbhir arkajvalanaprakāśam /
MBh, 3, 80, 4.2 na jahau dharmataḥ pārthān merum arkaprabhā yathā //
MBh, 3, 146, 6.2 sahasrapattram arkābhaṃ divyaṃ padmam udāvahat //
MBh, 3, 149, 7.1 tam arkam iva tejobhiḥ sauvarṇam iva parvatam /
MBh, 3, 150, 27.2 apaśyat prītijananaṃ bālārkasadṛśadyuti //
MBh, 3, 160, 19.1 atyarkānaladīptaṃ tat sthānaṃ viṣṇor mahātmanaḥ /
MBh, 3, 170, 1.3 puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham //
MBh, 3, 170, 39.2 trimukhaṃ ṣaḍbhujaṃ dīptam arkajvalanamūrdhajam /
MBh, 3, 170, 49.1 arkajvalanatejobhir vajrāśanisamaprabhaiḥ /
MBh, 3, 175, 13.1 parvatābhogavarṣmāṇaṃ bhogaiś candrārkamaṇḍalaiḥ /
MBh, 3, 179, 3.2 apetārkaprabhājālāḥ savidyudvimalaprabhāḥ //
MBh, 3, 186, 98.2 jājvalyamānaṃ tejobhiḥ pāvakārkasamaprabhaiḥ /
MBh, 3, 214, 23.1 tāvāpatantau samprekṣya sa bālārkasamadyutiḥ /
MBh, 3, 220, 14.1 arkapuṣpais tu te pañca gaṇāḥ pūjyā dhanārthibhiḥ /
MBh, 3, 254, 17.1 ya eṣa candrārkasamānatejā jaghanyajaḥ pāṇḍavānāṃ priyaś ca /
MBh, 3, 281, 26.3 sa labdhacakṣur balavān bhaven nṛpas tava prasādājjvalanārkasaṃnibhaḥ //
MBh, 3, 297, 21.2 jvalanārkapratīkāśam adhṛṣyaṃ parvatopamam //
MBh, 4, 5, 24.18 rudraṃ yamaṃ ca viṣṇuṃ ca somārkau dharmam eva ca /
MBh, 4, 15, 8.1 tato yo 'sau tadārkeṇa rākṣasaḥ saṃniyojitaḥ /
MBh, 4, 38, 17.1 teṣāṃ vimucyamānānāṃ dhanuṣām arkavarcasām /
MBh, 4, 50, 18.1 yasya tārārkacitro 'sau rathe dhvajavaraḥ sthitaḥ /
MBh, 4, 50, 20.1 haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate /
MBh, 5, 36, 9.1 paraśced enam adhividhyeta bāṇair bhṛśaṃ sutīkṣṇair analārkadīptaiḥ /
MBh, 5, 44, 19.2 nābhāti śuklam iva lohitam iva atho kṛṣṇam āyasam arkavarṇam /
MBh, 5, 45, 1.3 tad vai devā upāsante yasmād arko virājate /
MBh, 5, 98, 10.2 arkasphaṭikaśubhrāṇi vajrasārojjvalāni ca //
MBh, 5, 116, 4.2 somārkapratisaṃkāśau janayitvā sutau nṛpa //
MBh, 5, 141, 10.1 somasya lakṣma vyāvṛttaṃ rāhur arkam upeṣyati /
MBh, 5, 142, 24.2 kanyā satī devam arkam āsādayam ahaṃ tataḥ //
MBh, 5, 169, 12.2 saṃdhyāgatāvivārkendū sameṣye puruṣottamau //
MBh, 5, 180, 35.1 sa tair agnyarkasaṃkāśaiḥ śarair āśīviṣopamaiḥ /
MBh, 5, 181, 24.2 jagad bhārata saṃvignaṃ yathārkapatane 'bhavat //
MBh, 5, 182, 6.1 tato 'haṃ tām iṣubhir dīpyamānaiḥ samāyāntīm antakālārkadīptām /
MBh, 5, 183, 22.2 arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot //
MBh, 6, 2, 22.1 jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam /
MBh, 6, 3, 11.1 abhīkṣṇaṃ kampate bhūmir arkaṃ rāhustathāgrasat /
MBh, 6, 12, 3.2 brūhi gāvalgaṇe sarvaṃ rāhoḥ somārkayostathā //
MBh, 6, 13, 44.3 etat pramāṇam arkasya nirdiṣṭam iha bhārata //
MBh, 6, 15, 7.1 yastamo 'rka ivāpohan parasainyam amitrahā /
MBh, 6, 18, 8.1 kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ /
MBh, 6, 19, 33.1 tam arkam iva duṣprekṣyaṃ tapantaṃ raśmimālinam /
MBh, 6, BhaGī 11, 17.2 paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam //
MBh, 6, 55, 89.2 yathādipadmaṃ taruṇārkavarṇaṃ rarāja nārāyaṇanābhijātam //
MBh, 6, 60, 42.2 gabhastibhir ivārkasya saṃsyūto jalado mahān //
MBh, 6, 76, 16.2 samuddhataṃ vai taruṇārkavarṇaṃ rajo babhau chādayat sūryaraśmīn //
MBh, 6, 81, 18.2 bhīṣmaṃ śaraughair vimalārkavarṇaiḥ satyaṃ vadāmīti kṛtā pratijñā //
MBh, 6, 96, 38.2 marīcibhir ivārkasya saṃsyūto jalado mahān //
MBh, 6, 106, 28.2 ubhau candrārkasadṛśau kāntyā dīptyā ca bhārata //
MBh, 6, 111, 37.1 sā ca sarvanarendrāṇāṃ candrārkasadṛśī prabhā /
MBh, 6, 117, 17.1 brahmaṇyaḥ satyavādī ca tejasārka ivāparaḥ /
MBh, 7, 2, 23.2 śirastrāṇaṃ cārkasamānabhāsaṃ dhanuḥ śarāṃścāpi viṣāhikalpān //
MBh, 7, 2, 36.2 sadaśvayuktena rathena karṇo meghasvanenārka ivāmitaujāḥ //
MBh, 7, 12, 22.1 tato rukmaratho rājann arkeṇeva virājatā /
MBh, 7, 25, 9.2 gabhastibhir ivārkasya vyomni nānābalāhakāḥ //
MBh, 7, 25, 12.2 nārācair arkaraśmyābhair bhīmasenaṃ smayann iva //
MBh, 7, 28, 7.1 so 'rkaraśminibhāṃstīkṣṇāṃstomarān vai caturdaśa /
MBh, 7, 31, 44.2 sa pāṇḍavayugāntārkaḥ kurūn apyabhyatītapat //
MBh, 7, 48, 31.1 taṃ dṛṣṭvā patitaṃ bhūmau candrārkasadṛśadyutim /
MBh, 7, 56, 34.1 chatraṃ jāmbūnadair jālair arkajvalanasaṃnibhaiḥ /
MBh, 7, 66, 21.2 sa droṇameghaḥ śaravarṣavegaiḥ prācchādayanmegha ivārkaraśmīn //
MBh, 7, 70, 26.1 arkaraśmiprabhinneṣu śastreṣu kavaceṣu ca /
MBh, 7, 70, 31.1 tat pacyamānam arkeṇa droṇasāyakatāpitam /
MBh, 7, 80, 20.2 dhvajāgre 'lohitārkābho hemajālapariṣkṛtaḥ //
MBh, 7, 85, 27.2 gabhastaya ivārkasya pratapantaḥ samantataḥ //
MBh, 7, 106, 52.2 nārācair arkaraśmyābhaiḥ karṇaṃ vivyādha corasi //
MBh, 7, 108, 23.1 tāṃ karṇabhujanirmuktām arkavaiśvānaraprabhām /
MBh, 7, 112, 5.1 raśmijālair ivārkasya vitatair bharatarṣabha /
MBh, 7, 128, 20.1 kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī /
MBh, 7, 131, 118.2 dyaur ivoditacandrārkā grahākīrṇā yugakṣaye //
MBh, 7, 138, 34.2 gabhastibhir madhyagato yathārko varṣātyaye tadvad abhūnnarendra //
MBh, 7, 151, 18.1 tasyāpi gomāyubaḍābhigupto babhūva ketur jvalanārkatulyaḥ /
MBh, 7, 165, 40.3 samapadyata cārkābhe bhāradvājaniśākare //
MBh, 7, 165, 105.2 divyam astraṃ vikurvāṇo babhūvārka ivoditaḥ //
MBh, 7, 168, 33.1 kṛte raṇe kathaṃ pārtha jvalanārkaviṣopamam /
MBh, 7, 171, 49.1 evam uktvārkaraśmyābhaṃ suparvāṇaṃ śarottamam /
MBh, 8, 4, 97.1 tathā sutas te jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra /
MBh, 8, 6, 11.2 samudvīkṣya mukhaṃ rājño bālārkasamavarcasaḥ /
MBh, 8, 7, 7.1 tataḥ śvetapatākena bālārkākāravājinā /
MBh, 8, 8, 3.1 pūrṇacandrārkapadmānāṃ kāntitviḍgandhataḥ samaiḥ /
MBh, 8, 8, 24.2 caran madhyaṃdinārkābhas tejasā vyadahad ripūn //
MBh, 8, 9, 3.2 nārācair arkaraśmyābhaiḥ karmāraparimārjitaiḥ //
MBh, 8, 12, 15.1 candrārkānilavahnīnāṃ kāntidīptibaladyutīḥ /
MBh, 8, 12, 43.1 dhanaṃjayayugāntārkaḥ saṃśaptakamahārṇavam /
MBh, 8, 12, 51.2 saraśmijālanikarau yugāntārkāv ivāsatuḥ //
MBh, 8, 12, 58.1 padmārkapūrṇendusamānanāni kirīṭamālāmukuṭotkaṭāni /
MBh, 8, 13, 17.1 sa tomarair arkakaraprabhais tribhir janārdanaṃ pañcabhir eva cārjunam /
MBh, 8, 15, 38.1 tad arkacandragrahapāvakatviṣaṃ bhṛśābhighātāt patitaṃ vicūrṇitam /
MBh, 8, 31, 50.1 sahemacandratārārkāḥ patākāḥ kiṅkiṇīyutāḥ /
MBh, 8, 32, 29.2 sārkendugrahanakṣatrā dyauś ca vyaktaṃ vyaghūrṇata //
MBh, 8, 43, 57.1 pītaraktāsitasitās tārācandrārkamaṇḍitāḥ /
MBh, 8, 53, 14.2 atāpayat sainyam atīva bhīmaḥ kāle śucau madhyagato yathārkaḥ //
MBh, 8, 63, 3.2 sametau dadṛśus tatra dvāv ivārkau samāgatau //
MBh, 8, 66, 20.1 balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān /
MBh, 8, 67, 17.1 marmacchidaṃ śoṇitamāṃsadigdhaṃ vaiśvānarārkapratimaṃ mahārham /
MBh, 8, 67, 22.2 jighāṃsur arkendusamaprabhāvaḥ karṇaṃ samāptiṃ nayatāṃ yamāya //
MBh, 8, 67, 23.2 jighāṃsur arkendusamaprabheṇa cakre viṣaktaṃ ripum ātatāyī //
MBh, 8, 68, 47.2 grahaś ca tiryag jvalitārkavarṇo yamasya putro 'bhyudiyāya rājan //
MBh, 8, 68, 49.2 bṛhaspatī rohiṇīṃ samprapīḍya babhūva candrārkasamānavarṇaḥ //
MBh, 9, 16, 23.1 tato 'pareṇa jvalitārkatejasā kṣureṇa rājño dhanur unmamātha /
MBh, 9, 19, 13.1 sa taṃ dvipaṃ sahasābhyāpatantam avidhyad arkapratimaiḥ pṛṣatkaiḥ /
MBh, 10, 6, 3.1 tatra bhūtaṃ mahākāyaṃ candrārkasadṛśadyutim /
MBh, 10, 7, 38.2 sārkendugrahanakṣatrāṃ dyāṃ kuryur ye mahītale //
MBh, 12, 46, 29.1 āvṛtte bhagavatyarke sa hi lokān gamiṣyati /
MBh, 12, 49, 80.3 rathena tenāśu yayau yathārko viśan prabhābhir bhagavāṃstrilokam //
MBh, 12, 56, 40.2 vasante 'rka iva śrīmānna śīto na ca gharmadaḥ //
MBh, 12, 160, 48.2 sampragṛhya tu nistriṃśaṃ kālārkānalasaṃnibham //
MBh, 12, 163, 20.1 mṛṣṭahāṭakasaṃchanno bhūṣaṇair arkasaṃnibhaiḥ /
MBh, 12, 175, 18.2 agnīṣomau tu candrārkau nayane tasya viśrute //
MBh, 12, 176, 9.2 naṣṭacandrārkapavanaṃ prasuptam iva saṃbabhau //
MBh, 12, 195, 11.1 yathārciṣo 'gneḥ pavanasya vegā marīcayo 'rkasya nadīṣu cāpaḥ /
MBh, 12, 196, 21.1 yathā candrārkasaṃyuktaṃ tamastad upalabhyate /
MBh, 12, 196, 22.1 yathā candrārkanirmuktaḥ sa rāhur nopalabhyate /
MBh, 12, 208, 23.2 jñānendhitaṃ tato jñānam arkavat saṃprakāśate //
MBh, 12, 209, 16.1 evaṃ hi tapasā yuktam arkavat tamasaḥ param /
MBh, 12, 221, 11.1 abhitastūdayantaṃ tam arkam arkam ivāparam /
MBh, 12, 221, 11.1 abhitastūdayantaṃ tam arkam arkam ivāparam /
MBh, 12, 221, 12.2 tat suparṇārkacaritam āsthitaṃ vaiṣṇavaṃ padam /
MBh, 12, 291, 4.2 āvṛtte bhagavatyarke gantāsi paramāṃ gatim //
MBh, 12, 306, 21.1 daśa pañca ca prāptāni yajūṃṣyarkānmayānagha /
MBh, 12, 319, 12.2 āsthito divyam adhvānaṃ pāvakārkasamaprabhaḥ //
MBh, 13, 2, 27.2 svaṃ rūpaṃ dīptimat kṛtvā śaradarkasamadyutiḥ //
MBh, 13, 6, 14.1 jyotīṃṣi tridaśā nāgā yakṣāś candrārkamārutāḥ /
MBh, 13, 27, 35.1 yathā hīnaṃ nabho 'rkeṇa bhūḥ śailaiḥ khaṃ ca vāyunā /
MBh, 13, 27, 52.1 devāḥ somārkasaṃsthāni yathā satrādibhir makhaiḥ /
MBh, 13, 27, 54.2 bibharti rūpaṃ so 'rkasya tamonāśāt sunirmalam //
MBh, 13, 40, 24.2 sadaivogratapā rājann agnyarkasadṛśadyutiḥ //
MBh, 13, 56, 4.2 aurvo nāma mahātejā jvalanārkasamadyutiḥ //
MBh, 13, 62, 47.2 vaiḍūryārkaprakāśāni raupyarukmamayāni ca //
MBh, 13, 70, 23.1 vaiḍūryārkaprakāśāni rūpyarukmamayāni ca /
MBh, 13, 78, 24.2 vimānenārkavarṇena divi rājan virājatā //
MBh, 13, 84, 76.1 dadṛśuḥ kṛttikāstaṃ tu bālārkasadṛśadyutim /
MBh, 13, 137, 11.1 tataḥ sa ratham āsthāya jvalanārkasamadyutiḥ /
MBh, 14, 43, 7.2 arko 'dhipatir uṣṇānāṃ jyotiṣām indur ucyate //
MBh, 18, 4, 7.2 vapuṣā svargam ākramya tiṣṭhantīm arkavarcasam //
Manusmṛti
ManuS, 2, 101.1 pūrvāṃ saṃdhyāṃ japaṃs tiṣṭhet sāvitrīm ā arkadarśanāt /
ManuS, 2, 181.2 snātvārkam arcayitvā triḥ punar mām ity ṛcaṃ japet //
ManuS, 5, 87.2 ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā //
ManuS, 5, 96.1 somāgnyarkānilendrāṇāṃ vittāppatyor yamasya ca /
ManuS, 5, 105.2 vāyuḥ karmārkakālau ca śuddheḥ kartṝṇi dehinām //
ManuS, 7, 4.1 indrānilayamārkāṇām agneś ca varuṇasya ca /
ManuS, 7, 7.1 so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ /
ManuS, 8, 86.1 dyaur bhūmir āpo hṛdayaṃ candrārkāgniyamānilāḥ /
ManuS, 9, 300.1 indrasyārkasya vāyoś ca yamasya varuṇasya ca /
Rāmāyaṇa
Rām, Bā, 7, 17.2 sa pārthivo dīptim avāpa yuktas tejomayair gobhir ivodito 'rkaḥ //
Rām, Ay, 35, 21.2 na jahāti ratā dharme merum arkaprabhā yathā //
Rām, Ay, 86, 34.1 sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām /
Rām, Ay, 88, 6.1 puṣpārkaketakābhāś ca kecij jyotīrasaprabhāḥ /
Rām, Ay, 93, 20.1 arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ /
Rām, Ār, 17, 5.2 asapatnā varārohe merum arkaprabhā yathā //
Rām, Ār, 47, 4.1 arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam /
Rām, Ki, 14, 4.1 atha bālārkasadṛśo dṛptasiṃhagatis tadā /
Rām, Ki, 24, 33.3 astārkasamavarṇaṃ ca lakṣyate jīvato yathā //
Rām, Ki, 25, 3.1 tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ /
Rām, Ki, 36, 21.1 astaṃ gacchati yatrārkas tasmin girivare ratāḥ /
Rām, Ki, 37, 8.1 tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ /
Rām, Ki, 38, 16.1 padmakesarasaṃkāśas taruṇārkanibhānanaḥ /
Rām, Ki, 42, 36.1 gabhastibhir ivārkasya sa tu deśaḥ prakāśate /
Rām, Ki, 49, 22.1 mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārkasaṃnibhaiḥ /
Rām, Su, 1, 161.2 grahanakṣatracandrārkatārāgaṇavibhūṣite //
Rām, Su, 5, 2.2 prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam //
Rām, Su, 7, 14.1 jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā /
Rām, Su, 11, 59.2 namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ //
Rām, Su, 37, 15.1 apyarkam api parjanyam api vaivasvataṃ yamam /
Rām, Su, 55, 1.1 sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham /
Rām, Su, 55, 4.2 harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam //
Rām, Yu, 4, 30.2 arkaścātibalaḥ pārśvam ekaṃ tasyābhirakṣati //
Rām, Yu, 45, 25.2 mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram //
Rām, Yu, 47, 14.1 yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ /
Rām, Yu, 47, 17.1 yo 'sau navārkoditatāmracakṣur āruhya ghaṇṭāninadapraṇādam /
Rām, Yu, 47, 130.2 tenārkavarṇaṃ sahasā kirīṭaṃ cicheda rakṣo'dhipater mahātmā //
Rām, Yu, 58, 41.2 petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt //
Rām, Yu, 59, 31.2 etacca kavacaṃ divyaṃ rathaścaiṣo 'rkabhāskaraḥ //
Rām, Yu, 59, 99.2 diśaḥ sacandrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī //
Rām, Yu, 60, 15.2 rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā //
Rām, Yu, 60, 27.2 sārkagrahendunakṣatraṃ vitatrāsa nabhastalam //
Rām, Yu, 116, 20.1 arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam /
Rām, Yu, 116, 66.1 arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām /
Rām, Utt, 4, 26.1 tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ /
Rām, Utt, 32, 41.1 tasya mārgaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ /
Rām, Utt, 34, 11.1 tatra hemagiriprakhyaṃ taruṇārkanibhānanam /
Rām, Utt, 35, 24.1 bālārkābhimukho bālo bālārka iva mūrtimān /
Rām, Utt, 35, 24.1 bālārkābhimukho bālo bālārka iva mūrtimān /
Rām, Utt, 35, 24.2 grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ //
Rām, Utt, 35, 32.2 apakrāntastatastrasto rāhuścandrārkamardanaḥ //
Rām, Utt, 35, 34.1 bubhukṣāpanayaṃ dattvā candrārkau mama vāsava /
Rām, Utt, 35, 41.1 utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam /
Rām, Utt, 35, 65.1 tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ /
Rām, Utt, 50, 20.2 astam arko gato vāsaṃ gomatyāṃ tāvathoṣatuḥ //
Rām, Utt, 61, 7.2 pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ //
Rām, Utt, 94, 7.1 padme divyārkasaṃkāśe nābhyām utpādya mām api /
Saundarānanda
SaundĀ, 4, 28.2 viniṣpatantaṃ sugataṃ dadarśa payodagarbhādiva dīptamarkam //
SaundĀ, 9, 8.2 jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 32.1 saptamyāmasitārkeṣu śravaṇe janmabhedathā /
Śvetāśvataropaniṣad
ŚvetU, 2, 11.1 nīhāradhūmārkānalānilānāṃ khadyotavidyutsphaṭikāśaśīnām /
Agnipurāṇa
AgniPur, 3, 14.2 candrarūpadharo rāhuḥ pibaṃścārkendunārpitaḥ //
AgniPur, 3, 16.1 rāhurmattastu candrārkau prāpsyete grahaṇaṃ grahaḥ /
AgniPur, 8, 14.1 bhrātāsau me jaṭāyurvai mayoḍḍīno 'rkamaṇḍalam /
AgniPur, 8, 14.2 arkatāpādrakṣito 'gāt dagdhapakṣo 'ham abhragaḥ //
AgniPur, 250, 2.2 guṇakārpāsamuñjānāṃ bhaṅgasnāyvarkavarmiṇām //
Amarakośa
AKośa, 1, 117.2 vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ //
AKośa, 1, 139.1 ayane dve gatirudagdakṣiṇārkasya vatsaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 2.1 arkanyagrodhakhadirakarañjakakubhādijam /
AHS, Sū., 3, 14.2 yuktyārkakiraṇān svedaṃ pādatrāṇaṃ ca sarvadā //
AHS, Sū., 3, 18.1 kaphaś cito hi śiśire vasante 'rkāṃśutāpitaḥ /
AHS, Sū., 3, 27.2 ato 'smin paṭukaṭvamlavyāyāmārkakarāṃs tyajet //
AHS, Sū., 3, 36.2 madhyandine 'rkatāpārtaḥ svapyād dhārāgṛhe 'thavā //
AHS, Sū., 3, 49.1 varṣāśītocitāṅgānāṃ sahasaivārkaraśmibhiḥ /
AHS, Sū., 4, 9.2 tīkṣṇadhūmāñjanāghrāṇanāvanārkavilokanaiḥ //
AHS, Sū., 5, 2.1 gaṅgāmbu nabhaso bhraṣṭaṃ spṛṣṭaṃ tv arkendumārutaiḥ /
AHS, Sū., 5, 5.2 śucipṛthvasitaśvete deśe 'rkapavanāhatam //
AHS, Sū., 15, 7.1 āragvadhādir arkādir muṣkakādyo 'sanādikaḥ /
AHS, Sū., 15, 28.1 arkālarkau nāgadantī viśalyā bhārgī rāsnā vṛścikālī prakīryā /
AHS, Sū., 15, 29.1 ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ /
AHS, Sū., 17, 8.1 śirīṣavāsāvaṃśārkamālatīdīrghavṛntataḥ /
AHS, Sū., 23, 17.2 prātaḥ sāyaṃ ca tacchāntyai vyabhre 'rke 'to 'ñjayet sadā //
AHS, Sū., 23, 24.1 adṛṣṭe 'rke śiraḥsnāte pītayor dhūmamadyayoḥ /
AHS, Sū., 23, 24.2 ajīrṇe 'gnyarkasaṃtapte divāsupte pipāsite //
AHS, Sū., 29, 76.1 saptaparṇakarañjārkanimbarājādanatvacaḥ /
AHS, Sū., 30, 9.2 indravṛkṣārkapūtīkanaktamālāśvamārakān //
AHS, Śār., 1, 3.1 tejo yathārkaraśmīnāṃ sphaṭikena tiraskṛtam /
AHS, Śār., 3, 93.2 suptaḥ paśyet karṇikārān palāśān digdāholkāvidyudarkānalāṃś ca //
AHS, Cikitsitasthāna, 1, 163.2 puradhyāmavacāsarjanimbārkāgurudārubhiḥ //
AHS, Cikitsitasthāna, 4, 26.2 saktūn vārkāṅkurakṣīrabhāvitānāṃ samākṣikān //
AHS, Cikitsitasthāna, 5, 61.1 arkāmṛtākṣārajale śarvarīm uṣitair yavaiḥ /
AHS, Cikitsitasthāna, 8, 18.1 arkamūlaṃ śamīpattram nṛkeśaḥ sarpakañcukam /
AHS, Cikitsitasthāna, 8, 25.1 arkakṣīraṃ sudhākṣīraṃ triphalā ca pralepanam /
AHS, Cikitsitasthāna, 8, 151.1 ekaikaśo daśapale daśamūlakumbhapāṭhādvayārkaghuṇavallabhakaṭphalānām /
AHS, Cikitsitasthāna, 10, 59.1 vārtākakuḍavaṃ cārkād aṣṭau dve citrakāt pale /
AHS, Cikitsitasthāna, 12, 20.1 mūlaṃ snugarkayoḥ pathyāṃ bhūkadambam aruṣkaram /
AHS, Cikitsitasthāna, 15, 48.1 devadārupalāśārkahastipippaliśigrukaiḥ /
AHS, Cikitsitasthāna, 17, 25.1 snānaṃ vā nimbavarṣābhūnaktamālārkavāriṇā /
AHS, Cikitsitasthāna, 19, 79.1 mūlaṃ saptāhvāt tvak śirīṣāśvamārād arkān mālatyāścitrakāsphotanimbāt /
AHS, Cikitsitasthāna, 19, 82.1 tulyasnugarkadugdhaṃ siddhaṃ tailaṃ smṛtaṃ mahāvajram /
AHS, Cikitsitasthāna, 19, 83.1 kuṣṭhāśvamārabhṛṅgārkamūtrasnukkṣīrasaindhavaiḥ /
AHS, Cikitsitasthāna, 20, 9.1 pūtīkārkavyādhighātasnuhīnāṃ mūtre piṣṭāḥ pallavā jātijāśca /
AHS, Cikitsitasthāna, 20, 16.1 bhallātakaṃ dvīpisudhārkamūlaṃ guñjāphalaṃ tryūṣaṇaśaṅkhacūrṇam /
AHS, Cikitsitasthāna, 20, 17.1 snugarkadugdhe ghanam āyasasthaṃ śalākayā tad vidadhīta lepam /
AHS, Cikitsitasthāna, 21, 52.2 mūlair vāpyarkatarkārīnimbajaiḥ sasurāhvayaiḥ //
AHS, Kalpasiddhisthāna, 1, 17.1 nimbārkānyatarakvāthasamāyukto niyacchati /
AHS, Kalpasiddhisthāna, 1, 46.1 saptāhaṃ vārkadugdhāktaṃ taccūrṇaṃ pāyayet pṛthak /
AHS, Kalpasiddhisthāna, 2, 53.2 śoṣyaṃ mandātape 'gnyarkau hato hyasya vikāśitām //
AHS, Kalpasiddhisthāna, 4, 17.1 kośātakāragvadhadevadārumūrvāśvadaṃṣṭrākuṭajārkapāṭhāḥ /
AHS, Kalpasiddhisthāna, 5, 45.1 tīkṣṇo vastis tathā tailam arkapattrarase śṛtam /
AHS, Utt., 5, 2.1 hiṅguvyoṣālanepālīlaśunārkajaṭājaṭāḥ /
AHS, Utt., 12, 14.2 arkendupariveṣāgnimarīcīndradhanūṃṣi ca //
AHS, Utt., 12, 17.2 kāce tu niṣprabhendvarkapradīpādyairivācitam //
AHS, Utt., 12, 24.2 arke 'stamastakanyastagabhastau stambham āgatāḥ //
AHS, Utt., 14, 5.2 śarkarārkapayoleśaniciteva ghanāti ca //
AHS, Utt., 18, 2.1 pattrāṇāṃ pṛthag aśvatthabilvārkairaṇḍajanmanām /
AHS, Utt., 18, 13.1 arkāṅkurān amlapiṣṭāṃstailāktāṃllavaṇānvitān /
AHS, Utt., 18, 45.2 tālapattryaśvagandhārkavākucīphalasaindhavaiḥ //
AHS, Utt., 19, 14.1 tīkṣṇāghrāṇopayogārkaraśmisūtratṛṇādibhiḥ /
AHS, Utt., 22, 20.2 saptacchadārkakṣīrābhyāṃ pūraṇaṃ kṛmiśūlajit //
AHS, Utt., 22, 67.1 kālāmṛtārkamūlaiśca puṣpaiśca karahāṭajaiḥ /
AHS, Utt., 24, 36.1 piṣṭvājapayasā lohālliptād arkāṃśutāpitāt /
AHS, Utt., 28, 34.1 jyotiṣmatīmalayulāṅgaliśelupāṭhākumbhāgnisarjakaravīravacāsudhārkaiḥ /
AHS, Utt., 30, 23.2 brāhmīrasārkajakṣīragośakṛdrasasaṃyutam //
AHS, Utt., 30, 38.2 snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm //
AHS, Utt., 36, 70.2 karavīrārkakusumamūlalāṅgalikākaṇāḥ //
AHS, Utt., 37, 43.1 arkasya dugdhena śirīṣabījaṃ trir bhāvitaṃ pippalicūrṇamiśram /
AHS, Utt., 38, 36.1 arkakṣīrayutaṃ cāsya yojyam āśu virecanam /
AHS, Utt., 39, 130.1 grīṣme 'rkataptā girayo jatutulyaṃ vamanti yat /
Bodhicaryāvatāra
BoCA, 8, 57.1 vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 126.1 athānuditacandrārkagrahanakṣatratārakam /
BKŚS, 9, 55.1 patitārkanikāśaṃ ca vidyādharadhanaṃ kvacit /
BKŚS, 11, 13.1 viratāyāṃ tatas tasyāṃ purāṇārkarucāv iva /
BKŚS, 15, 116.2 prāptāś caṇḍeśvarāsannāś caṇḍārkakiraṇāḥ sthalīḥ //
BKŚS, 20, 123.1 tataḥ puruṣam adrākṣam arkamaṇḍalabhāsuram /
BKŚS, 21, 96.1 tatra cālindakāsīnām arkatūlābhamūrdhajām /
BKŚS, 22, 150.2 naṭādiṣu ca nṛtyatsu sārkaṃ tad agamad dinam //
BKŚS, 28, 82.2 yuṣmatkathāprasaṅgena sārkaṃ gatam idaṃ dinam //
Daśakumāracarita
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
Divyāvadāna
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Kirātārjunīya
Kir, 3, 25.1 niryāya vidyātha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ /
Kir, 3, 43.2 kurvan prayāmakṣayam āyatīnām arkatviṣām ahna ivāvaśeṣaḥ //
Kir, 11, 51.2 abhisāyārkam āvṛttāṃ chāyām iva mahātaroḥ //
Kir, 12, 8.2 tasya daśanakiraṇaiḥ śuśubhe pariveṣabhīṣaṇam ivārkamaṇḍalam //
Kir, 14, 58.2 tam ekadeśastham anekadeśagā nidadhyur arkaṃ yugapat prajā iva //
Kir, 15, 17.2 hradair ivārkaniṣpītaiḥ prāptaḥ paṅko durutsahaḥ //
Kir, 16, 12.2 arkatviṣonmīlitam abhyudeti na khaṇḍam ākhaṇḍalakārmukasya //
Kir, 16, 47.2 antarhitārkaiḥ paritaḥ patadbhiś chāyāḥ samācikṣipire vanānām //
Kir, 17, 12.2 abhyutthitasyādripater nitambam arkasya pādā iva haimanasya //
Kir, 17, 35.2 maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma //
Kir, 17, 56.2 hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva //
Kumārasaṃbhava
KumSaṃ, 3, 54.1 āvarjitā kiṃcid iva stanābhyāṃ vāso vasānā taruṇārkarāgam /
KumSaṃ, 6, 19.1 satyam arkāc ca somāc ca param adhyāsmahe padam /
KumSaṃ, 8, 75.1 lohitārkamaṇibhājanārpitaṃ kalpavṛkṣamadhu bibhratī svayam /
Kāmasūtra
KāSū, 7, 2, 36.0 snuhīsomārkakṣīrair avalgujāphalair bhāvitānyāmalakāni keśānāṃ śvetīkaraṇam //
Kāvyādarśa
KāvĀ, 1, 16.1 nagarārṇavaśailartucandrārkodayavarṇanaiḥ /
KāvĀ, 1, 82.1 astamastakaparyastasamastārkāṃśusaṃstarā /
KāvĀ, 1, 96.1 padmāny arkāṃśuniḥṣṭhyūtāḥ pītvā pāvakavipruṣaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 47.2 jājvalyamānā iva vāridhārā dinārdhabhājaḥ pariveṣiṇo 'rkāt //
KāvyAl, 2, 87.1 gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 98.1 tīrthānyarkādisaṃsthānaṃ pṛthivyāyāmavistare /
KūPur, 1, 9, 52.1 divyāṃ viśālāṃ grathitāṃ grahaiḥ sārkendutārakaiḥ /
KūPur, 1, 11, 327.2 jñātvārkamaṇḍalagatāṃ saṃbhāvya parameśvarīm //
KūPur, 1, 13, 29.1 dhyātvārkasaṃstham īśānaṃ śirasyādhāya cāñjalim /
KūPur, 1, 15, 172.2 tadā sumeroḥ śikharādhirūḍhastrilokadṛṣṭirbhagavānivārkaḥ //
KūPur, 1, 15, 189.1 daṃṣṭrākarālaṃ divi nṛtyamānaṃ hutāśavaktraṃ jvalanārkarūpam /
KūPur, 1, 15, 199.1 sahasracandrārkavilocanāya namo 'stu te soma sumadhyamāya /
KūPur, 1, 16, 22.1 namaste sahasrārkacandrābhamūrte namo vedavijñānadharmābhigamya /
KūPur, 1, 17, 15.2 sārathye kalpitaḥ pūrvaṃ prītenārkasya śaṃbhunā //
KūPur, 1, 21, 45.2 vaikhānasānāmarkaḥ syād yatīnāṃ ca maheśvaraḥ //
KūPur, 1, 24, 58.1 gaṇeśvarān arkasahasrakalpān nandīśvarādīnamitaprabhāvān /
KūPur, 1, 31, 31.2 adṛśyatārkapratime vimāne śaśāṅkacihnāṅkitacārumauliḥ //
KūPur, 1, 40, 17.1 evaṃ devā vasantyarke dvau dvau māsau krameṇa tu /
KūPur, 1, 41, 20.1 pañcaraśmisahasrāṇi varuṇasyārkakarmaṇi /
KūPur, 1, 44, 7.1 devyā saha mahādevaḥ śaśāṅkārkāgnilocanaḥ /
KūPur, 2, 18, 27.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ /
KūPur, 2, 18, 77.2 tiṣṭhaṃścedīkṣamāṇo 'rkaṃ japyaṃ kuryāt samāhitaḥ //
KūPur, 2, 18, 101.1 athāvalokayedarkaṃ haṃsaḥ śuciṣad ityṛcā /
KūPur, 2, 37, 116.1 namo vahnyarkaliṅgāya jñānaliṅgāya te namaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 58.2 pratyāsannam athāyāntaṃ bālārkābhaṃ mahānanam //
LiPur, 1, 20, 83.1 ā tārārkendunakṣatraṃ śūnyaṃ lokamavekṣya ca /
LiPur, 1, 41, 43.1 ardhanārīśvaro bhūtvā bālārkasadṛśadyutiḥ /
LiPur, 1, 45, 3.1 tārakāgrahasomārkā dhruvaḥ saptarṣayas tathā /
LiPur, 1, 54, 68.2 cārasyānte viśatyarke dhruveṇa samadhiṣṭhitā //
LiPur, 1, 55, 37.2 ete devādayaḥ sarve vasantyarke krameṇa tu //
LiPur, 1, 55, 66.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 80.1 ete devā vasantyarke dvau dvau māsau krameṇa tu /
LiPur, 1, 59, 35.2 pañcaraśmisahasrāṇi varuṇasyārkakarmaṇi //
LiPur, 1, 61, 48.2 bharaṇīṣu samutpanno grahaścandrārkamardanaḥ //
LiPur, 1, 70, 62.1 aṇḍājjajñe sa eveśaḥ puruṣo'rkasamaprabhaḥ /
LiPur, 1, 70, 325.2 eṣa devo mahādevaḥ puruṣo 'rkasamadyutiḥ //
LiPur, 1, 72, 139.2 vahnisomārkarūpāya ṣaṭtriṃśacchaktirūpiṇe //
LiPur, 1, 77, 56.2 astaṃ gate tathā cārke snātvā gacchecchivaṃ padam //
LiPur, 1, 80, 43.2 bhavasya bālārkasahasravarṇaṃ vimānamādyaṃ parameśvarasya //
LiPur, 1, 81, 12.2 śvetārkakarṇikāraiś ca karavīrairbakairapi //
LiPur, 1, 81, 35.1 śvetārkakusume sākṣāccaturvaktraḥ prajāpatiḥ /
LiPur, 1, 82, 73.2 arkaḥ somo'ṅgārakaś ca budhaścaiva bṛhaspatiḥ //
LiPur, 1, 85, 147.1 vibhītakārkakārañjasnuhicchāyāṃ na cāśrayet /
LiPur, 1, 85, 192.1 arkairaṣṭaśataṃ japtvā juhvanvyādhervimucyate /
LiPur, 1, 85, 193.2 nityamaṣṭaśataṃ japtvā pibed ambho'rkasannidhau //
LiPur, 2, 3, 51.1 vimānenārkavarṇena gacchantamamarairvṛtam /
LiPur, 2, 6, 47.1 agastyārkādayo vāpi bandhujīvo gṛheṣu vai /
LiPur, 2, 54, 28.1 kumudārkaśamīpatragaurasarṣapaśālibhiḥ /
Matsyapurāṇa
MPur, 12, 14.2 somārkavaṃśayor ādāv ilo 'bhūnmanunandanaḥ //
MPur, 12, 15.2 ikṣvākur arkavaṃśasya tathaivoktastapodhanāḥ //
MPur, 15, 37.2 padmabilvārkadhattūrapāribhadrāṭarūṣakāḥ //
MPur, 16, 58.1 kanyākumbhavṛṣasthe 'rke kṛṣṇapakṣeṣu sarvadā /
MPur, 17, 2.1 ayane viṣuve yugme sāmānye cārkasaṃkrame /
MPur, 17, 37.2 brahmaviṣṇvarkarudrāṇāṃ sūktāni vividhāni ca //
MPur, 22, 94.2 brahmārkarudrairapi pūjitaṃ ca śrāddhasya māhātmyamuśanti tajjñāḥ //
MPur, 23, 3.2 brahmaviṣṇvarkarudrāṇāmabhyantaramatīndriyam //
MPur, 24, 20.2 saṃtatistava rājendra yāvaccandrārkatārakam //
MPur, 24, 23.1 sārdhamarkeṇa so 'paśyannīyamānāmathāmbare /
MPur, 37, 7.3 patasyudīrṇāmbudharaprakāśaḥ khe khecarāṇāṃ pravaro yathārkaḥ //
MPur, 37, 8.1 dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ vaiśvānarārkadyutimaprameyam /
MPur, 37, 9.1 dṛṣṭvā ca tvādhiṣṭhitaṃ devamārge śakrārkaviṣṇupratimaprabhāvam /
MPur, 47, 132.1 giriśāya namo 'rkāya baline ājyapāya ca /
MPur, 51, 37.2 vividhāgnisutādarkādagnayo'ṣṭau sutāḥ smṛtāḥ //
MPur, 52, 19.2 pūjayedbrahmaviṣṇvarkarudravasvātmakaṃ śivam //
MPur, 53, 66.1 brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca /
MPur, 55, 7.1 haste ca sūryāya namo'stu pādāvarkāya citrāsu ca gulphadeśam /
MPur, 56, 6.2 gośṛṅgodaśirīṣārkabilvapattradadhīni ca /
MPur, 62, 25.2 bilvapattrārkapuṣpaṃ ca yavāngośṛṅgavāri ca //
MPur, 67, 17.2 brahmaviṣṇvarkayuktāni tāni pāpaṃ dahantu vai //
MPur, 68, 18.1 hotavyāḥ samidhaścātra tathaivārkapalāśayoḥ /
MPur, 71, 19.2 nārī vā vidhavā brahmanyāvaccandrārkatārakam /
MPur, 75, 3.2 kṛtvā tu kāñcanaṃ padmamarkāyeti ca pūjayet /
MPur, 76, 7.2 bhānurarko ravirbrahmā sūryaḥ śakro hariḥ śivaḥ /
MPur, 79, 6.2 dakṣiṇe tadvadarkāya tathāryamṇe ca nairṛte //
MPur, 82, 13.2 candrārkaśakraśaktiryā dhenurūpāstu sā śriye //
MPur, 92, 1.3 yasya pradānādviṣṇvarkarudrāstuṣyanti sarvadā //
MPur, 92, 14.1 candratārārkasaṃkāśamadhiruhyānujīvibhiḥ /
MPur, 93, 27.1 arkaḥ palāśakhadirāvapāmārgo'tha pippalaḥ /
MPur, 93, 69.2 candrārkavāhano nityamataḥ śāntiṃ prayaccha me //
MPur, 95, 25.1 arkapuṣpaiḥ kadambaiśca śatapattryā tathotpalaiḥ /
MPur, 96, 17.1 yathā bhedaṃ na paśyāmi śivaviṣṇvarkapadmajān /
MPur, 106, 13.1 naṣṭacandrārkabhuvanaṃ yadā caikārṇavaṃ jagat /
MPur, 113, 2.2 paryāptiṃ parimāṇaṃ ca gatiścandrārkayostathā //
MPur, 117, 5.1 śvetameghakṛtoṣṇīṣaṃ candrārkamukuṭaṃ kvacit /
MPur, 117, 18.2 nityārkatāpaviṣamairagamyairmanasā yutam //
MPur, 124, 39.1 vidūrabhāvādarkasya bhūmereṣā gatasya ca /
MPur, 124, 77.1 uttarakramaṇe'rkasya divā mandagatiḥ smṛtā /
MPur, 125, 37.1 cārasyānte viśatyarkaṃ dhruveṇa samadhiṣṭhitam /
MPur, 128, 51.1 candrārkagrahanakṣatreṣvabhimānī prakīrtitaḥ /
MPur, 128, 77.2 candrārkagrahanakṣatrā nīcoccagṛhamāśritāḥ //
MPur, 128, 81.1 ityeṣo'rkavaśenaiva saṃniveśastu jyotiṣām /
MPur, 138, 24.1 tathottaraṃ so'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ /
MPur, 138, 24.2 skandaḥ puradvāramathāruroha vṛddho'staśṛṅgaṃ prapatannivārkaḥ //
MPur, 139, 28.2 svayaṃ drutaṃ yānti madābhibhūtāḥ kṣapā yathā cārkadināvasāne //
MPur, 140, 25.2 bibhedaikeṣuṇā daityaḥ kareṇārka ivāmbudam //
MPur, 140, 33.2 papāta muniśāpena sādityo'rkaratho yathā //
MPur, 141, 50.2 amāvāsyā viśatyarkaṃ sinīvālī tadā smṛtā //
MPur, 148, 30.1 candrārkau dīpamārgeṣu vyajaneṣu ca mārutaḥ /
MPur, 148, 96.2 hemasiṃhadhvajau devau candrārkāvamitadyutī //
MPur, 153, 152.2 puraṃdarasyāsanabandhutāṃ gato navārkabimbaṃ vapuṣā viḍambayan //
MPur, 153, 184.1 vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam /
MPur, 154, 2.2 daityendramarkavṛndānāṃ bibhrataṃ bhāsvaraṃ vapuḥ //
MPur, 154, 128.1 nānātapobhirmunibhirjvalanārkasamaprabhaiḥ /
MPur, 154, 348.2 kasya bhūḥ kasya varuṇaḥ kaścandrārkavilocanaḥ //
MPur, 154, 421.2 jitārkajvalanajvālā tapastejomayī hyumā //
MPur, 158, 41.1 apaśyatkṛttikāḥ snātāḥ ṣaḍarkadyutisaṃnibhāḥ /
MPur, 159, 4.2 sambhūtāvarkasadṛśau viśāle śarakānane //
MPur, 159, 13.3 navārkavidyuddyutaye namo'stu te namo'stu te ṣaṇmukha kāmarūpa //
MPur, 159, 14.2 namo'stu te'rkapratimaprabhāya namo'stu guhyāya guhāya tubhyam //
MPur, 161, 5.2 vimānenārkavarṇena haṃsayuktena bhāsvatā //
MPur, 161, 14.1 bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ /
MPur, 163, 70.1 bhrājamāno'rkasadṛśairjātarūpamayairdrumaiḥ /
MPur, 166, 17.2 naṣṭārkapavanākāśe sūkṣme jagati saṃvṛte //
MPur, 167, 22.1 naṣṭacandrārkapavane naṣṭaparvatabhūtale /
MPur, 168, 16.1 hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam /
MPur, 172, 13.2 sārkacandragrahagaṇaṃ chādayanto nabhastalam //
MPur, 172, 19.2 dyaurna bhātyabhibhūtārkā ghoreṇa tamasāvṛtā //
MPur, 172, 24.1 candrārkakiraṇoddyotaṃ girikūṭamivocchritam /
MPur, 172, 33.2 dvādaśārkamahādvīpaṃ rudraikādaśapattanam //
MPur, 172, 39.1 grahacandrārkaracite mandarākṣavarāvṛte /
MPur, 174, 37.2 arkaṃ nāgādivodyantam udyamyottamatejasā //
Nāṭyaśāstra
NāṭŚ, 3, 38.1 ghṛtaudanena hutabhuksomārkau tu guḍaudanaiḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
Saṃvitsiddhi
SaṃSi, 1, 166.1 prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau /
Suśrutasaṃhitā
Su, Sū., 6, 7.3 uttaraṃ ca śiśiravasantagrīṣmāḥ teṣu bhagavān āpyāyate 'rkaḥ tiktakaṣāyakaṭukāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam apahīyate //
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 34.2 nātigarjatsravanmeghaniruddhārkagrahaṃ nabhaḥ //
Su, Sū., 6, 35.1 babhruruṣṇaḥ śaradyarkaḥ śvetābhravimalaṃ nabhaḥ /
Su, Sū., 11, 11.4 athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet /
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 37, 16.1 arkottamāṃ snuhīkṣīraṃ piṣṭvā kṣārottamān api /
Su, Sū., 38, 16.1 arkālarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇās tāpasavṛkṣaśceti //
Su, Sū., 39, 4.1 vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsnuksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi /
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 43, 3.5 brahmadakṣāśvirudrendrabhūcandrārkānalānilāḥ /
Su, Sū., 45, 25.1 divārkakiraṇair juṣṭaṃ niśāyāminduraśmibhiḥ /
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 46, 262.1 maṇḍūkaparṇīsaptalāsuniṣaṇṇakasuvarcalāpippalīguḍūcīgojihvākākamācīprapunnāḍāvalgujasatīnabṛhatīkaṇṭakārikāphalapaṭolavārtākukāravellakakaṭukikākevukorubūkaparpaṭakakirātatiktakarkoṭakāriṣṭakośātakīvetrakarīrāṭarūṣakārkapuṣpīprabhṛtīni //
Su, Sū., 46, 284.1 raktavṛkṣasya nimbasya muṣkakārkāsanasya ca /
Su, Sū., 46, 431.2 arkaśeluśirīṣāṇāmāsavāstu viṣārtiṣu //
Su, Cik., 1, 121.1 saptaparṇakarañjārkanimbarājādanatvacaḥ /
Su, Cik., 2, 91.2 sudhāmūrvārkakīṭāriharitālakarañjikāḥ //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 5, 18.3 mūlakoruvūsphūrjārjakārkasaptalāśaṅkhinīsvarasasiddhaṃ tailamapatānakināṃ pariṣekādiṣūpayojyam /
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 8, 48.1 trivṛddantīharidrārkamūlaṃ lohāśvamārakau /
Su, Cik., 8, 48.2 viḍaṅgasāraṃ triphalā snuhyarkapayasī madhu //
Su, Cik., 8, 50.1 citrakārkau trivṛtpāṭhe malapūṃ hayamārakam /
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 27.1 tutthālakaṭukāvyoṣasiṃhārkahayamārakāḥ /
Su, Cik., 9, 35.1 kākamācyarkavaruṇadantīkuṭajacitrakāt /
Su, Cik., 9, 40.1 pūtīkārkasnuṅnarendradrumāṇāṃ mūtraiḥ piṣṭāḥ pallavāḥ saumanāś ca /
Su, Cik., 9, 51.2 nimbakvāthaṃ jātasattvaḥ pibedvā kvāthaṃ vārkālarkasaptacchadānām //
Su, Cik., 9, 54.1 saptaparṇakarañjārkamālatīkaravīrajam /
Su, Cik., 9, 58.2 lākṣā sarjaraso 'rkaśca sāsphotāragvadhau snuhī //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 15, 7.2 tadanalapavanārkavāsavāste saha lavaṇāmbudharair diśantu śāntim //
Su, Cik., 16, 26.1 tataḥ kulatthikādantītrivṛcchyāmārkatilvakaiḥ /
Su, Cik., 17, 35.1 snuhyarkadugdhena tu kalka eṣa vartīkṛto hantyacireṇa nāḍīḥ /
Su, Cik., 17, 41.2 bhallātakārkamaricair lavaṇottamena siddhaṃ viḍaṅgarajanīdvayacitrakaiś ca //
Su, Cik., 18, 6.2 vidārya vā pakvamapohya pūyaṃ prakṣālya bilvārkanarendratoyaiḥ //
Su, Cik., 18, 13.2 ālepayet piṇḍaphalārkabhārgīkarañjakālāmadanaiśca vidvān //
Su, Cik., 18, 45.2 kālāmṛtāśigrupunarnavārkagajādināmākarahāṭakuṣṭhaiḥ //
Su, Cik., 19, 39.2 prakṣālane prayojyāni vaijayantyarkayor api //
Su, Cik., 19, 58.2 viḍaṅgamaricārkeṣu nāgare citrake 'thavā //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Su, Cik., 25, 18.1 tālapatryaśvagandhārkavākucīphalasaindhavaiḥ /
Su, Cik., 25, 22.1 piṣṭair viḍaṅgair athavā trivṛcchyāmārkasaṃyutaiḥ /
Su, Cik., 35, 27.2 pakvāśayastho 'mbarago bhūmerarko rasāniva //
Su, Cik., 38, 60.1 bhadrānimbakulatthārkakośātakyamṛtāmaraiḥ /
Su, Ka., 4, 23.2 jñeyā maṇḍalinaḥ sarpā jvalanārkasamaprabhāḥ //
Su, Ka., 5, 18.1 kovidāraśirīṣārkakaṭabhīrvāpi bhakṣayet /
Su, Ka., 5, 85.1 punarnavā śirīṣasya puṣpamāragvadhārkajam /
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 6, 20.1 kumudotpalapadmāni puṣpaṃ cāpi tathārkajam /
Su, Ka., 7, 51.2 arkakṣīrayutaṃ hyasya dadyāccāpi viśodhanam //
Su, Ka., 8, 102.1 tatrārkamūlaṃ rajanī nākulī pṛśniparṇikā /
Su, Utt., 11, 5.2 kuṭannaṭāsphoṭaphaṇijjhabilvapattūrapilvarkakapitthabhaṅgaiḥ //
Su, Utt., 21, 6.1 bilvairaṇḍārkavarṣābhūdadhitthonmattaśigrubhiḥ /
Su, Utt., 21, 23.1 arkāṅkurānamlapiṣṭāṃstailāktān lavaṇānvitān /
Su, Utt., 22, 12.2 tīkṣṇopayogādatijighrato vā bhāvān kaṭūnarkanirīkṣaṇādvā //
Su, Utt., 41, 38.2 arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṃśca bhakṣyān //
Su, Utt., 51, 37.1 arkāṅkurair bhāvitānāṃ yavānāṃ sādhvanekaśaḥ /
Su, Utt., 57, 11.1 maṇḍūkimarkamamṛtāṃ ca salāṅgalākhyāṃ mūtre pacettu mahiṣasya vidhānavidvā /
Su, Utt., 60, 48.2 arkamūlaṃ trikaṭukaṃ latā srotojamañjanam //
Su, Utt., 65, 7.1 yathāmbujavanasyārkaḥ pradīpo veśmano yathā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.32 arke cenmadhu vindeta kim arthaṃ parvataṃ vrajet /
Sūryasiddhānta
SūrSiddh, 1, 12.2 tattriṃśatā bhaven māsaḥ sāvano 'rkodayais tathā //
SūrSiddh, 1, 70.1 evam trighanarandhrārkarasārkārkā daśāhatāḥ /
SūrSiddh, 1, 70.1 evam trighanarandhrārkarasārkārkā daśāhatāḥ /
SūrSiddh, 1, 70.1 evam trighanarandhrārkarasārkārkā daśāhatāḥ /
SūrSiddh, 2, 9.1 mahattvān maṇḍalasyārkaḥ svalpam evāpakṛṣyate /
SūrSiddh, 2, 43.1 māndaṃ karmaikam arkendor bhaumādīnām athocyate /
SūrSiddh, 2, 46.1 arkabāhuphalābhyastā grahabhuktir vibhājitā /
SūrSiddh, 2, 46.2 bhacakrakalikābhis tu liptāḥ karyā grahe 'rkavat //
SūrSiddh, 2, 66.1 arkonacandraliptābhyas tithayo bhogabhājitāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 7, 10.2 samutpannas tadā rudro madhyāhnārkasamaprabhaḥ /
ViPur, 1, 12, 91.2 sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruva //
ViPur, 1, 17, 86.1 naivāgninā na cārkeṇa nendunā na ca vāyunā /
ViPur, 2, 5, 8.1 divārkaraśmayo yatra prabhāṃ tanvanti nātapam /
ViPur, 2, 8, 15.1 naivāstamanam arkasya nodayaḥ sarvadā sataḥ /
ViPur, 2, 8, 19.2 ye ye marīcayo 'rkasya prayānti brahmaṇaḥ sabhām /
ViPur, 2, 8, 70.1 māsaḥ pakṣadvayenokto dvau māsau cārkajāvṛtuḥ /
ViPur, 2, 9, 15.2 dṛṣṭārkaṃ patitaṃ jñeyaṃ tadgāṅgaṃ diggajojjhitam //
ViPur, 2, 9, 16.1 yugmarkṣeṣu tu yattoyaṃ patatyarkojjhitaṃ divaḥ /
ViPur, 2, 10, 9.2 pramlocā ca nabhasyete sarpaścārke vasanti vai //
ViPur, 2, 11, 26.2 śaśvattṛptiṃ ca martyānāṃ maitreyārkaḥ prayacchati //
ViPur, 2, 12, 3.1 arkasyeva hi tasyāśvāḥ sakṛdyuktā vahanti te /
ViPur, 2, 12, 9.2 tato vīrutsu vasati prayātyarkaṃ tataḥ kramāt //
ViPur, 3, 2, 4.1 saṃjñeyam ityathārkaśca chāyāyāmātmajatrayam /
ViPur, 3, 12, 27.1 somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham /
ViPur, 3, 14, 5.2 samasteṣveva bhūpāla rāśiṣvarke ca gacchati //
ViPur, 3, 17, 17.1 śakrārkarudravasvaśvimarutsomādibhedavat /
ViPur, 4, 1, 64.1 śakrādirūpī paripāti viśvam arkendurūpaś ca tamo hinasti /
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 5, 14, 2.1 satoyatoyadacchāyastīkṣṇaśṛṅgo 'rkalocanaḥ /
ViPur, 5, 16, 2.2 plutavikrāntacandrārkamārgo gopānupādravat //
ViPur, 5, 30, 59.2 cakāra śaurirarkaṃ ca dṛṣṭidṛṣṭaṃ hataujasam //
ViPur, 5, 33, 35.1 tato 'rkaśatasaṃghātatejasaḥ sadṛśadyutiḥ /
ViPur, 6, 5, 57.1 iti saṃsāraduḥkhārkatāpatāpitacetasām /
Viṣṇusmṛti
ViSmṛ, 1, 42.2 mukuṭenārkavarṇena kuṇḍalābhyāṃ virājitam //
ViSmṛ, 4, 1.1 jālasthārkamarīcigataṃ rajaḥ trasareṇusaṃjñakam //
ViSmṛ, 22, 88.2 vāyuḥ karmārkakālau ca śuddhikartṝṇi dehinām //
ViSmṛ, 28, 51.2 snātvārkam arcayitvā triḥ punar mām ityṛcaṃ japet //
ViSmṛ, 59, 4.1 candrārkasaṃnikarṣaviprakarṣayor darśapūrṇamāsābhyāṃ yajeta //
ViSmṛ, 60, 22.1 na pratyanilānalendvarkastrīgurubrāhmaṇānām //
ViSmṛ, 61, 14.1 vaṭāsanārkakhadirakarañjabadarasarjanimbārimedāpāmārgamālatīkakubhabilvānām anyatamam //
ViSmṛ, 68, 1.1 candrārkoparāge nāśnīyāt //
ViSmṛ, 68, 37.1 na candrārkatārakā nirīkṣeta //
ViSmṛ, 99, 9.1 vasāmyathārke ca niśākare ca tārāgaṇāḍhye gagane vimeghe /
Yājñavalkyasmṛti
YāSmṛ, 1, 134.2 na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ //
YāSmṛ, 1, 135.1 nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
YāSmṛ, 1, 302.1 arkaḥ palāśaḥ khadiro 'pāmārgo 'tha pippalaḥ /
YāSmṛ, 3, 41.2 na lipyetainasā vipro jvalanārkasamo hi saḥ //
Śatakatraya
ŚTr, 1, 100.1 sthālyāṃ vaidūryamayyāṃ pacati tilakaṇāṃś candanair indhanaughaiḥ sauvarṇair lāṅgalāgrair vilikhati vasudhām arkamūlasya hetoḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 4.1 bhaumārkārkiśaśāṅkair lagne vadhabandhamaraṇasaṃtrāsāḥ /
Ṭikanikayātrā, 7, 9.2 daṇḍasyārkakṣitijābudha pradānasya śītāṃśuḥ //
Ṭikanikayātrā, 7, 14.1 rāhvarkāraśikhisitā yāyina iti śarvarīśa ākrandaḥ /
Ṭikanikayātrā, 8, 1.1 ayanānukūlagamanaṃ hitam arkendvor dvayor asaṃpattau /
Abhidhānacintāmaṇi
AbhCint, 2, 6.1 jyotiṣkāḥ pañca candrārkagrahanakṣatratārakāḥ /
AbhCint, 2, 9.2 sūryo 'rkaḥ kiraṇo bhago grahapuṣaḥ pūṣā pataṅgaḥ khago mārtāṇḍo yamunākṛtāntajanakaḥ pradyotanastāpanaḥ //
AbhCint, 2, 39.1 rāhugrāso 'rkendvorgraha uparāga upaplavaḥ /
AbhCint, 2, 72.2 ayane dve gatirudagdakṣiṇārkasya vatsaraḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 30.0 tiktā api vyāghrīviśalyārkavāruṇya uṣṇavīryatvāt pittaṃ janayanti //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 14.0 kośātakīdevadālīsaptalākāravellikāsvarasā arkakṣīram uṣṇodakaṃ cety ubhayātmakāni //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 15.0 arkālarkapuṣpamūlāni //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 6.0 saṃgrahe tu bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurābāhlīkakuberākṣivatsādanyarkālarkakiṃśukakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādir vakṣyamāṇagaṇo vīratarādis tṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 121.1 arkālarkau nāgadantī viśalyā bhārṅgī rāsnā vṛścikālī prakīryā /
AṣṭNigh, 1, 122.1 ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ /
AṣṭNigh, 1, 123.1 arkādau tu sadāpuṣpā sūryāhvārkas tu rūpikā /
AṣṭNigh, 1, 123.1 arkādau tu sadāpuṣpā sūryāhvārkas tu rūpikā /
AṣṭNigh, 1, 235.2 rāmāhvārkalatārāmā taruṇī puṣpavaty api //
AṣṭNigh, 1, 382.2 sūro haṃso ravirbhānuḥ pataṃgo'rko divākaraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 44.2 kalau naṣṭadṛśām eṣa purāṇārko 'dhunoditaḥ //
BhāgPur, 1, 5, 7.1 tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī /
BhāgPur, 1, 7, 30.2 āvṛtya rodasī khaṃ ca vavṛdhāte 'rkavahnivat //
BhāgPur, 1, 9, 42.2 pratidṛśam iva naikadhārkam ekaṃ samadhigato 'smi vidhūtabhedamohaḥ //
BhāgPur, 1, 11, 28.2 piśaṅgavāsā vanamālayā babhau ghano yathārkoḍupacāpavaidyutaiḥ //
BhāgPur, 2, 5, 11.2 yathārko 'gniryathā somo yatharkṣagrahatārakāḥ //
BhāgPur, 2, 5, 30.2 digvātārkapraceto'śvivahnīndropendramitrakāḥ //
BhāgPur, 3, 8, 14.2 svarociṣā tat salilaṃ viśālaṃ vidyotayann arka ivātmayoniḥ //
BhāgPur, 3, 11, 5.2 jālārkaraśmyavagataḥ kham evānupatann agāt //
BhāgPur, 3, 14, 9.2 nimrocaty arka āsīnam agnyagāre samāhitam //
BhāgPur, 3, 17, 17.2 gāṃ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkam atītya tasthatuḥ //
BhāgPur, 3, 21, 9.1 sa taṃ virajam arkābhaṃ sitapadmotpalasrajam /
BhāgPur, 3, 21, 51.1 yo 'rkendvagnīndravāyūnāṃ yamadharmapracetasām /
BhāgPur, 3, 27, 1.3 avikārād akartṛtvān nirguṇatvāj jalārkavat //
BhāgPur, 3, 27, 10.2 upalabhyātmanātmānaṃ cakṣuṣevārkam ātmadṛk //
BhāgPur, 3, 30, 22.1 kṣuttṛṭparīto 'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptavāluke /
BhāgPur, 4, 2, 5.1 tatra praviṣṭam ṛṣayo dṛṣṭvārkam iva rociṣā /
BhāgPur, 4, 7, 20.1 śyāmo hiraṇyaraśano 'rkakirīṭajuṣṭo nīlālakabhramaramaṇḍitakuṇḍalāsyaḥ /
BhāgPur, 4, 8, 38.2 vitudannaṭate vīṇāṃ hitāya jagato 'rkavat //
BhāgPur, 4, 12, 49.2 dinakṣaye vyatīpāte saṅkrame 'rkadine 'pi vā //
BhāgPur, 4, 16, 14.2 vartate bhagavānarko yāvattapati gogaṇaiḥ //
BhāgPur, 4, 16, 20.2 āsthāya jaitraṃ rathamāttacāpaḥ paryasyate dakṣiṇato yathārkaḥ //
BhāgPur, 4, 22, 52.2 nāsajjatendriyārtheṣu nirahaṃmatirarkavat //
BhāgPur, 8, 6, 1.3 teṣāmāvirabhūdrājan sahasrārkodayadyutiḥ //
BhāgPur, 11, 2, 54.2 hṛdi katham upasīdatāṃ punaḥ sa prabhavati candra ivodite 'rkatāpaḥ //
BhāgPur, 11, 3, 9.2 tatkālopacitoṣṇārko lokāṃs trīn pratapiṣyati //
BhāgPur, 11, 3, 55.1 evam agnyarkatoyādāv atithau hṛdaye ca yaḥ /
BhāgPur, 11, 7, 51.2 lakṣyate sthūlamatibhir ātmā cāvasthito 'rkavat //
BhāgPur, 11, 12, 22.2 daśaikaśākho dvisuparṇanīḍas trivalkalo dviphalo 'rkaṃ praviṣṭaḥ //
BhāgPur, 11, 15, 8.2 agnyarkāmbuviṣādīnāṃ pratiṣṭambho 'parājayaḥ //
BhāgPur, 11, 16, 23.2 vāyvagnyarkāmbuvāgātmā śucīnām apy ahaṃ śuciḥ //
BhāgPur, 11, 17, 26.1 agnyarkācāryagovipraguruvṛddhasurāñ śuciḥ /
BhāgPur, 11, 17, 46.1 evaṃvidho narapatir vimānenārkavarcasā /
Bhāratamañjarī
BhāMañj, 1, 36.1 arkapattrāśanātso 'tha kālenāndhyamupāgataḥ /
BhāMañj, 1, 37.1 arkapatrāśanādandhaḥ kūpe nipatitaḥ prabho /
BhāMañj, 6, 409.1 śarāṃśuśataduṣprekṣyaṃ nidāghārkamivodyatam /
BhāMañj, 6, 413.2 saubhadrastāmasīṃ māyāṃ cichedārkāstratejasā //
BhāMañj, 7, 81.1 itaścandrārkamukhyānāṃ prabhavaḥ sarvatejasām /
BhāMañj, 13, 242.1 taruṇārkopamāpātraṃ vṛddhaṃ vṛddhena tejasā /
BhāMañj, 13, 625.1 kapote tridivaṃ yāte vimānenārkavarcasā /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 1.0 ādhārāmbujakośakandabhujagī sambhūya nāḍītrayāt candrārkodbhavanāḍikordhvayugalaṃ cādvaitapathyāgatam //
Garuḍapurāṇa
GarPur, 1, 15, 25.1 nāgānāṃ patirarkasya dakṣasya patireva ca /
GarPur, 1, 18, 3.1 īśaviṣṇvarkadevyādikavacaṃ sarvasādhakam /
GarPur, 1, 19, 6.2 śeṣo 'rkaḥ phaṇipaś candras takṣako bhauma īritaḥ //
GarPur, 1, 23, 10.2 arkāsanaṃ sūryamūrteṃ hrāṃ hrūṃ saḥ sūryamarcayet //
GarPur, 1, 23, 11.1 oṃ āṃ hṛdarkāya ca śiraḥ śikhā ca bhūrbhuvaḥ svarom /
GarPur, 1, 31, 15.29 oṃ aṃ arkamaṇḍalāya namaḥ /
GarPur, 1, 32, 18.15 oṃ aṃ arkamaṇḍalāya namaḥ /
GarPur, 1, 34, 22.1 arkasomāgnisaṃjñānāṃ maṇḍalānāṃ hi pūjanam /
GarPur, 1, 35, 10.2 arkavarṇasamaṃ saumyaṃ śaṅkhābhaṃ śvetameva ca //
GarPur, 1, 39, 5.1 oṃ arkāsanāya namaḥ /
GarPur, 1, 39, 8.3 oṃ arkāya śirase svāhā /
GarPur, 1, 50, 55.1 tiṣṭhaṃśca vīkṣyamāṇo 'rkaṃ japaṃ kuryātsamāhitaḥ /
GarPur, 1, 58, 12.2 pramlocā ca nabhasyete sarpāścārke tu santi vai //
GarPur, 1, 59, 38.1 mūle 'rkaḥ śravaṇe candraḥ proṣṭhapadyuttare kujaḥ /
GarPur, 1, 59, 44.1 haste 'rkaśca guruḥ puṣye anurādhā budhe śubhā /
GarPur, 1, 61, 14.1 bhaumamandaśaśāṅkārkā budhaḥ śreṣṭhaścaturthake /
GarPur, 1, 61, 16.1 arkārkicandrā daśame grahā ekādaśe khilāḥ /
GarPur, 1, 77, 3.1 śaṅkhābjabhṛṅgārkavicitrabhaṅgā sūtrairupetāḥ paramāḥ pavitrāḥ /
GarPur, 1, 83, 10.1 maunādityaṃ mahātmānaṃ kanakārkaṃ viśeṣataḥ /
GarPur, 1, 89, 31.1 somasya ye raśmiṣu ye 'rkabimbe śukle vimāne ca sadā vasanti /
GarPur, 1, 89, 36.1 pūjyā dvijānāṃ kumudendubhāso ye kṣattriyāṇāṃ jvalanārkavarṇāḥ /
GarPur, 1, 96, 39.2 na pratyagnyarkagosomasandhyāmbustrīdvijanmanām //
GarPur, 1, 96, 40.1 nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
GarPur, 1, 101, 9.1 arkaḥ palāśaḥ khadirastvapāmārgo 'tha pippalaḥ /
GarPur, 1, 106, 26.2 hīnādvipro vigṛhṇaṃśca lipyate nārkavaddvijaḥ //
GarPur, 1, 114, 30.1 śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi /
GarPur, 1, 130, 7.3 adyādarkaṃ ca kāmecchurupavāse tarenmadam //
GarPur, 1, 140, 18.1 suśānteśca pururjāto hyarkastasya suto 'bhavat /
GarPur, 1, 140, 18.2 arkasya caiva haryaśvo haryaśvānmukulo 'bhavat //
Hitopadeśa
Hitop, 2, 34.6 pṛṣṭhataḥ sevayed arkaṃ jaṭhareṇa hutāśanam /
Hitop, 3, 142.8 sāraso brūte deva na vaktavyam evaṃ duḥsahaṃ vacaḥ yāvac candrārkau divi tiṣṭhatas tāvad vijayatāṃ devaḥ /
Kathāsaritsāgara
KSS, 1, 7, 35.1 divā naiṣāṃ prabhāvo 'sti dhvastānāmarkatejasā /
KSS, 2, 1, 64.2 tejasā sthirabālārkaṃ kurvāṇamudayācalam //
KSS, 3, 4, 4.2 jitārkatejaḥprītena sevyamāna ivendunā //
KSS, 3, 4, 59.1 arkādyastamaye hetuḥ paścimāpi na pūjyate /
KSS, 3, 4, 122.2 yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ //
KSS, 3, 4, 327.2 viveśa tatsutāvāsaṃ naktamarka ivānalam //
KSS, 3, 5, 8.2 arkāṃśuracitāpyāyaḥ pratipaccandramā iva //
KSS, 3, 5, 67.1 celuś ca hemasaṃnāhasaṃbhṛtārkaprabhā hayāḥ /
KSS, 3, 5, 70.2 itīva taccamūreṇur arkatejas tirodadhe //
KSS, 4, 2, 183.2 viṣaphūtkāramalinān arkasyāśvān akārayat //
KSS, 4, 3, 61.2 jātavāsagṛhaṃ sārkaśamīguptagavākṣakam //
KSS, 5, 1, 95.1 snānotthito 'rkābhimukhastasthāvūrdhvaṃ ciraṃ ca saḥ /
KSS, 5, 2, 7.2 vījayantyām ivātmānaṃ taptam arkakarotkaraiḥ //
KSS, 5, 2, 207.2 nabho'dhvakhedaviśrāntam arkabimbam ivācalam //
KSS, 5, 2, 248.2 satatonmukhatāpītasaṃkrāntārkaprabhairiva //
KSS, 5, 3, 146.1 bālārkabimbanibhayā bhagavati mūrtyā tvayā paritrātam /
KSS, 5, 3, 285.1 tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām /
Kālikāpurāṇa
KālPur, 54, 23.2 arkapuṣpaṃ śālmalakaṃ dūrvāṅkuraṃ sukomalam //
Kṛṣiparāśara
KṛṣiPar, 1, 13.1 cittalārke nṛpe vṛṣṭirvṛṣṭirugrā niśāpatau /
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
KṛṣiPar, 1, 43.2 pañcamyādiṣu pañcasu kumbhe 'rke yadi bhavati rohiṇīyogāḥ /
KṛṣiPar, 1, 94.2 śanibhaumārkavāreṣu gavāṃ hānikaraḥ smṛtaḥ //
KṛṣiPar, 1, 108.1 arkārkikujavāreṣu gavāṃ yātrāpraveśayoḥ /
KṛṣiPar, 1, 117.2 arkasya patrasadṛśī kālikā tu navāṅgulā //
KṛṣiPar, 1, 123.1 bhaumārkadivase caiva tathā ca śanivāsare /
KṛṣiPar, 1, 130.1 śubhe 'rke candrasaṃyukte śuklayugmena vāsasā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 318.1 arkaḥ sūryāhvayaḥ kṣīrī sadāpuṣpo vikīraṇaḥ /
MPālNigh, Abhayādivarga, 319.1 arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūgrahavraṇān /
MPālNigh, 2, 66.2 apāmārgārkasehuṇḍamuṣkakādisamudbhavāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 5.1 nanu mūrtatve saty api sāṃnidhyaṃ parasparavidūradeśasthopasthātṛjanopahṛtasaparyayor arkendubimbayor dṛṣṭam ity anaikāntikaṃ mūrtatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 18.2, 1.1 pratyagrārkabhāsvaraṃ devair gaṇaiś ca stūyamānam ātmīyaṃ rūpaṃ vajrapāṇir devaḥ śatakratuḥ prakaṭīcakāra /
Narmamālā
KṣNarm, 2, 99.2 tātparyamiti vijñaptāḥ pādā jyeṣṭhārkavāsare //
KṣNarm, 3, 33.2 merorarkahayollīḍhaśaṣpahemataṭabhramam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 32.1 arke vikīraṇa [... au10 Zeichenjh] /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 306.3 śamīrohitakāśvatthās tadabhāve 'rkavetasau //
Rasahṛdayatantra
RHT, 3, 7.1 sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam /
RHT, 4, 26.1 gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /
RHT, 5, 19.2 snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam //
RHT, 14, 13.1 baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /
RHT, 18, 20.1 rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena /
RHT, 18, 27.1 tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /
RHT, 19, 65.1 kāntābhrasattvahematāraṃ cārkaḥ samāṃśataḥ saṃkhyā /
Rasamañjarī
RMañj, 2, 55.1 bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam /
RMañj, 3, 13.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RMañj, 3, 46.1 dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi /
RMañj, 5, 14.2 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //
RMañj, 5, 20.2 arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //
RMañj, 5, 27.2 snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //
RMañj, 5, 48.1 vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet /
RMañj, 6, 79.1 śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /
RMañj, 6, 127.1 samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /
RMañj, 6, 224.2 śilājatvarkamūlaṃ tu kadalīkandacitrakam //
RMañj, 6, 235.2 jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ //
RMañj, 6, 279.1 bhasma kuryādrasendrasya navārkakiraṇopamam /
RMañj, 6, 291.1 svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ /
RMañj, 6, 322.1 mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam /
RMañj, 6, 333.2 arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam //
RMañj, 9, 58.1 arkamūlaṃ priyaṅguṃ ca kusumbhaṃ nāgakeśaram /
Rasaprakāśasudhākara
RPSudh, 2, 18.2 arkamūlarasenaiva vāsaraikaṃ prayatnataḥ //
RPSudh, 2, 19.2 arkamūlabhavenaiva kalkena parilepitā //
RPSudh, 4, 114.1 lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam /
RPSudh, 5, 104.2 hematārārkagarbhebhyaḥ śilājatu viniḥsaret //
RPSudh, 7, 59.2 arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //
RPSudh, 8, 11.2 arkavajripayasā subhāvayet saptavāramatha dantikāśṛtaiḥ //
RPSudh, 8, 22.1 arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat /
RPSudh, 11, 58.1 puṣpakāsīsakaṃ ramyaṃ mardayedarkapatraje /
RPSudh, 11, 79.1 arkadugdhena vai bhāvyaṃ tailenairaṇḍajena ca /
RPSudh, 11, 96.2 snuhyarkadugdhena samaṃ bhāvayedvāsaratrayam //
RPSudh, 13, 10.1 jātīphalārkakarahāṭalavaṅgaśuṇṭhīkaṅkolakeśarakaṇāharicandanāni /
Rasaratnasamuccaya
RRS, 2, 97.2 sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ //
RRS, 2, 103.1 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ /
RRS, 2, 103.2 svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret //
RRS, 3, 43.1 athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /
RRS, 4, 65.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /
RRS, 5, 51.2 viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt //
RRS, 5, 159.1 satālenārkadugdhena liptvā vaṃgadalāni ca /
RRS, 5, 212.1 kāṃsyārkarītilohāhijātaṃ tadvartalohakam /
RRS, 5, 223.1 dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet /
RRS, 8, 7.1 arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /
RRS, 8, 7.2 arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā //
RRS, 10, 57.2 baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate //
RRS, 10, 84.2 nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ //
RRS, 11, 55.1 śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ /
RRS, 11, 78.1 piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /
RRS, 12, 17.1 sūtārkagandhacapalājayapālatiktāpathyātrivṛcca viṣatindukajān samāṃśān /
RRS, 12, 105.2 arkamūlakaṣāyaṃ ca satryūṣam anupāyayet /
RRS, 13, 24.1 sārkatīkṣṇābhrako 'gastyakāsamardavarārasaiḥ /
RRS, 13, 44.0 arkairaṇḍasya pattrāṇāṃ rasaṃ pītvā ca kāsajit //
RRS, 14, 7.2 ekīkṛtya tataḥ sarvam arkakṣīreṇa mardayet //
RRS, 14, 52.1 paktvā pacedarkadaladravārdrān bhūyo 'rdhabhāgena karīṣakāṇām /
RRS, 15, 9.1 mṛtasūtārkahemābhratīkṣṇamuṇḍaṃ sagandhakam /
RRS, 15, 13.2 niṣkatulyārkapatreṇa pidhāyāsyaṃ prayatnataḥ //
RRS, 15, 59.2 arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam //
RRS, 15, 60.1 rasendrahemārkabiḍālagolasurāyasalohamalābhragandhāḥ /
RRS, 15, 87.1 arkakṣīraṃ snuhīkāṃḍaṃ kaṭulāvupatrakam /
RRS, 15, 88.0 śigrumūlārkajaiḥ patrairlepanaṃ hitamarśasām //
RRS, 16, 25.2 ekameva rasasyāṃśamarkakṣīreṇa mardayet //
RRS, 16, 27.1 arkakṣīreṇa kurvīta golakānatha śoṣayet /
Rasaratnākara
RRĀ, R.kh., 2, 16.2 viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā //
RRĀ, R.kh., 5, 7.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /
RRĀ, R.kh., 5, 33.2 arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam //
RRĀ, R.kh., 5, 43.2 snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam //
RRĀ, R.kh., 8, 11.1 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /
RRĀ, R.kh., 8, 33.2 mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet //
RRĀ, R.kh., 8, 47.1 snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /
RRĀ, R.kh., 8, 90.2 arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //
RRĀ, R.kh., 10, 75.1 jāyante vāmarukvāthe janapade grīṣme 'rkatāpārditāḥ /
RRĀ, Ras.kh., 2, 6.1 arkakṣīraiḥ punar mardyaṃ tadvad gajapuṭe pacet /
RRĀ, Ras.kh., 2, 20.1 māṣaikaikaṃ varṣamātraṃ jīvec candrārkatārakam /
RRĀ, Ras.kh., 2, 61.1 snuhyarkapayasā mardyaṃ tat sarvaṃ divasatrayam /
RRĀ, Ras.kh., 2, 116.1 mṛtasūtābhrakaṃ vajraṃ kāntatārārkahāṭakam /
RRĀ, Ras.kh., 3, 46.2 dolāyantre dinaṃ pacyādguṭikārkaprabhāvatī //
RRĀ, Ras.kh., 3, 52.1 svarṇatārārkamuṇḍaṃ ca vaṅgasīsābhrasattvakam /
RRĀ, Ras.kh., 3, 79.2 vyomasattvaṃ mṛtaṃ vajraṃ svarṇatārārkamuṇḍakam //
RRĀ, Ras.kh., 3, 83.1 vākpatirjāyate dhīro jīvec candrārkatārakam /
RRĀ, Ras.kh., 3, 84.1 snuhyarkakṣīrabhūnāgaṃ sarvametatsamaṃ bhavet /
RRĀ, Ras.kh., 3, 177.2 svarṇatārārkakāntaṃ ca tīkṣṇacūrṇaṃ samaṃ samam //
RRĀ, Ras.kh., 3, 181.1 valīpalitanirmukto jīvec candrārkatārakam /
RRĀ, Ras.kh., 3, 207.2 candrārkagrahanakṣatradevatābhuvanāni ca //
RRĀ, Ras.kh., 4, 6.2 bālo nibiḍasaṃdhiś ca jīvec candrārkatārakam //
RRĀ, Ras.kh., 4, 86.2 puṣyārke grāhayet prātarnirguṇḍīmūlajāṃ tvacam //
RRĀ, Ras.kh., 4, 89.2 dvipalaṃ varṣaparyantaṃ jīveccandrārkatārakam //
RRĀ, Ras.kh., 4, 112.3 jīveccandrārkanakṣatraṃ mahākāyo mahābalaḥ //
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
RRĀ, Ras.kh., 5, 68.2 bhāvayedarkajaiḥ kṣīraistridinaṃ cātape khare //
RRĀ, Ras.kh., 5, 70.2 veṣṭayedarkajaiḥ pattraiḥ śuklavarṇā bhavanti ca //
RRĀ, Ras.kh., 6, 2.1 vajrahemārkasūtābhralohabhasma kramottaram /
RRĀ, Ras.kh., 6, 3.2 tatkalkaṃ musalīkvāthair vajrārkakṣīrasaṃyutaiḥ //
RRĀ, Ras.kh., 8, 23.2 saptāhādvajrakāyaḥ syājjīveccandrārkatārakam //
RRĀ, Ras.kh., 8, 33.1 tataḥ saṃjāyate siddho jīveccandrārkatārakam /
RRĀ, Ras.kh., 8, 100.1 tatphalaṃ bhakṣayedvīro jīveccandrārkatārakam /
RRĀ, V.kh., 2, 30.2 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //
RRĀ, V.kh., 3, 10.1 palāśāṅkolavijayā meghanādārkasarṣapāḥ /
RRĀ, V.kh., 3, 28.2 snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //
RRĀ, V.kh., 6, 107.1 tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /
RRĀ, V.kh., 6, 110.2 arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //
RRĀ, V.kh., 6, 112.2 arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //
RRĀ, V.kh., 7, 3.1 svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam /
RRĀ, V.kh., 7, 11.1 snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /
RRĀ, V.kh., 7, 12.3 snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //
RRĀ, V.kh., 7, 16.1 snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /
RRĀ, V.kh., 7, 124.1 hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham /
RRĀ, V.kh., 8, 1.1 kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /
RRĀ, V.kh., 8, 7.1 kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /
RRĀ, V.kh., 8, 8.2 tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam //
RRĀ, V.kh., 8, 80.2 mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam //
RRĀ, V.kh., 8, 85.1 tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ /
RRĀ, V.kh., 8, 93.1 arkāpāmārgakadalīkṣāramamlena lolitam /
RRĀ, V.kh., 8, 114.1 yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham /
RRĀ, V.kh., 8, 134.1 arkāpāmārgakadalībhasmatoyena lolayet /
RRĀ, V.kh., 9, 7.2 snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam //
RRĀ, V.kh., 9, 31.2 caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet //
RRĀ, V.kh., 9, 78.1 śatamāṃśena tenaiva candrārkau vedhayed drutam /
RRĀ, V.kh., 9, 91.1 athavā madhunāktena candrārkau lepayettataḥ /
RRĀ, V.kh., 10, 10.2 mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //
RRĀ, V.kh., 10, 48.1 nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā /
RRĀ, V.kh., 12, 22.0 tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //
RRĀ, V.kh., 12, 38.1 arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca /
RRĀ, V.kh., 12, 42.2 arkaḥ punarnavā śigruryavaciñcā hyanukramāt //
RRĀ, V.kh., 12, 44.1 arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /
RRĀ, V.kh., 12, 45.1 kadalī musalī śigrurvandhyāṅkollārkapīlukam /
RRĀ, V.kh., 13, 26.1 snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam /
RRĀ, V.kh., 13, 41.0 ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam //
RRĀ, V.kh., 13, 43.1 sarvaṃ snuhyarkapayasā mardayeddivasatrayam /
RRĀ, V.kh., 14, 53.1 svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca /
RRĀ, V.kh., 14, 62.1 samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ /
RRĀ, V.kh., 14, 64.1 mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam /
RRĀ, V.kh., 15, 14.2 karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam //
RRĀ, V.kh., 15, 54.2 veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ //
RRĀ, V.kh., 15, 106.2 veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike //
RRĀ, V.kh., 17, 3.2 snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet //
RRĀ, V.kh., 17, 11.2 snuhyarkapayasā drāvairmunibhirmardayet tryaham //
RRĀ, V.kh., 17, 62.2 snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //
RRĀ, V.kh., 18, 133.1 avadhyo devadaityānāṃ yāvaccandrārkamedinī /
RRĀ, V.kh., 20, 10.1 arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /
Rasendracintāmaṇi
RCint, 2, 24.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /
RCint, 3, 19.2 bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /
RCint, 3, 125.1 balinā vyūḍhaṃ kevalamarkamapi /
RCint, 3, 149.1 tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet /
RCint, 3, 177.2 bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //
RCint, 4, 18.2 arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //
RCint, 4, 18.2 arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //
RCint, 4, 19.1 veṣṭayedarkapatraistu samyaggajapuṭe pacet /
RCint, 4, 22.0 taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //
RCint, 4, 30.3 dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //
RCint, 5, 14.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RCint, 6, 10.1 snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /
RCint, 6, 20.1 śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ /
RCint, 6, 57.2 mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām //
RCint, 7, 48.1 arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ /
RCint, 8, 47.2 nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ //
RCint, 8, 58.1 śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ /
RCint, 8, 165.1 arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /
Rasendracūḍāmaṇi
RCūM, 4, 8.1 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /
RCūM, 4, 8.2 arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //
RCūM, 4, 47.2 liptvā limpetsitārkasya payasā śilayāpi ca //
RCūM, 9, 13.2 nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ //
RCūM, 10, 69.2 rasāyanavidhānena jīveccandrārkatārakam //
RCūM, 10, 96.2 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ //
RCūM, 10, 97.1 svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /
RCūM, 12, 59.1 dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /
RCūM, 13, 30.2 mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak //
RCūM, 14, 9.1 tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /
RCūM, 14, 48.1 viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt /
RCūM, 14, 122.1 kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /
RCūM, 14, 136.1 satālenārkadugdhena liptvā vaṅgadalānyatha /
RCūM, 14, 179.1 kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /
RCūM, 14, 189.1 dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret /
RCūM, 16, 42.1 guñjāmātro rasendro'yam arkavāriniṣevitam /
RCūM, 16, 86.2 rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā //
Rasendrasārasaṃgraha
RSS, 1, 22.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījaṃ ca gugguluḥ /
RSS, 1, 38.1 bhāgastrayo rasasyārkabhāgamekaṃ vimardayet /
RSS, 1, 96.1 māṇārkacandrarekhā ravibhaktā kākamācikā cārkaḥ /
RSS, 1, 96.1 māṇārkacandrarekhā ravibhaktā kākamācikā cārkaḥ /
RSS, 1, 160.3 madanārkāvapi lakṣasutamātṛkābhiḥ sudhābhiruditam //
RSS, 1, 161.2 dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭena siddham //
RSS, 1, 163.1 dhānyābhrakaṃ dṛḍhaṃ mardyamarkakṣīrairdināvadhi /
RSS, 1, 163.2 veṣṭayedarkapatreṇa cakrākāraṃ tu kārayet //
RSS, 1, 251.1 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena ca /
RSS, 1, 262.1 mākṣikaṃ gandhakaṃ caivam arkakṣīreṇa mardayet /
RSS, 1, 276.1 śuddhaṃ tāmradalaṃ vimardya paṭunā kṣāreṇa jambīrajair nīrair ghasram idaṃ snugarkapayasā liptaṃ dhametsaptadhā /
RSS, 1, 288.1 vaṅgaṃ satālamarkasya piṣṭvā dugdhena saṃpuṭet /
RSS, 1, 369.1 arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ /
Rasādhyāya
RAdhy, 1, 34.2 saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ //
RAdhy, 1, 100.2 śvetārkau śigrudhattūramṛgadūrvā harītakī //
RAdhy, 1, 139.1 mātuliṅgakanakasyāpi vārkatoyena mardayet /
RAdhy, 1, 311.1 vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām /
RAdhy, 1, 313.1 mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 34.2, 3.0 evaṃ sapta dināni arkadugdhena mardite pāṣāṇakañcuko yāti //
RAdhyṬ zu RAdhy, 42.2, 10.0 arkakṣīram //
RAdhyṬ zu RAdhy, 312.2, 2.0 tatastena rasena manaḥśilāṃ vartayitvā tayā hīrakān saṃveṣṭya vajramūṣāmadhye kṣiptvāgninā tāṃ vajramūṣāṃ dhmātvāgnivarṇaṃ kṛtvārkadugdhena vidhyāpayet //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
Rasārṇava
RArṇ, 5, 15.1 kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca pipīlijam /
RArṇ, 5, 34.1 snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī /
RArṇ, 6, 32.1 gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /
RArṇ, 6, 34.1 vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ /
RArṇ, 6, 103.1 karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam /
RArṇ, 6, 119.1 etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /
RArṇ, 7, 8.1 mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /
RArṇ, 7, 106.1 snuhyarkakṣīralavaṇakṣārāmlaparilepitam /
RArṇ, 7, 116.1 snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ /
RArṇ, 7, 133.1 arkāpāmārgamusalīniculaṃ citrakaṃ tathā /
RArṇ, 7, 140.2 snuhyarkonmattahalinī pāṭhā cottaravāruṇī //
RArṇ, 7, 149.1 nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye /
RArṇ, 8, 59.2 mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /
RArṇ, 8, 63.2 candrārkapattralepena śatabhāgena vedhayet //
RArṇ, 11, 89.1 snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /
RArṇ, 12, 265.1 varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /
RArṇ, 12, 305.2 kartā hartā svayaṃ siddho jīveccandrārkatārakam //
RArṇ, 12, 317.2 nīlakuñcitakeśaśca jīveccandrārkatārakam //
RArṇ, 12, 322.2 hematvaṃ labhate nāgo bālārkasadṛśaprabham //
RArṇ, 12, 335.2 yāvaccandrārkajīvitvam anantabalavīryavān //
RArṇ, 12, 368.1 prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā /
RArṇ, 14, 26.2 māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //
RArṇ, 15, 35.2 bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam //
RArṇ, 15, 64.2 sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //
RArṇ, 15, 76.1 candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam /
RArṇ, 15, 128.3 śatāṃśena tu candrārkaṃ vedhayet suravandite //
RArṇ, 15, 178.1 abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /
RArṇ, 15, 180.1 tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ /
RArṇ, 15, 182.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /
RArṇ, 15, 183.2 vākucī brahmabījāni snuhyarkakṣīrasaindhavam /
RArṇ, 15, 184.3 snuhyarkapayasā yuktaṃ peṣayennigalottamam //
RArṇ, 15, 192.1 kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu /
RArṇ, 16, 20.1 śaṅkhenaivārkadugdhena puṭena śatavāpitam /
RArṇ, 16, 57.2 pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //
RArṇ, 16, 87.2 taptahemanibhākāro bālārkasadṛśaprabhaḥ //
RArṇ, 16, 108.2 snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /
RArṇ, 17, 42.2 amlena tridinaṃ piṣṭvā tārārkau melayet samau //
RArṇ, 17, 64.2 snuhyarkakṣīraciñcāmlavajrakandasamanvitām /
RArṇ, 17, 65.1 snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet /
RArṇ, 17, 95.2 godhāvatī vajravallī śvetārkaḥ śakravāruṇī //
RArṇ, 17, 115.1 ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā /
RArṇ, 17, 117.2 niṣekāt kurute hema bālārkasadṛśaprabham //
RArṇ, 17, 130.2 sitārkapattratoyena puṭo varṇaprado bhavet //
RArṇ, 18, 216.2 tadā natvā guruṃ devaṃ candrārkādigrahānapi /
Rājanighaṇṭu
RājNigh, Guḍ, 82.2 dīptā ca medhyā matido ca durjarā sarasvatī syād amṛtārkasaṃkhyayā //
RājNigh, Śat., 172.2 kuṣṭhārir arko viṭapaḥ supattro ravipriyo raśmipatiś ca rudraḥ //
RājNigh, Kar., 1.2 kovidāro 'bdhir arkaḥ syān nameruḥ kiṃśukas tathā //
RājNigh, Kar., 26.1 arkaḥ kṣīradalaḥ pucchī pratāpaḥ kṣīrakāṇḍakaḥ /
RājNigh, Kar., 28.1 arkas tu kaṭur uṣṇaś ca vātajid dīpanīyakaḥ /
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
RājNigh, 13, 162.1 bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /
RājNigh, Pānīyādivarga, 54.1 nādeyaṃ navamṛdghaṭeṣu nihitaṃ saṃtaptam arkāṃśubhir yāminyāṃ ca niviṣṭam indrakiraṇair mandānilāndolitam /
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
RājNigh, Sattvādivarga, 55.1 pakṣānto 'rkenduviśleṣaḥ parva pañcadaśī tathā /
RājNigh, Sattvādivarga, 55.2 dvitīyaṃ tu bhavetparva candrārkātyantasaṃgamaḥ //
RājNigh, Sattvādivarga, 82.2 pratidinamṛtavaḥ syur ūrdhvam arkodayasamayād daśakena nāḍikānām //
RājNigh, Miśrakādivarga, 43.1 snuhyarkakaravīrāṇi lāṅgalī viṣamuṣṭikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 7.2 sūkṣmapattrī śatāvaryāṃ kṣīraparṇyarkasaṃjñake //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 49.2 cāṇakā mūlake miśre śālayo'thārkasārive //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 17.2 arkāguruguḍūcīnāṃ tiktānāṃ coṣṇam ucyate //
Skandapurāṇa
SkPur, 8, 27.2 abhyagacchata taṃ deśaṃ vimānenārkatejasā //
SkPur, 13, 11.1 maṇipradīptojjvalakuṇḍalaś ca vahnyarkatejaḥpratime vimāne /
SkPur, 13, 19.1 śeṣaḥ sahasraṃ sphuradagnivarṇaṃ bibhratsphaṭānāṃ jvalanārkatejāḥ /
SkPur, 13, 20.1 diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām /
SkPur, 21, 23.1 namaścandrārkavarṇāya yogeśāyājitāya ca /
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 34.1 vācyaviraheṇa saṃvitspandād indvarkagatinirodhābhyām /
TantraS, 6, 15.0 tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate //
TantraS, 6, 15.0 tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate //
TantraS, 12, 7.0 vīroddeśena tu viśeṣaḥ tad yathā raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitau candrārkau ātmā nirvikalpakaḥ //
Tantrāloka
TĀ, 3, 116.1 na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ /
TĀ, 3, 267.1 rudrārkānyakalāsenāprabhṛtirbhedavistaraḥ /
TĀ, 4, 132.1 taccakrapīḍanādrātrau jyotirbhātyarkasomagam /
TĀ, 4, 142.1 gulphajānvādiṣu vyaktaṃ kuṭilārkapradīpitā /
TĀ, 5, 24.2 vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet //
TĀ, 5, 27.1 ekaikamāsāṃ vahnyarkasomatacchāntibhāsanam /
TĀ, 5, 150.2 dīpavajjvalito bindurbhāsate vighanārkavat //
TĀ, 6, 94.1 sāmāvasyātra sa kṣīṇaścandraḥ prāṇārkamāviśet /
TĀ, 6, 101.1 tatrārkamaṇḍale līnaḥ śaśī sravati yanmadhu /
TĀ, 6, 102.1 arkaḥ pramāṇaṃ somastu meyaṃ jñānakriyātmakau /
TĀ, 6, 104.1 arkendurāhusaṃghaṭṭāt pramāṇaṃ vedyavedakau /
TĀ, 6, 105.2 yathārke meṣage rāhāvaśvinīsthe 'śvinīdine //
TĀ, 6, 108.2 mokṣabhāgdhyānapūjādi kurvaṃścandrārkayorgrahe //
TĀ, 6, 114.1 ṣaṭsu ṣaṭsvaṅguleṣvarko hṛdayānmakarādiṣu /
TĀ, 6, 116.1 praveśe tu tulāsthe 'rke tadeva viṣuvadbhavet /
TĀ, 6, 138.2 divyārkābdasahasrāṇi yugeṣu caturāditaḥ //
TĀ, 6, 199.1 indvarkāgnimaye mukhye caraṃstiṣṭhatyaharniśam /
TĀ, 6, 225.1 tadevendvarkamatrānye varṇāḥ sūkṣmodayastvayam /
TĀ, 8, 68.1 samantāccakravāṭādho 'narkendu caturaśrakam /
TĀ, 8, 142.2 navayojanasāhasro vigraho 'rkasya maṇḍalam //
TĀ, 8, 143.1 triguṇaṃ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ /
TĀ, 8, 152.2 janāttapo'rkakoṭyo 'tra sanakādyā mahādhiyaḥ //
TĀ, 8, 219.1 ugraścetyeṣu patayastebhyo 'rkendū sayājakau /
TĀ, 8, 222.2 digvidyudarkavaruṇabhuvaḥ śrotrādidevatāḥ //
TĀ, 8, 413.2 tanmātrārkenduśratipurāṣṭakaṃ buddhikarmadevānām //
TĀ, 17, 84.2 śivārkaraśmibhistīvraiḥ kṣubdhaṃ jñānāmṛtaṃ tu yat //
Ānandakanda
ĀK, 1, 2, 228.1 candrārkagrahanakṣatraśivabhairavaśaktayaḥ /
ĀK, 1, 4, 104.1 dhānyābhramarkakṣīreṇa mardayedekavāsaram /
ĀK, 1, 4, 108.2 taṇḍulī kadalī śigrurvarī cārkaḥ punarnavā //
ĀK, 1, 4, 111.1 vārāṃścaturdaśaivaṃ syāttato rambhārkapīlukāḥ /
ĀK, 1, 4, 124.2 arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā //
ĀK, 1, 4, 225.2 kulīrāsthi snuhīkṣīramarkakṣīraṃ samaṃ samam //
ĀK, 1, 4, 247.2 nāgārkavyomarasakaṃ catustrirdvyekabhāgikam //
ĀK, 1, 4, 257.1 mṛtārkamākṣīkaśilāvimalāṃśca samāṃśakān /
ĀK, 1, 4, 257.2 etānnāgakalābhāgān snuhyarkapayasā priye //
ĀK, 1, 4, 260.2 ciñcākṣāraistrapusamaiḥ snuhyarkakṣīramarditaiḥ //
ĀK, 1, 4, 276.1 tīkṣṇārkanāgabhasmāni tāpyacūrṇaṃ samaṃ samam /
ĀK, 1, 4, 277.2 mṛtatārārkatīkṣṇāyaḥ samaṃ sarvaṃ dhameddṛḍham //
ĀK, 1, 4, 293.1 mṛtaśulbaśilāsūtasnuhyarkakṣīrahiṅgulaiḥ /
ĀK, 1, 4, 331.2 arkakṣīrairdagdhaśaṅkhaṃ bhāvayetpuṭayetpriye //
ĀK, 1, 4, 349.2 arkakṣīrairdagdhaśaṅkhaṃ śatadhā bhāvayettataḥ //
ĀK, 1, 4, 407.1 tulyaṃ kāṃkṣīṃ ca karpūram arkasnukkṣīramarditam /
ĀK, 1, 4, 420.1 karpūraṃ mākṣikaṃ tulyaṃ snuhyarkakṣīramarditam /
ĀK, 1, 4, 427.2 piṣṭvā snuhyarkayoḥ kṣīraistadgole mṛdu hīrakam //
ĀK, 1, 5, 52.1 sarvarogavinirmukto jīveccandrārkatārakam /
ĀK, 1, 6, 53.1 indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
ĀK, 1, 7, 41.1 piṣṭvā snuhyarkayoḥ kṣīrais tadgole mṛdu hīrakam /
ĀK, 1, 7, 53.1 halinīkañcukīkandasnuhyarkāgnikarañjakam /
ĀK, 1, 7, 55.2 jambīrārkapayomadhye pratyekaṃ saptadhā kṣipet //
ĀK, 1, 7, 110.1 kṣaudrārkakṣīrajambīrakulatthakaraseṣvapi /
ĀK, 1, 7, 161.2 arkakṣīrāranāle ca gomūtre triphalārase //
ĀK, 1, 7, 166.2 piṣṭvārkapayasā kāryā vaṭikāḥ karṣamātrakāḥ //
ĀK, 1, 10, 115.1 vaktrāsthitārkasaṃkhyābdaṃ daśalakṣābdajīvadā /
ĀK, 1, 10, 136.2 tasyākṣiṇīnduvahnyarkā brahmendrādyāśca sevakāḥ //
ĀK, 1, 12, 89.1 jīveccandrārkaparyantaṃ vāgmitvaṃ brahmaṇā samam /
ĀK, 1, 12, 201.28 oṃ bālārkavarṇinīmahālakṣmyai namaḥ nairṛtye /
ĀK, 1, 14, 42.6 vāṃ proṃ vāṃ anena nirvāhamantreṇārkadaṇḍaṃ vā dhuttūrakāṣṭhadaṇḍaṃ vābhimantrya viṣāturasya sarvāṅgaṃ spṛṣṭvā viṣaṃ nirvāhayet /
ĀK, 1, 14, 45.1 saṃvatsaropayogena jīveccandrārkatārakam /
ĀK, 1, 15, 61.2 puṣyārke pūrṇamāsyāṃ vā revatyāṃ śravaṇe'pi vā //
ĀK, 1, 15, 206.2 śuklapakṣe ca puṣyārke vidhivattaṃ samāharet //
ĀK, 1, 15, 211.1 puṣyārke śvetaśophaghnīṃ samūlāmāharetsudhīḥ /
ĀK, 1, 15, 219.2 samūlaṃ tacca puṣyārke samāhṛtyātha śoṣayet //
ĀK, 1, 15, 246.1 puṣyārke śucirādadyānmahānīlīṃ vidhānataḥ /
ĀK, 1, 15, 348.1 puṣyārke siddhayoge vā śravaṇe śuklapakṣake /
ĀK, 1, 15, 385.1 snuhyarkapatrakṣāreṇa saṃyutā gulmaśūlahṛt /
ĀK, 1, 15, 462.2 bālārkābhaśca matimān pikālāpo balānvitaḥ //
ĀK, 1, 19, 36.1 indracāpalasanmeghacchāditārkendumaṇḍalam /
ĀK, 1, 19, 74.1 śiśire tu citaḥ śleṣmā vasante'rkāṃśuvidrutaḥ /
ĀK, 1, 19, 125.2 nānāsugandhitarubhir vāryamāṇārkadīdhitau //
ĀK, 1, 19, 161.2 vyāyāmamarkakiraṇān saṃgamātyantikaṃ tyajet //
ĀK, 1, 19, 169.2 arkendukiraṇottaptaśītaṃ haṃsodakaṃ pibet //
ĀK, 1, 20, 44.2 anantārkāgnisaṃdīptaṃ dahantaṃ jagatāṃ trayam //
ĀK, 1, 22, 9.1 tathaivāśvatthavandākamuparāge'rkacandrayoḥ /
ĀK, 1, 22, 38.1 ārdrārke vā puṣyaravau vandākaṃ tumburorharet /
ĀK, 1, 22, 48.1 mauñjīvṛkṣasya vandākaṃ maghārke vidhināharet /
ĀK, 1, 22, 59.1 mūlārke goṭṭikāyāśca vandākaṃ vidhināharet /
ĀK, 1, 22, 62.2 kuravasya tu vandākaṃ pūrvāṣāḍhārkavārake //
ĀK, 1, 22, 66.1 eraṇḍasya tu vandākaṃ śravaṇārke samāharet /
ĀK, 1, 22, 69.1 naktamālasya vandākaṃ maghārke vidhināharet /
ĀK, 1, 22, 78.2 uttarāsvarkavandākaṃ hṛtaṃ bhādrapadāsu tat //
ĀK, 1, 23, 35.2 cūrṇaṃ kṛtvā dagdhaśaṅkhaṃ gharme 'rkakṣīrabhāvitam //
ĀK, 1, 23, 47.1 mardayedarkapayasā tena mūṣodaraṃ lipet /
ĀK, 1, 23, 196.1 arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ pralepayet /
ĀK, 1, 23, 204.1 arkamūlaphalaṃ piṣṭvā mūṣāṃ tena pralepayet /
ĀK, 1, 23, 345.2 āvartitaṃ bhavedyāvajjāyate'rkasamaprabham //
ĀK, 1, 23, 506.2 kartā hartā svayaṃ siddho jīveccandrārkatārakam //
ĀK, 1, 23, 518.2 nīlakuñcitakeśaśca jīveccandrārkatārakam //
ĀK, 1, 23, 523.1 hematvaṃ labhate nāgo bālārkasadṛśaprabhaḥ /
ĀK, 1, 23, 534.2 yāvaccandrārkajīvitvam anantabalavīryavān //
ĀK, 1, 23, 567.2 vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī //
ĀK, 1, 23, 620.2 māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //
ĀK, 1, 23, 724.2 candrārkau rañjayettena śatāṃśena tu pācitam //
ĀK, 1, 24, 29.1 bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam /
ĀK, 1, 24, 155.2 snuhyarkasaṃbhavaṃ kṣīraṃ bandhabījāni gugguluḥ //
ĀK, 1, 24, 165.2 abhrakasya tu patreṇa vajrārkakṣīrasindhunā //
ĀK, 1, 24, 167.2 tailārkakṣīrakatakalāṅgalyā nigalottamaḥ //
ĀK, 1, 24, 169.2 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kārayet //
ĀK, 1, 24, 171.1 vākucī brahmabījāni snuhyarkakṣīrasaindhavam /
ĀK, 1, 24, 173.1 snuhyarkapayasā yuktaṃ peṣayennigalottamam /
ĀK, 1, 25, 5.2 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /
ĀK, 1, 25, 5.3 arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā //
ĀK, 1, 25, 45.2 liptvā limpetsitārkasya payasā śilayāpi ca //
ĀK, 2, 1, 9.2 svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam //
ĀK, 2, 1, 37.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
ĀK, 2, 1, 66.2 samaṃ snuhyarkapayasā mardayeddivasadvayam //
ĀK, 2, 1, 86.2 ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam //
ĀK, 2, 1, 116.2 snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam //
ĀK, 2, 1, 208.2 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ //
ĀK, 2, 1, 209.1 svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /
ĀK, 2, 4, 12.1 viśudhyantyarkapatrāṇi nirguṇḍīrasamardanāt /
ĀK, 2, 4, 16.1 snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam /
ĀK, 2, 4, 37.2 vaṅkanālena tāvattadyāvadarko'vaśiṣyate //
ĀK, 2, 4, 38.1 tamarkaṃ ḍhālayetpūrvaṃ nirguṇḍīsalilāntare /
ĀK, 2, 4, 38.2 saptavārāṃśca tanmūlacūrṇamarke pravāpayet //
ĀK, 2, 6, 7.1 satālenārkadugdhena liptvā vaṅgadalānyatha /
ĀK, 2, 6, 21.1 nirguṇḍīmūlacūrṇena sārkadugdhena lepayet /
ĀK, 2, 7, 19.2 kāṃsyārkarītilohāhijātaṃ tadvartalohakam //
ĀK, 2, 7, 55.1 siddhābhrakaṃ śatapalaṃ svarṇarūpyārkakāntakam /
ĀK, 2, 7, 70.1 arkakṣīrairdinaṃ mardya ruddhvā gajapuṭe pacet /
ĀK, 2, 8, 71.1 arkadugdhaiḥ samaṃ piṣṭvā tatkṛte golake kṣipet /
ĀK, 2, 8, 82.1 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇam /
ĀK, 2, 8, 93.1 snuhyarkottaravāruṇyāḥ kṣīraiḥ stanyairvimardayet /
ĀK, 2, 8, 112.2 snuhyarkottamakanyānāṃ draveṇaikena cātape //
ĀK, 2, 8, 133.1 snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolake kṣipet /
ĀK, 2, 8, 217.2 satvaṃ candrārkasaṅkāśaṃ patatyasya na saṃśayaḥ //
ĀK, 2, 10, 7.3 dīpyā ca medhyā matidā ca durjarā sārasvatī syādamṛtārkasaṃkhyā //
Āryāsaptaśatī
Āsapt, 2, 29.2 udite'rke'pi na māghasnānaṃ prasamāpyate yūnoḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Vim., 1, 6.2, 3.0 kaṭutiktakaṣāyā vātaṃ janayantīti asati paripanthinīti jñeyaṃ tenārkāguruguḍūcyādīnāṃ tiktānāmapi vātājanakatve na doṣaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 7.1, 2.0 udyamārkotthito 'nantaḥ saṃskārapraśamāvadhiḥ //
Śukasaptati
Śusa, 6, 11.1 tena ca rājanvikramārkabuddhimuktena guhyaṃ kīrtitam /
Śyainikaśāstra
Śyainikaśāstra, 5, 58.1 śigrumūlatvacaścūrṇaṃ arkakṣīreṇa melitam /
Śyainikaśāstra, 5, 73.1 dve niśe tutthakaṃ bhārgī madanaṃ cārkajaṃ payaḥ /
Śyainikaśāstra, 6, 15.2 śaratkāle pṛṣṭhato'rkaṃ kṛtvā dūre tu no hitam //
Śāktavijñāna
ŚāktaVij, 1, 10.2 satyaṃ virājamānā sā sahasrārkasamaprabhā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 14.2 śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ //
ŚdhSaṃh, 2, 11, 25.1 arkakṣīreṇa sampiṣṭo gandhakastena lepayet /
ŚdhSaṃh, 2, 11, 27.2 arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //
ŚdhSaṃh, 2, 11, 48.1 stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet /
ŚdhSaṃh, 2, 11, 52.2 śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ //
ŚdhSaṃh, 2, 11, 62.1 arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /
ŚdhSaṃh, 2, 11, 62.2 veṣṭayedarkapatraiśca samyaggajapuṭe pacet //
ŚdhSaṃh, 2, 12, 19.2 arkasehuṇḍadhattūralāṅgalīkaravīrakam //
ŚdhSaṃh, 2, 12, 52.1 tato nītvārkadugdhena vajrīdugdhena saptadhā /
ŚdhSaṃh, 2, 12, 132.2 arkamūlakaṣāyaṃ tu satryūṣam anupāyayet //
ŚdhSaṃh, 2, 12, 196.2 jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ //
ŚdhSaṃh, 2, 12, 262.2 svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 1.0 arkakṣīravadityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 2.0 arkakṣīraprakāravad ajākṣīreṇa gandhakakalkaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 10.0 arkadugdhena tadvadeva pracāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 11.0 aparamapi śilāgandhārkadugdhāktā ityādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 12.2 tatra dakṣiṇaśaile 'rkaśeṣād alpaguṇaṃ hi tat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 5.0 veṣṭayed arkapatraiścetyanena cakrākāraṃ dravyaṃ patrair veṣṭayitvāgnau puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 8.0 arkakṣīrair evetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.2 kuṭajapalāśāśvakarṇapāribhadrabibhītakāragvadhabilvakārkasnuhyapāmārgapāṭalānaktamālavṛkṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś catasraḥ kośātakī samūlaphalapatraśākhā dahet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.2 bhāgāstrayo rasasyārkacūrṇapādāṃśasaṃyutam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 13.0 eteṣāṃ cūrṇena saṃyuktam arkamūlakaṣāyaṃ tvanupānamāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 10.0 unmatto dhattūrakaḥ snuhyarkayoḥ patrarasaḥ snuhī sehuṇḍā viṣamuṣṭiḥ kucalabhedaśabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 33.1 badarīphalamātraṃ tu uditārkasamaprabham /
AgRPar, 1, 36.1 śvetavarṇo bhaved vipraḥ kṣatriyaś cārkasaṃnibhaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 260.2 palāśavajriśikhariciñcārkatilanālajāḥ //
BhPr, 6, 8, 205.1 arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ /
BhPr, 7, 3, 16.1 śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ /
BhPr, 7, 3, 106.1 śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ /
BhPr, 7, 3, 122.1 arkakṣīreṇa sampiṣṭo gandhakastena lepayet /
BhPr, 7, 3, 159.2 citrakorṇāniśākṣārakanyārkakanakadravaiḥ //
BhPr, 7, 3, 211.2 arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet //
BhPr, 7, 3, 212.1 veṣṭayed arkapatraiśca samyaggajapuṭe pacet /
BhPr, 7, 3, 255.1 arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ /
Dhanurveda
DhanV, 1, 52.1 prāpte bhādrapade māse tvagarkasya praśasyate /
DhanV, 1, 53.1 vṛttārkasūtratantūnāṃ hastā aṣṭādaśāḥ smṛtāḥ /
DhanV, 1, 174.1 hastārke lāṅgalīkandaṃ gṛhītvā tasya lepataḥ /
DhanV, 1, 176.2 nīlinī sahadevī ca patramauñjārkayostathā //
DhanV, 1, 181.1 puṣyārkotpāṭite mūle pūgena mukhasaṃsthite /
DhanV, 1, 182.2 śastraughaṃ vārayettatra puṣyārke vidhinoddhṛtam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 76.2 astaṃ gato 'rka ity evaṃ manyamāno daśānanaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraṃ tayoḥ samayos tulyayoś cūrṇam arkadugdhaṃ dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.2 dvāvarkau nepālamlecchau rase nepālamuttamam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 37.2 yakṛti plīhni dātavyo gṛhakanyārkajaṃ payaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 1.0 unmatto dhattūraḥ snuhī sehuṇḍabhedaḥ arkaḥ raviḥ viṣamuṣṭir mahānimbam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 arkadugdhaṃ yadyapi bhāvanādravye likhitaṃ tathāpi kumāryā sahaiva deyaṃ arkadugdhasya bhakṣaṇānucitatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 3.0 arkadugdhaṃ yadyapi bhāvanādravye likhitaṃ tathāpi kumāryā sahaiva deyaṃ arkadugdhasya bhakṣaṇānucitatvāt //
Haribhaktivilāsa
HBhVil, 1, 170.11 tannādād arka iti klīṃkārād asṛjam /
HBhVil, 1, 213.2 nṛsiṃhārkavarāhāṇāṃ prāsādapraṇavasya ca /
HBhVil, 2, 28.2 sattīrthe'rkavidhugrāse tantudāmanaparvaṇoḥ /
HBhVil, 3, 212.2 caturdaśyaṣṭamīdarśapaurṇamāsyarkasaṅkramaḥ /
HBhVil, 3, 231.2 dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ /
HBhVil, 3, 231.3 bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte //
HBhVil, 3, 265.2 pravāhābhimukho nadyāṃ syād anyatrārkasammukhaḥ //
HBhVil, 3, 309.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ tāṃ japed budhaḥ /
HBhVil, 3, 320.1 athārkamaṇḍale kṛṣṇaṃ dhyātvaitāṃ daśadhā japet /
HBhVil, 4, 87.3 mārutārkeṇa śudhyanti pakveṣṭaracitāni ca //
HBhVil, 4, 153.2 śaucaṃ sahasraromāṇāṃ vāyvagnyarkenduraśmibhiḥ /
HBhVil, 5, 226.2 tīrthamantreṇa tīrthāny āvāhayec cārkamaṇḍalam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 41.1 ardhonmīlitalocanaḥ sthiramanā nāsāgradattekṣaṇaś candrārkāv api līnatām upanayan niṣpandabhāvena yaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 143.2 arkendukāntamaṇayau muktāmarakatādayaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 11.2 bījīkṛtair abhrasattvahematārārkakāntaiḥ saha sādhito yaḥ /
MuA zu RHT, 3, 3.2, 4.3 snuhyarkakaravīraṃ ca lāṅgalīkṣīrakandau //
MuA zu RHT, 3, 9.2, 3.0 arkabhājane tāmrapātre //
MuA zu RHT, 3, 11.2, 14.0 aśmādya iti aśmalohārkāṇāṃ jñātavyaḥ //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 4, 22.2, 3.2 dvāvarkau mlecchanepālau rase nepāla uttamaḥ /
MuA zu RHT, 4, 26.2, 3.0 kasmāt ghanārkasaṃyogāt ghanaṃ abhrakasatvaṃ arkastāmraṃ etayoḥ saṃyogaḥ tasmāt ubhayasatvakṛtakhoṭaṃ cāryam //
MuA zu RHT, 4, 26.2, 3.0 kasmāt ghanārkasaṃyogāt ghanaṃ abhrakasatvaṃ arkastāmraṃ etayoḥ saṃyogaḥ tasmāt ubhayasatvakṛtakhoṭaṃ cāryam //
MuA zu RHT, 5, 7.2, 3.1 kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca /
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 18, 20.2, 2.0 tato'nantaraṃ arkacandralepena kanakaṃ rasakasamaṃ dhmātaṃ kuryāt punaretadauṣadhaṃ bhuktvā kanakaṃ syāt punarmākṣikasattvaṃ hemnā saha jīrṇaṃ rasaṃ śatāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 19, 66.2, 3.0 abhrakasattvaṃ pratītaṃ hema kanakaṃ tāraṃ ca tat ekavadbhāvo dvandvatvāt punararkaḥ tāmram eṣāṃ kāntādīnāṃ saṃkhyā gaṇanā samāṃśataḥ samabhāgato jñeyā //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 67.0 arkendukaṭhinā soṣṇā sa rogī śoṇitāśritaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 3.1 tacchrutvā ṛṣivākyaṃ tu saśiṣyo 'gnyarkasaṃnibhaḥ /
ParDhSmṛti, 7, 34.2 mārutārkeṇa śudhyanti pakveṣṭakacitāni ca //
ParDhSmṛti, 8, 9.1 yathāśmani sthitaṃ toyaṃ mārutārkeṇa śudhyati /
ParDhSmṛti, 8, 10.2 mārutārkādisaṃyogāt pāpaṃ naśyati toyavat //
Rasakāmadhenu
RKDh, 1, 1, 36.1 kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /
RKDh, 1, 1, 239.1 snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet /
RKDh, 1, 1, 239.3 snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum //
RKDh, 1, 1, 244.1 atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /
RKDh, 1, 1, 245.1 bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ /
RKDh, 1, 1, 247.1 snuhyarkapayasā yuktaṃ peṣayennigaḍottamam /
RKDh, 1, 1, 256.2 vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet //
RKDh, 1, 5, 17.3 ityabhram arkacūrṇapiṣṭicatuṣṭayam /
RKDh, 1, 5, 48.4 bhūyo gandhamṛtaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre madhunā puṭena dhamanenārkacchavīmīhate //
RKDh, 1, 5, 60.1 mṛtaśulvaśilāsūtasnuhyarkakṣīrahiṃgulaiḥ /
RKDh, 1, 5, 77.1 tāmrakāntābhramākṣīkaṃ tīkṣṇārkaṃ nāgamākṣikam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 57.2, 2.0 sūtārkabhasmārthaṃ rasabhasmārthaṃ tāmrabhasmārthaṃ ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 7.2, 1.0 atha piṣṭīlakṣaṇamāha arkāṃśeti //
RRSṬīkā zu RRS, 8, 7.2, 3.0 gandhakād arkāṃśatulyād rasato'rkaśabdo dvādaśasaṃkhyābodhakaḥ //
RRSṬīkā zu RRS, 8, 7.2, 3.0 gandhakād arkāṃśatulyād rasato'rkaśabdo dvādaśasaṃkhyābodhakaḥ //
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 8, 41.2, 3.0 arkāpāmārgakadalībhasmatoyena lolayet //
RRSṬīkā zu RRS, 8, 52.2, 11.1 arkadugdhasya dātavyā bhāvanāstā yathā tathā /
Rasasaṃketakalikā
RSK, 1, 9.2 lohārkāśmajakhalve tu tapte caiva vimardayet //
RSK, 1, 11.2 mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ //
RSK, 1, 12.1 tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ /
RSK, 2, 1.1 hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ /
RSK, 2, 14.1 dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /
RSK, 2, 20.1 gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /
RSK, 3, 9.1 lāṅgalīvajrihemārkahayāriviṣamuṣṭikāḥ /
RSK, 4, 8.2 liptvā tanvarkapatrāṇi yantre bhasmābhidhe kṣipet //
RSK, 4, 23.1 śuddhasūtaṃ palaṃ cārkakṣīrairmardya punaḥ punaḥ /
RSK, 4, 25.1 arkakṣīraiḥ punaḥ sarvaṃ yāmaikaṃ mardayeddṛḍham /
RSK, 4, 27.2 grahajīr nāśayetsarvā arkalokeśvaro rasaḥ //
RSK, 4, 37.2 dugdhaṃ śaṅkhavarāṭaṃ ca tulyārkaṃ navanītayuk //
RSK, 4, 39.1 tulyārkaṃ bhāvayedārdrarasaiścāpi trisaptadhā /
RSK, 4, 43.1 sūtatārārkakaṃ bolaṃ mardyamarkapayastryaham /
RSK, 4, 45.1 sūtārkau gandhakaṃ mardyaṃ dinaṃ nirguṇḍikādravaiḥ /
RSK, 4, 119.2 snuhyarkadugdhaiḥ śrīkhaṇḍadvayapathyobhayārasaiḥ //
RSK, 4, 123.1 rāḍhārkau madhukaṃ caikasārdhadvipañcabhāgakam /
RSK, 4, 126.2 putrajīvakamajjā ca nimbukenārkabhājane //
RSK, 5, 2.1 sūtārkayorviṣaṃ gandhaṃ viṅgaṃgāgnyabdakesaram /
RSK, 5, 5.1 aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
RSK, 5, 25.1 varā vyoṣaṃ varaṃ tutthaṃ yaṣṭī vellārkavārijam /
Rasataraṅgiṇī
RTar, 2, 8.1 sudhāpalāśaśikharaciñcārkatilanālajāḥ /
RTar, 2, 25.1 dugdhikodumbaraścārko nyagrodho'śvatthatilvakau /
Rasārṇavakalpa
RAK, 1, 66.2 arkaviśvam iti pakṣayute vai vallake daśadaśāṣṭasaṃyute //
RAK, 1, 67.2 kārayettu sudṛḍhaṃ rasāyanam arkapippalajaṭādhare nyaset //
RAK, 1, 172.2 patralepapramāṇaṃ tu candrārkaḥ kāñcanaṃ bhavet //
RAK, 1, 302.1 atha śvetārkakalpaḥ /
RAK, 1, 302.3 sarvāsām auṣadhīnāṃ ca śvetārkaṃ cottamauṣadham //
RAK, 1, 465.2 pāradaṃ mardayitvā tu arkatoye viśoṣayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 53.2 vimānenārkavarṇena ghaṇṭāśataninādinā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 22.2 naṣṭacandrārkakiraṇam āsīd bhūtavivarjitam //
SkPur (Rkh), Revākhaṇḍa, 7, 9.2 sacandrārkagrahāḥ sarve śarīrāttasya nirgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 52.1 ṛkṣacandrārkavitataṃ tadeva ca nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 15, 29.2 naṣṭacandrārkakiraṇam abhūd etaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 18, 10.1 na dṛśyate kiṃcidaho carācaraṃ niragnicandrārkamaye 'pi loke /
SkPur (Rkh), Revākhaṇḍa, 19, 23.2 kirīṭenārkavarṇena vidyudvidyotakāriṇā //
SkPur (Rkh), Revākhaṇḍa, 22, 26.2 divyairagnyarkasaṅkāśaiḥ śataśo 'tha sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 3.2 vimānenārkavarṇena sa gacchedamarāvatīm //
SkPur (Rkh), Revākhaṇḍa, 26, 44.1 jaṭājūṭābaddhaśirā jvalanārkasamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 45.1 yāvatpaśyati digbhāgaṃ jvalanārkasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 42, 55.1 tadante cāgamad bhūtaṃ jvalanārkasamaprabham /
SkPur (Rkh), Revākhaṇḍa, 56, 119.2 vāsodaścandrasālokyam arkasāyujyam aśvadaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 104.2 candrārkau locane devau jihvāyāṃ ca sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 118, 25.1 yathā vihīnacandrārkaṃ tathā rājyamanāyakam /
SkPur (Rkh), Revākhaṇḍa, 142, 86.1 vimānenārkavarṇena kiṃkiṇījālamālinā /
SkPur (Rkh), Revākhaṇḍa, 153, 10.1 sapta janmāni tānyeva dadātyarkaḥ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 97.2 vimānenārkavarṇena kiṃkiṇīśataśobhinā //
SkPur (Rkh), Revākhaṇḍa, 168, 27.2 vimānenārkavarṇena kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 171, 59.1 evamukte tayā vākye stambhite 'rke tamomayam /
SkPur (Rkh), Revākhaṇḍa, 172, 23.2 udite 'rke tu me bhartā mṛtyuṃ yāsyati bho dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 31.2 praṇamya tān ṛṣīn devān vimalārkaṃ jagatkṛtam //
SkPur (Rkh), Revākhaṇḍa, 172, 63.1 pūrṇimāyāmamāvasyāṃ vyatīpāte 'rkasaṃkrame /
SkPur (Rkh), Revākhaṇḍa, 184, 26.1 sa gacchati vimānena jvalanārkasamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 27.2 krīḍate svecchayā tatra yāvaccandrārkatārakam //
SkPur (Rkh), Revākhaṇḍa, 198, 117.2 krīḍate devakanyābhiryāvaccandrārkatārakam //
SkPur (Rkh), Revākhaṇḍa, 202, 6.1 vimānenārkavarṇena hyapsarogaṇasaṃvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 224, 9.1 bilvārkapuṣpair dhattūrakuśakāśaprasūnakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 4.2 nānākarmamalaiḥ kṣīṇair vimalo 'bhavad arkavat //
Uḍḍāmareśvaratantra
UḍḍT, 1, 64.1 etāni samabhāgāni puṣyārke ca samāharet /
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 11.3 śvetārkaphale tūlakaṃ sarṣapasamaṃ tailenaikīkṛtavartikadīpajvālāyāṃ gṛhoparivaṃśādidāru sarvaṃ sarpa iva dṛśyate /
UḍḍT, 15, 13.6 masṛṇakarpaṭaṃ nirmalakāṃsyabhājane 'rkasammukhaṃ sthāpanena vartulakayogād agnir uttarati //
Yogaratnākara
YRā, Dh., 6.1 śilārkadugdhagandhakairyutāśca sapta dhātavaḥ /
YRā, Dh., 31.3 snuhyarkakṣīrasecairvā śulbaśuddhiḥ prajāyate //
YRā, Dh., 54.1 śaśaraktena saṃliptaṃ kiṃcārkapayasāyasaḥ /
YRā, Dh., 124.2 arkakṣīrairdinaṃ khalve cakrākāraṃ ca kārayet //
YRā, Dh., 125.1 veṣṭayed arkapatraiśca samyaggajapuṭe pacet /
YRā, Dh., 213.2 citrakeṇa niśākṣārakanyārkakanakadravaiḥ //
YRā, Dh., 256.2 tāṃ yantre sikatākhyake talabile paktvārkayāmaṃ himaṃ bhittvā kuṅkumapiñjaraṃ rasavaraṃ bhasmādaded vaidyarāṭ //
YRā, Dh., 373.1 arkakṣīrasnuhīkṣīralāṅgalīkaravīrakāḥ /
YRā, Dh., 374.1 arkasnuglāṅgalīguñjāhayāriviṣamuṣṭayaḥ /
YRā, Dh., 375.1 arkadvayaṃ saraṃ vātakuṣṭhakaṇḍūviṣāpaham /
YRā, Dh., 377.2 arkasehuṇḍayordugdhaṃ tat svayaṃ śuddhamucyate //