Occurrences

Gopathabrāhmaṇa
Kauśikasūtra
Mahābhārata
Suśrutasaṃhitā
Rasaratnākara
Rasārṇava
Ānandakanda
Haṭhayogapradīpikā
Rasasaṃketakalikā

Gopathabrāhmaṇa
GB, 1, 5, 10, 13.0 atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti //
GB, 1, 5, 10, 24.0 atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti //
Kauśikasūtra
KauśS, 5, 2, 6.0 kerārkāvādadhāti //
Mahābhārata
MBh, 4, 5, 24.18 rudraṃ yamaṃ ca viṣṇuṃ ca somārkau dharmam eva ca /
Suśrutasaṃhitā
Su, Cik., 8, 50.1 citrakārkau trivṛtpāṭhe malapūṃ hayamārakam /
Rasaratnākara
RRĀ, V.kh., 9, 78.1 śatamāṃśena tenaiva candrārkau vedhayed drutam /
RRĀ, V.kh., 9, 91.1 athavā madhunāktena candrārkau lepayettataḥ /
Rasārṇava
RArṇ, 15, 64.2 sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //
RArṇ, 17, 42.2 amlena tridinaṃ piṣṭvā tārārkau melayet samau //
Ānandakanda
ĀK, 1, 23, 724.2 candrārkau rañjayettena śatāṃśena tu pācitam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 41.1 ardhonmīlitalocanaḥ sthiramanā nāsāgradattekṣaṇaś candrārkāv api līnatām upanayan niṣpandabhāvena yaḥ /
Rasasaṃketakalikā
RSK, 2, 20.1 gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /