Occurrences

Aitareya-Āraṇyaka
Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śāṅkhāyanāraṇyaka
Matsyapurāṇa

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 9.0 tad arkavatīṣu bhavaty agnir vā arkaḥ //
AĀ, 1, 5, 2, 16.0 indra tvāyam arka īṭṭe vasūnām ity arkavatyā rūpasamṛddhayā //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 37.0 arkam annādyakāmo 'rkavān annādo bhūyāsam iti //
Kāṭhakasaṃhitā
KS, 10, 8, 12.0 indrāyārkavata ekādaśakapālaṃ nirvaped annakāmaḥ //
KS, 10, 8, 17.0 indrāyārkavata ekādaśakapālaṃ nirvaped aparuddho 'vagamakāmaḥ //
KS, 10, 8, 19.0 eṣendrasyāntyā tanūr yārkavatī //
KS, 10, 8, 23.0 indrāya gharmavata ekādaśakapālaṃ nirvaped indrāyendriyavata ekādaśakapālam indrāyārkavata ekādaśakapālaṃ samānabarhīṃṣi bubhūṣan //
KS, 10, 8, 31.0 yad indrāyārkavate //
KS, 10, 9, 17.0 indrāyārkavate 'śvamedhavata ekādaśakapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 9, 22.0 ete indrasyāntye tanvau ye arkavatī //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 9, 1.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvapet //
MS, 2, 2, 9, 9.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta jane ma ṛdhyeteti //
MS, 2, 2, 9, 16.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped gataśrīḥ //
MS, 2, 2, 9, 22.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta mahāyajño mopanamed iti //
MS, 2, 2, 9, 29.0 indrāyārkavate 'śvamedhavatā ekādaśakapālam //
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 8.0 arkavatīṣu gāyatrīṣu śiro bhavati //
Taittirīyasaṃhitā
TS, 2, 2, 7, 2.8 indrāyārkavate puroḍāśam ekādaśakapālaṃ nirvaped annakāmaḥ /
TS, 2, 2, 7, 2.10 indram evārkavantaṃ svena bhāgadheyena //
TS, 2, 2, 7, 3.4 indrāya gharmavate puroḍāśam ekādaśakapālaṃ nirvaped indrāyendriyāvata indrāyārkavate bhūtikāmaḥ /
TS, 2, 2, 7, 3.7 yad indrāyārkavate bhūta evānnādye pratitiṣṭhati bhavaty eva /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 19.1 atigrāhyān gṛhṇāty upayāmagṛhīto 'sīndrāya tvārkavate juṣṭaṃ gṛhṇāmīty anuṣajet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 2, 7.0 tānyarkavanti bhavanti //
ŚāṅkhĀ, 2, 6, 7.0 tānyarkavanti bhavanti //
ŚāṅkhĀ, 2, 7, 6.0 vaiśvāmitryāvarkavatyāvabhirūpe //
ŚāṅkhĀ, 2, 15, 4.0 sa pratnathā kavivṛdha iti tṛcam arkavat tena samṛddham //
ŚāṅkhĀ, 2, 16, 14.0 atho udubrahmīyasyārkavatyuttamā //
ŚāṅkhĀ, 2, 18, 24.0 baᄆ itthā tad vapuṣo 'dhāyi darśitam iti jātavedasīyaṃ tasyāstāvyagniḥ śimīvadbhir arkair ity arkavatyuttamā //
Matsyapurāṇa
MPur, 91, 5.1 brahmaviṣṇvarkavānkāryo nitambo'tra hiraṇmayaḥ /