Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Yājñavalkyasmṛti
Ayurvedarasāyana
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Haṭhayogapradīpikā
Rasasaṃketakalikā

Kāṭhakasaṃhitā
KS, 12, 13, 57.0 vāyuṃ vā imāḥ prajā nasyotā itthaṃ cetthaṃ cānucaranti //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 11.2 sarasvaty upavākair vyānaṃ nasyāni barhir badarair jajāna //
Arthaśāstra
ArthaŚ, 4, 13, 22.1 chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad vā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe vā hiṃsāyām adaṇḍyaḥ //
Carakasaṃhitā
Ca, Sū., 1, 87.1 pānābhyañjanabastyarthaṃ nasyārthaṃ caiva yogataḥ /
Ca, Sū., 1, 112.1 nasyālepāvagāheṣu vamanāsthāpaneṣu ca /
Ca, Sū., 5, 57.2 nasyakarma yathākālaṃ yo yathoktaṃ niṣevate //
Ca, Sū., 5, 108.1 nasyakarmaguṇā nastaḥkāryaṃ yacca yathā yadā /
Ca, Sū., 7, 47.2 bastikarma tataḥ kuryānnasyakarma ca buddhimān //
Ca, Cik., 3, 305.2 hiṅgutulyā tu vaiyāghrī vasā nasyaṃ sasaindhavā //
Ca, Cik., 4, 99.2 nasyaṃ tathāmrāsthirasaḥ samaṅgā sadhātakīmocarasaḥ salodhraḥ //
Ca, Cik., 4, 100.1 drākṣārasasyekṣurasasya nasyaṃ kṣīrasya dūrvāsvarasasya caiva /
Ca, Cik., 4, 100.2 yavāsamūlāni palāṇḍumūlaṃ nasyaṃ tathā dāḍimapuṣpatoyam //
Ca, Cik., 4, 101.2 āmrāsthipūrvaiḥ payasā ca nasyaṃ sasārivaiḥ syāt kamalotpalaiśca //
Mahābhārata
MBh, 12, 14, 34.2 dhūpair añjanayogaiśca nasyakarmabhir eva ca /
MBh, 12, 171, 42.2 na tvaṃ mayā punaḥ kāma nasyoteneva raṃsyase //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 19.1 tīkṣṇair vamananasyādyair laghurūkṣaiś ca bhojanaiḥ /
AHS, Sū., 5, 26.2 tarpaṇāścyotanair nasyair ahṛdyaṃ tūṣṇam āvikam //
AHS, Sū., 15, 46.2 pāne nasye 'nvāsane 'ntar bahir vā lepābhyaṅgair ghnanti rogān sukṛcchrān //
AHS, Sū., 16, 8.1 apaprasūtā yukte ca nasye bastau virecane /
AHS, Sū., 16, 15.1 nasyābhyañjanagaṇḍūṣamūrdhakarṇākṣitarpaṇaiḥ /
AHS, Sū., 20, 1.1 ūrdhvajatruvikāreṣu viśeṣān nasyam iṣyate /
AHS, Sū., 20, 13.2 anyatrātyayikād vyādher atha nasyaṃ prayojayet //
AHS, Sū., 20, 21.1 ā bheṣajakṣayād evaṃ dvis trir vā nasyam ācaret /
AHS, Sū., 20, 22.2 nasyānte vākśataṃ tiṣṭhed uttāno dhārayet tataḥ //
AHS, Sū., 20, 30.2 na nasyam ūnasaptābde nātītāśītivatsare //
AHS, Sū., 20, 33.2 tailam eva ca nasyārthe nityābhyāsena śasyate //
AHS, Sū., 20, 37.2 rasaiḥ śāliyavān adyān nasyakarmaṇi ṣaḍvidhe //
AHS, Sū., 20, 39.2 pāke kṣipecca daśame samam ājadugdhaṃ nasyaṃ mahāguṇam uśantyaṇutailam etat //
AHS, Sū., 20, 40.2 dṛḍhendriyāstapalitā bhaveyur nasyaśīlinaḥ //
AHS, Sū., 21, 7.1 nidrānasyāñjanasnānaccharditānte virecanam /
AHS, Sū., 22, 17.2 na yojyaḥ pīnase 'jīrṇe dattanasye hanugrahe //
AHS, Sū., 24, 21.1 tarpaṇaṃ puṭapākaṃ ca nasyānarhe na yojayet /
AHS, Sū., 24, 23.1 sarvātmanā netrabalāya yatnaṃ kurvīta nasyāñjanatarpaṇādyaiḥ /
AHS, Cikitsitasthāna, 1, 126.1 jīrṇajvare rucikaraṃ dadyān nasyaṃ virecanam /
AHS, Cikitsitasthāna, 1, 161.2 yojyaṃ hiṅgusamā vyāghrīvasā nasyaṃ sasaindhavam //
AHS, Cikitsitasthāna, 5, 35.1 viśeṣāt svarasāde 'sya nasyadhūmādi yojayet /
AHS, Cikitsitasthāna, 5, 41.2 siddhaṃ salavaṇaṃ sarpir nasyaṃ svaryam anuttamam //
AHS, Cikitsitasthāna, 6, 66.1 nasyaṃ kṣīraghṛtaṃ siddhaṃ śītairikṣos tathā rasaḥ /
AHS, Cikitsitasthāna, 6, 74.2 yavānnaṃ tīkṣṇakavaḍanasyalehāṃśca śīlayet //
AHS, Cikitsitasthāna, 7, 110.1 āśu prayojyaṃ saṃnyāse sutīkṣṇaṃ nasyam añjanam /
AHS, Cikitsitasthāna, 21, 29.2 sekābhyaṅgāvagāhānnapānanasyānuvāsanaiḥ //
AHS, Cikitsitasthāna, 21, 44.2 avabāhau hitaṃ nasyaṃ snehaścottarabhaktikaḥ //
AHS, Cikitsitasthāna, 21, 62.2 tasya śuktiḥ prakuñco vā nasyaṃ vāte śirogate //
AHS, Cikitsitasthāna, 21, 82.1 pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ /
AHS, Kalpasiddhisthāna, 6, 21.2 mṛdur nasye kharo 'bhyaṅge pāne vastau ca cikkaṇaḥ //
AHS, Utt., 5, 6.1 purāṇam athavā tailaṃ navaṃ tat pānanasyayoḥ /
AHS, Utt., 5, 12.1 siddhaṃ siddhārthakaṃ nāma pāne nasye ca yojitam /
AHS, Utt., 5, 14.1 pānanasyāñjanālepasnānodgharṣaṇayojitaḥ /
AHS, Utt., 5, 17.2 digdhāhatān darpitasarpadaṣṭāṃs te sādhayantyañjananasyalepaiḥ //
AHS, Utt., 5, 31.1 nasyāñjanaṃ vacāhiṅgulaśunaṃ bastavāriṇā /
AHS, Utt., 5, 40.1 gomūtre triguṇe pānanasyābhyaṅgeṣu taddhitam /
AHS, Utt., 5, 48.1 devarṣipitṛgandharve tīkṣṇaṃ nasyādi varjayet /
AHS, Utt., 6, 40.2 vartir nasyāñjanālepadhūpairunmādasūdanī //
AHS, Utt., 7, 31.1 pitteṣu sādhitaṃ tailaṃ nasye 'bhyaṅge ca śasyate /
AHS, Utt., 7, 32.2 bastamūtre hitaṃ nasyaṃ cūrṇaṃ vā dhmāpayed bhiṣak //
AHS, Utt., 9, 1.4 sasitaṃ yojayet snigdhaṃ nasyadhūmāñjanādi ca //
AHS, Utt., 9, 9.1 kuryāccaturthe nasyādīn muñced evāhni pañcame /
AHS, Utt., 9, 23.2 vamanāñjananasyādi sarvaṃ ca kaphajiddhitam //
AHS, Utt., 9, 39.2 gairikeṇa vraṇaṃ yuñjyāt tīkṣṇaṃ nasyāñjanādi ca //
AHS, Utt., 11, 37.2 nimnam unnamayet snehapānanasyarasāñjanaiḥ //
AHS, Utt., 11, 57.1 snehāñjanaṃ ca kartavyaṃ nasyaṃ ca kṣīrasarpiṣā /
AHS, Utt., 13, 46.2 āyasapātravipakvaṃ karoti dṛṣṭer balaṃ nasyam //
AHS, Utt., 13, 47.1 doṣānurodhena ca naikaśastaṃ snehāsravisrāvaṇarekanasyaiḥ /
AHS, Utt., 13, 55.2 nasyaṃ sarvordhvajatrūtthavātaśleṣmāmayārtijit //
AHS, Utt., 13, 67.2 nasyaṃ cājyaṃ śṛtaṃ kṣīrajīvanīyasitotpalaiḥ //
AHS, Utt., 13, 95.1 virekanasyavamanapuṭapākādivibhramāt /
AHS, Utt., 13, 99.1 triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṃ sanasyam /
AHS, Utt., 16, 28.2 ghṛtena jīvanīyena nasyaṃ tailena vāṇunā //
AHS, Utt., 18, 9.2 tailasya kuḍavaṃ nasyapūraṇābhyañjanairidam //
AHS, Utt., 18, 34.2 nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam //
AHS, Utt., 18, 38.1 pālīśoṣe 'nilaśrotraśūlavan nasyalepanam /
AHS, Utt., 20, 14.2 kaṭutīkṣṇair ghṛtair nasyaiḥ kavaḍaiḥ sarvajaṃ jayet //
AHS, Utt., 20, 19.1 sādhitaṃ tailam ājyaṃ vā nasyaṃ kṣavapuṭapraṇut /
AHS, Utt., 20, 20.2 pāke dīptau ca pittaghnaṃ tīkṣṇaṃ nasyādi saṃsrutau //
AHS, Utt., 20, 22.1 avimūtradrutair nasyaṃ kārayed vamane kṛte /
AHS, Utt., 22, 2.2 nasyaṃ ca tailaṃ vātaghnamadhuraskandhasādhitam //
AHS, Utt., 22, 5.1 khaṇḍauṣṭhavihitaṃ nasyaṃ tasya mūrdhni ca tarpaṇam /
AHS, Utt., 22, 15.2 snigdhāḥ śīlyā yathāvasthaṃ nasyānnakavaḍādayaḥ //
AHS, Utt., 22, 19.2 snigdhaiścālepagaṇḍūṣanasyāhāraiścalāpahaiḥ //
AHS, Utt., 22, 28.2 tatkvāthaḥ kavaḍo nasyaṃ tailaṃ madhurasādhitam //
AHS, Utt., 22, 32.1 ghṛtaṃ ca madhuraiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ /
AHS, Utt., 22, 39.2 kṣāraṃ yuñjyāt tato nasyaṃ gaṇḍūṣādi ca śītalam //
AHS, Utt., 22, 42.1 kṣīrivṛkṣāmbugaṇḍūṣo nasyaṃ tailaṃ ca tatkṛtam /
AHS, Utt., 22, 46.2 kaphaghnaiḥ śuṇḍikā sādhyā nasyagaṇḍūṣagharṣaṇaiḥ //
AHS, Utt., 22, 54.2 kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca //
AHS, Utt., 22, 62.2 nasyagaṇḍūṣayostailaṃ sādhitaṃ ca praśasyate //
AHS, Utt., 22, 75.2 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavaḍanasyayoḥ //
AHS, Utt., 22, 79.1 yavānnabhuk tīkṣṇatailanasyābhyaṅgāṃstathācaret /
AHS, Utt., 22, 86.1 tailaprasthaṃ vipacet karṣāṃśaiḥ pānanasyagaṇḍūṣaistat /
AHS, Utt., 24, 4.1 snigdhaṃ nasyaṃ tathā dhūmaḥ śiraḥśravaṇatarpaṇam /
AHS, Utt., 24, 5.2 tato madhurakaiḥ siddhaṃ nasyaṃ tat pūjitaṃ haviḥ //
AHS, Utt., 24, 7.1 nasyam uṣṇāmbupiṣṭāni sarvamūrdharujāpaham /
AHS, Utt., 24, 10.1 śirīṣabījāpāmārgamūlaṃ nasyaṃ viḍānvitam /
AHS, Utt., 24, 12.2 jīvanīyaśṛte kṣīrasarpiṣī pānanasyayoḥ //
AHS, Utt., 24, 14.1 svedapralepanasyādyā rūkṣatīkṣṇoṣṇabheṣajaiḥ /
AHS, Utt., 24, 15.1 kṛmije śoṇitaṃ nasyaṃ tena mūrchanti jantavaḥ /
AHS, Utt., 24, 16.1 sutīkṣṇanasyadhūmābhyāṃ kuryān nirharaṇaṃ tataḥ /
AHS, Utt., 24, 17.1 kaṭunimbeṅgudīpīlutailaṃ nasyaṃ pṛthak pṛthak /
AHS, Utt., 24, 17.2 ajāmūtradrutaṃ nasyaṃ kṛmijit kṛmijit param //
AHS, Utt., 24, 33.2 nasyavaktraśiro'bhyaṅgapradehaiḥ samupācaret //
AHS, Utt., 24, 38.1 nasyaṃ śailāsane bhāṇḍe śṛṅge meṣasya vā sthitaḥ /
AHS, Utt., 24, 45.1 siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca /
AHS, Utt., 24, 46.2 jīvanīyaiśca tan nasyaṃ sarvajatrūrdhvarogajit //
AHS, Utt., 26, 17.2 tato 'sya secane nasye tarpaṇe ca hitaṃ haviḥ //
AHS, Utt., 30, 21.2 nirguṇḍīsvarase pakvaṃ nasyādyairapacīpraṇut //
AHS, Utt., 30, 26.2 nasyāllepācca duṣṭārurapacīviṣajantujit //
AHS, Utt., 30, 28.1 tailaṃ kṣīrasamaṃ siddhaṃ nasye 'bhyaṅge ca pūjitam /
AHS, Utt., 32, 4.1 aśāntau vamanaṃ nasyaṃ lalāṭe ca sirāvyadhaḥ /
AHS, Utt., 32, 30.2 hanti tan nasyam abhyastaṃ mukhopacayavarṇakṛt //
AHS, Utt., 35, 18.2 tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam //
AHS, Utt., 35, 32.1 pānanasyāñjanālepamaṇibandhādiyojitaḥ /
AHS, Utt., 36, 36.2 na nasyaiścetanā tīkṣṇair na kṣatāt kṣatajāgamaḥ //
AHS, Utt., 36, 58.1 pānaṃ darvīkarair daṣṭe nasyaṃ madhu sapākalam /
AHS, Utt., 36, 60.2 mātuluṅgī sitā śeluḥ pānanasyāñjanair hitaḥ //
AHS, Utt., 36, 72.2 bhāvitaṃ sarpadaṣṭānāṃ pānanasyāñjane hitam //
AHS, Utt., 36, 77.2 agadaṃ saptame tīkṣṇaṃ yuñjyād añjananasyayoḥ //
AHS, Utt., 36, 85.2 ārtān narān bhūtavidharṣitāṃśca svasthīkarotyañjanapānanasyaiḥ //
AHS, Utt., 37, 85.1 pittakaphānilalūtāḥ pānāñjananasyalepasekena /
AHS, Utt., 38, 32.2 jalapiṣṭo 'gado hanti nasyādyairākhujaṃ viṣam //
AHS, Utt., 39, 95.1 tad eva nasye pañcāśad divasān upayojitam /
AHS, Utt., 40, 52.2 guḍamañjaryāḥ khapuro nasyāt skandhāṃsabāhurujam //
AHS, Utt., 40, 53.2 nasyaṃ mūrdhavikārān vidradhim acirotthitam asravisrāvaḥ //
AHS, Utt., 40, 54.1 nasyaṃ kavaḍo mukhajān nasyāñjanatarpaṇāni netrarujaḥ /
AHS, Utt., 40, 54.1 nasyaṃ kavaḍo mukhajān nasyāñjanatarpaṇāni netrarujaḥ /
Suśrutasaṃhitā
Su, Sū., 13, 11.4 tatra mahāgadaḥ pānālepananasyakarmādiṣūpayojyaḥ /
Su, Sū., 45, 58.1 nasyāścyotanayoḥ pathyaṃ jīvanaṃ laghu dīpanam /
Su, Sū., 45, 106.1 sarpirmaṇḍastu madhuraḥ saro yoniśrotrākṣiśirasāṃ śūlaghno bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 113.1 tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe /
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 126.2 vraṇeṣu teṣu kartavyaṃ nasyaṃ vaidyena jānatā //
Su, Cik., 2, 43.2 tato 'sya tarpaṇaṃ kāryaṃ nasyaṃ cānena sarpiṣā //
Su, Cik., 3, 40.2 vātaghnamadhuraiḥ sarpiḥ siddhaṃ nasye ca pūjitam //
Su, Cik., 3, 54.2 ghṛtapānaṃ hitaṃ nasyaṃ praśākhāsvanuvāsanam //
Su, Cik., 3, 64.2 pathyaṃ pāne tathābhyaṅge nasye bastiṣu bhojane //
Su, Cik., 3, 68.2 pānābhyañjananasyeṣu bastikarmaṇi secane //
Su, Cik., 4, 19.1 vamanaṃ hanti nasyaṃ ca kuśalena prayojitam /
Su, Cik., 4, 22.2 sukhoṣṇaḥ snehagaṇḍūṣo nasyaṃ snaihikam eva ca //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 9, 43.2 srāvyaṃ raktaṃ vatsare hi dviralpaṃ nasyaṃ dadyācca trirātrāt trirātrāt //
Su, Cik., 13, 33.1 tadeva nasye pañcāśaddivasānupayojitam /
Su, Cik., 18, 23.1 śākhoṭakasya svarasena siddhaṃ tailaṃ hitaṃ nasyavirecaneṣu /
Su, Cik., 19, 67.1 eṣveva tailaṃ saṃsiddhaṃ nasyābhyaṅgeṣu pūjitam /
Su, Cik., 22, 4.2 mastiṣke caiva nasye ca tailaṃ vātaharaṃ hitam //
Su, Cik., 22, 12.2 nasyaṃ ca triphalāsiddhaṃ madhukotpalapadmakaiḥ //
Su, Cik., 22, 14.1 hitaḥ śirovirekaśca nasyaṃ snigdhaṃ ca bhojanam /
Su, Cik., 22, 16.1 kākolyādau daśakṣīrasiddhaṃ sarpiśca nasyataḥ /
Su, Cik., 22, 18.1 kṣīre daśaguṇe siddhaṃ sarpirnasye ca pūjitam /
Su, Cik., 22, 21.2 ghṛtaṃ madhurakaiḥ siddhaṃ hitaṃ kavalanasyayoḥ //
Su, Cik., 22, 35.1 snaihikaśca hito dhūmo nasyaṃ snigdhaṃ ca bhojanam /
Su, Cik., 22, 41.1 tailaṃ daśaguṇe kṣīre siddhaṃ nasye hitaṃ bhavet /
Su, Cik., 22, 45.2 pratisāraṇagaṇḍūṣaṃ nasyaṃ ca madhuraṃ hitam //
Su, Cik., 22, 60.1 chardanaṃ dhūmapānaṃ ca gaṇḍūṣo nasyakarma ca /
Su, Cik., 22, 63.2 nasyakarmaṇi yoktavyaṃ tathā kavaladhāraṇe //
Su, Cik., 22, 68.1 tailaṃ vātaharaiḥ siddhaṃ hitaṃ kavalanasyayoḥ /
Su, Cik., 25, 35.1 pakvaṃ ca lauhe 'bhinave nidhāya nasyaṃ vidadhyāt pariśuddhakāyaḥ /
Su, Cik., 31, 3.2 sneho hi pānānuvāsanamastiṣkaśirovastyuttarabastinasyakarṇapūraṇagātrābhyaṅgabhojaneṣūpayojyaḥ //
Su, Cik., 31, 11.4 tatra pānābhyavahārayor mṛduḥ nasyābhyaṅgayor madhyamaḥ bastikarṇapūraṇayostu khara iti //
Su, Cik., 32, 17.1 yeṣāṃ nasyaṃ vidhātavyaṃ bastiścaiva hi dehinām /
Su, Cik., 37, 7.2 pānānvāsananasyeṣu yāni hanyurgadān bahūn //
Su, Cik., 37, 26.2 nasye pāne ca saṃyuktam ūrdhvajatrugadāpaham //
Su, Cik., 37, 32.2 nasye 'bhyañjanapāne vā hanyāt pittagadān bahūn //
Su, Cik., 37, 35.1 pānābhyañjanagaṇḍūṣanasyabastiṣu yojitam /
Su, Cik., 40, 13.2 tadyathā kṣutadantaprakṣālananasyasnānabhojanadivāsvapnamaithunacchardimūtroccārahasitaruṣitaśastrakarmānteṣviti /
Su, Cik., 40, 20.2 nasyasyātaḥ pravakṣyāmi vidhiṃ niravaśeṣataḥ //
Su, Cik., 40, 21.1 auṣadhamauṣadhasiddho vā sneho nāsikābhyāṃ dīyata iti nasyam /
Su, Cik., 40, 21.4 tadyathā nasyaṃ śirovirecanaṃ pratimarśo 'vapīḍaḥ pradhamanaṃ ca /
Su, Cik., 40, 21.5 teṣu nasyaṃ pradhānaṃ śirovirecanaṃ ca nasyavikalpaḥ pratimarśaḥ śirovirecanavikalpo 'vapīḍaḥ pradhamanaṃ ca tato nasyaśabdaḥ pañcadhā niyamitaḥ //
Su, Cik., 40, 21.5 teṣu nasyaṃ pradhānaṃ śirovirecanaṃ ca nasyavikalpaḥ pratimarśaḥ śirovirecanavikalpo 'vapīḍaḥ pradhamanaṃ ca tato nasyaśabdaḥ pañcadhā niyamitaḥ //
Su, Cik., 40, 21.5 teṣu nasyaṃ pradhānaṃ śirovirecanaṃ ca nasyavikalpaḥ pratimarśaḥ śirovirecanavikalpo 'vapīḍaḥ pradhamanaṃ ca tato nasyaśabdaḥ pañcadhā niyamitaḥ //
Su, Cik., 40, 22.1 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ /
Su, Cik., 40, 29.1 snehanasyaṃ nopagilet kathaṃcid api buddhimān //
Su, Cik., 40, 35.2 rogāśāntiśca tatreṣṭaṃ bhūyo nasyaṃ prayojayet //
Su, Cik., 40, 37.1 nasye trīṇyupadiṣṭāni lakṣaṇāni prayogataḥ /
Su, Cik., 40, 41.2 samyagviśuddhe śirasi sarpirnasyaṃ niṣecayet //
Su, Cik., 40, 43.2 dvikālaṃ cāpi dātavyaṃ nasyaṃ tasya vijānatā //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Cik., 40, 49.2 nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ /
Su, Cik., 40, 53.2 nasye niṣiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ //
Su, Cik., 40, 54.1 nasyena rogāḥ śāmyanti narāṇāmūrdhvajatrujāḥ /
Su, Ka., 1, 27.1 viṣajuṣṭeṣu cānyeṣu nasyadhūmāñjanādiṣu /
Su, Ka., 1, 35.2 tatra nasyāñjane kuṣṭhaṃ lāmajjaṃ naladaṃ madhu //
Su, Ka., 1, 64.1 nasyadhūmagate liṅgamindriyāṇāṃ ca vaikṛtam /
Su, Ka., 1, 65.1 pāne nasye ca saśvetaṃ hitaṃ samadayantikam /
Su, Ka., 1, 77.1 pānālepananasyeṣu vidadhītāñjaneṣu ca /
Su, Ka., 2, 41.2 tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam //
Su, Ka., 5, 21.1 nasyakarmāñjane yuñjyāttṛtīye viṣanāśane /
Su, Ka., 5, 33.2 māṣakaṃ tvañjanasyeṣṭaṃ dviguṇaṃ nasyato hitam /
Su, Ka., 5, 62.2 eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ //
Su, Ka., 5, 74.2 śṛṅge gavāṃ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ //
Su, Ka., 5, 79.2 viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ //
Su, Ka., 5, 80.2 kācārmakothān paṭalāṃśca ghorān puṣpaṃ ca hantyañjananasyayogaiḥ //
Su, Ka., 8, 102.2 pānakarmaṇi śasyante nasyālepāñjaneṣu ca //
Su, Ka., 8, 134.1 nasyāñjanābhyañjanapānadhūmaṃ tathāvapīḍaṃ kavalagrahaṃ ca /
Su, Utt., 9, 5.1 nasyasnehaparīṣekaiḥ śirobastibhireva ca /
Su, Utt., 9, 10.2 snaihikaḥ puṭapākaśca dhūmo nasyaṃ ca tadvidham //
Su, Utt., 9, 11.1 nasyādiṣu sthirākṣīramadhuraistailamiṣyate /
Su, Utt., 9, 22.1 ghṛtena jīvanīyena nasyaṃ tailena cāṇunā /
Su, Utt., 10, 5.2 sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam //
Su, Utt., 10, 6.1 yojyo vargo vyasta eṣo 'nyathā vā samyaṅnasye 'ṣṭārdhasaṃkhye 'pi nityam /
Su, Utt., 10, 6.2 kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam //
Su, Utt., 12, 6.1 tataḥ pradehāḥ pariṣecanāni nasyāni dhūmāśca yathāsvameva /
Su, Utt., 12, 39.1 sekāścyotananasyāni puṭapākāṃśca kārayet /
Su, Utt., 12, 47.2 praklinnavartmānam upakrameta sekāñjanāścyotananasyadhūmaiḥ //
Su, Utt., 16, 9.2 virecanāścyotanadhūmanasyalepāñjanasneharasakriyāśca //
Su, Utt., 17, 5.1 nasyasekāñjanālepapuṭapākaiḥ satarpaṇaiḥ /
Su, Utt., 17, 34.1 sahāśvagandhātibalāvarīśṛtaṃ hitaṃ ca nasye trivṛtaṃ yadīritam /
Su, Utt., 17, 38.1 havirhitaṃ kṣīrabhavaṃ tu paittike vadanti nasye madhurauṣadhaiḥ kṛtam /
Su, Utt., 17, 41.2 uśīralodhratriphalāpriyaṅgubhiḥ pacettu nasyaṃ kapharogaśāntaye //
Su, Utt., 17, 47.1 doṣodaye naiva ca viplutiṃgate dravyāṇi nasyādiṣu yojayedbudhaḥ /
Su, Utt., 18, 16.2 dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiśca yogavit //
Su, Utt., 18, 19.2 puṭapākastathaiteṣu nasyaṃ yeṣu ca garhitam //
Su, Utt., 18, 42.2 vyāpadaśca yathādoṣaṃ nasyadhūmāñjanair jayet //
Su, Utt., 18, 71.1 saṃrambhaśūlau nasyānte śiroruji śirorujam /
Su, Utt., 18, 75.1 yathāsvaṃ dhūmakavalair nasyaiścāpi samutthitāḥ /
Su, Utt., 18, 78.2 dhūmanasyāñjanaistatra hitaṃ doṣāvasecanam //
Su, Utt., 19, 3.2 nasyāsyalepapariṣecanatarpaṇādyamuktaṃ punaḥ kṣatajapittajaśūlapathyam //
Su, Utt., 21, 12.2 mūrdhabastiṣu nasye ca mastiṣke pariṣecane //
Su, Utt., 23, 5.1 etair dravyaiḥ sārṣapaṃ mūtrayuktaṃ tailaṃ dhīmān nasyahetoḥ paceta /
Su, Utt., 23, 7.1 vānte samyak cāvapīḍaṃ vadanti tīkṣṇaṃ dhūmaṃ śodhanaṃ cātra nasyam /
Su, Utt., 23, 7.2 kṣepyaṃ nasyaṃ mūrdhavairecanīyair nāḍyā cūrṇaṃ kṣavathau bhraṃśathau ca //
Su, Utt., 23, 11.1 nāsāśoṣe kṣīrasarpiḥ pradhānaṃ siddhaṃ tailaṃ cāṇukalpena nasyam /
Su, Utt., 24, 26.1 nasyādiṣu vidhiṃ kṛtsnamavekṣetārditeritam /
Su, Utt., 24, 30.1 tailaṃ kālopapannaṃ tannasyaṃ syādanayor hitam /
Su, Utt., 24, 32.2 tailamebhir vipakvaṃ tu nasyamasyopakalpayet //
Su, Utt., 24, 35.2 tailaṃ vipakvaṃ nasyārthe vidadhyāccātra buddhimān //
Su, Utt., 24, 41.1 nasye prayuktamudriktān pratiśyāyān vyapohati /
Su, Utt., 25, 10.1 saṃsvedanachardanadhūmanasyair asṛgvimokṣaiśca vivṛddhimeti /
Su, Utt., 26, 7.2 snigdhasya tailaṃ nasyaṃ syāt kulīrarasasādhitam //
Su, Utt., 26, 9.1 tato madhurakaiḥ siddhaṃ nasye tat pūjitaṃ haviḥ /
Su, Utt., 26, 10.2 pānābhyañjananasyeṣu bastikarmaṇi secane //
Su, Utt., 26, 15.1 madhuraiśca mukhālepair nasyakarmabhireva ca /
Su, Utt., 26, 16.1 kṣīrasarpirhitaṃ nasyaṃ vasā vā jāṅgalā śubhā /
Su, Utt., 26, 25.2 pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ śṛtam //
Su, Utt., 26, 27.1 nasye hi śoṇitaṃ dadyāttena mūrchanti jantavaḥ /
Su, Utt., 26, 30.2 sūryāvarte vidhātavyaṃ nasyakarmādibheṣajam //
Su, Utt., 26, 34.2 teṣāmante hitaṃ nasyaṃ sarpirmadhurasānvitam //
Su, Utt., 26, 38.2 kṣīrasarpiḥ praśaṃsanti nasye pāne ca śaṅkhake //
Su, Utt., 26, 43.1 paścātsarṣapatailena tato nasyaṃ prayojayet /
Su, Utt., 39, 305.2 śūnye mūrdhni hitaṃ nasyaṃ jīvanīyaśṛtaṃ ghṛtam //
Su, Utt., 50, 18.1 cūrṇīkṛtaṃ saindhavamambhasāthavā nihanti hikkāṃ ca hitaṃ ca nasyataḥ /
Su, Utt., 53, 8.2 nasyāvapīḍamukhadhāvanadhūmalehaiḥ sampādayecca vividhaiḥ kavalagrahaiśca //
Su, Utt., 54, 34.2 viśeṣeṇāñjanair nasyairavapīḍaiśca sādhayet //
Su, Utt., 54, 36.2 sakāṃsyanīlaṃ tailaṃ ca nasyaṃ syātsurasādike //
Su, Utt., 60, 41.1 nasyābhyañjanasekeṣu vidadhyādyogatattvavit /
Su, Utt., 60, 51.2 pānābhyañjananasyeṣu tāni yojyāni jānatā //
Su, Utt., 62, 16.2 sarṣapānāṃ ca tailena nasyābhyaṅgau hitau sadā //
Su, Utt., 62, 32.2 avapīḍe 'ñjane 'bhyaṅge nasye dhūme pralepane //
Yājñavalkyasmṛti
YāSmṛ, 2, 299.1 chinnanasyena yānena tathā bhagnayugādinā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 6.0 nirūhaṇānvāsanavastikarma nasyaṃ kramaś ceti bhiṣagvarāṇām //
Garuḍapurāṇa
GarPur, 1, 168, 51.3 kharo 'bhyaṅge mṛdurnasye pāko 'pi samprakalpayet //
Rasamañjarī
RMañj, 9, 51.2 kumārīkṣīrasaṃyuktaṃ nasye pāne pradāpayet //
RMañj, 9, 52.2 laśunaṃ kṣīrasaṃyuktaṃ nasye pāne pradāpayet //
RMañj, 9, 62.1 nasye pāne pradātavyā labhate sutamaṅganā /
RMañj, 9, 63.2 nasye pāne kṛte garbhaṃ labhate ratisaṃgamāt //
Rasaratnasamuccaya
RRS, 12, 106.3 unmattākhyo raso nāmnā nasye syātsaṃnipātajit //
RRS, 12, 110.2 nasye ca girikarṇyutthabījaikaṃ śītavāriṇā //
RRS, 13, 95.1 nasyaṃ niṣṭhīvanaṃ dhūmaṃ tīkṣṇaṃ vamanarecanam /
Rasaratnākara
RRĀ, Ras.kh., 3, 66.1 kākatuṇḍībījatailaṃ karṣaikaṃ nasyamācaret /
RRĀ, Ras.kh., 4, 96.2 tailārdhaniṣke tannasye kṛte syātpūrvavatphalam //
RRĀ, Ras.kh., 4, 98.2 grāhyaṃ tailāvaśeṣaṃ tannasyaṃ tenaiva kārayet //
RRĀ, Ras.kh., 4, 99.1 nasyaṃ cāṅkollatailena kuryānmṛtyujarāpaham /
RRĀ, Ras.kh., 5, 13.2 anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai //
RRĀ, Ras.kh., 5, 35.2 tattailaṃ grāhayedyantre tannasyaṃ keśarañjanam //
RRĀ, Ras.kh., 5, 36.2 mṛdvagninā pacettena syānnasyaṃ keśarañjanam //
RRĀ, Ras.kh., 5, 37.1 japāpuṣpadravaṃ kṣaudraṃ karṣaikaṃ nasyamācaret /
RRĀ, Ras.kh., 5, 37.2 saptāhādrañjayetkeśān sarvanasyeṣvayaṃ vidhiḥ //
Rasārṇava
RArṇ, 12, 35.1 mṛtasya dāpayennasyaṃ hastapādau tu mardayet /
RArṇ, 16, 85.2 triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.1, 10.0 prayukte ca nasyādikarmaṇi sarva eva na snehyāḥ //
SarvSund zu AHS, Sū., 16, 15.1, 5.0 tathā bastibhirnasyenābhyañjanena gaṇḍūṣeṇa ca snehamavacārayet //
SarvSund zu AHS, Utt., 39, 95.2, 1.0 tad eva tailaṃ nasye pañcāśadvāsarān sevitaṃ varaśarīraṃ śrutadharaṃ trivarṣaśatāyuṣaṃ puruṣam karoti //
Ānandakanda
ĀK, 1, 6, 84.2 payasā hemaśuṇṭhībhyāṃ nasyaṃ krāmaṇamuttamam //
ĀK, 1, 15, 431.1 nasyenāpasmṛtiharā bhūtapretādibhañjanī /
ĀK, 1, 15, 478.1 snehāntarayujā tena nasyakarma samācaret /
ĀK, 1, 16, 11.1 nāsārandhradvaye nasyaṃ jarāmṛtyuvināśanam /
ĀK, 1, 16, 12.2 gatāsūnāṃ nṛṇāṃ nasyaṃ kuryātpuṃśuklamiśritam //
ĀK, 1, 16, 15.2 tattailaṃ nasyamādadyātsaptāhāntaritaṃ priye //
ĀK, 1, 16, 16.1 evaṃ varṣe kṛte nasye sahasrāyurbhavennaraḥ /
ĀK, 1, 16, 62.1 uddhṛtya lepayecchīrṣaṃ nasyakarmāmunā bhavet /
ĀK, 1, 16, 82.2 karṣaṃ japārasaḥ kṣaudraṃ saptāhaṃ nasyamācaret //
ĀK, 1, 16, 83.1 tadūrdhvaṃ rañjayet keśān sarvanasyottamo hyayam /
ĀK, 1, 19, 76.1 tīkṣṇāñjanacchardinasyair vyāyāmodvartanairapi /
ĀK, 1, 23, 268.2 mṛtasya dāpayennasyaṃ hastau pādau tu mardayet //
ĀK, 2, 1, 337.2 pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit //
Śyainikaśāstra
Śyainikaśāstra, 5, 45.2 śleṣmaje māricaṃ cūrṇaṃ nasye prāk saṃprayojayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 81.1 dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam /
ŚdhSaṃh, 2, 12, 136.1 unmattākhyo raso nāmnā nasye syātsaṃnipātajit /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 97.1 amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine /
Rasasaṃketakalikā
RSK, 4, 65.2 jīrṇadhṛtānupānaṃ ca nasye snehaṃ tu sārṣapam //
RSK, 4, 124.2 unmattākhyo raso nāma nasyaṃ syātsannipātajit //