Occurrences

Aṣṭasāhasrikā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Kūrmapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā

Aṣṭasāhasrikā
ASāh, 7, 1.30 akūṭasthatām upādāya sarvadharmasvabhāvavidarśanī bhagavan prajñāpāramitā /
Mahābhārata
MBh, 1, 113, 40.8 vidyāścatasraḥ kūṭasthāstāsāṃ bhedavikalpanā /
MBh, 6, BhaGī 6, 8.1 jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ /
MBh, 6, BhaGī 12, 3.2 sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam //
MBh, 6, BhaGī 15, 16.2 kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate //
MBh, 12, 172, 6.2 dharmakāmārthakāryeṣu kūṭastha iva lakṣyase //
MBh, 12, 231, 34.1 haṃsoktaṃ cākṣaraṃ caiva kūṭasthaṃ yat tad akṣaram /
MBh, 12, 276, 2.3 śravaṇaṃ caiva vidyānāṃ kūṭasthaṃ śreya ucyate //
MBh, 12, 276, 20.2 saṃtoṣaścaikacaryā ca kūṭasthaṃ śreya ucyate //
MBh, 12, 279, 17.1 kadācit sukṛtaṃ tāta kūṭastham iva tiṣṭhati /
MBh, 12, 290, 97.2 kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ //
MBh, 12, 330, 57.2 kūṭasthaṃ kartṛnirdvaṃdvam akarteti ca yaṃ viduḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 111.2 mahākalpāvasāne 'pi kūṭasthaṃ tiṣṭhatām iti //
BKŚS, 18, 228.1 athavā dharmakāmārthān kūṭasthān atra paśyasi /
BKŚS, 22, 83.2 yuvayor adya sauhārdaṃ gataṃ kūṭasthanityatām //
Kāvyālaṃkāra
KāvyAl, 6, 11.1 tasmāt kūṭastha ityeṣā śābdī vaḥ kalpanā vṛthā /
KāvyAl, 6, 14.1 sa kūṭastho'napāyī ca nādādanyaśca kathyate /
Kūrmapurāṇa
KūPur, 1, 11, 49.1 ekaṃ sarvagataṃ sūkṣmaṃ kūṭasthamacalaṃ dhruvam /
KūPur, 1, 11, 90.1 bhūtāntarātmā kūṭasthā mahāpuruṣasaṃjñitā /
KūPur, 1, 11, 240.2 kūṭasthamavyaktavapustavaiva namāmi rūpaṃ puruṣābhidhānam //
KūPur, 1, 15, 21.3 kūṭasthaṃ jagatāmekaṃ purāṇaṃ puruṣottamam //
KūPur, 1, 15, 157.1 kūṭastho hyakṣaro vyāpī yogī nārāyaṇaḥ svayam /
KūPur, 2, 2, 19.1 tenāyaṃ saṃgato hyātmā kūṭastho 'pi nirañjanaḥ /
KūPur, 2, 2, 22.1 nityaḥ sarvatrago hyātmā kūṭastho doṣavarjitaḥ /
KūPur, 2, 2, 27.1 kūṭastho nirguṇo vyāpī caitanyātmā svabhāvataḥ /
KūPur, 2, 34, 67.1 tathā vai saṃgato devaḥ kūṭasthaḥ sarvago 'malaḥ /
KūPur, 2, 44, 23.1 kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 123.0 atra yadā adharmaḥ kūṭastho 'nārabdhakāryas tadā heturityucyate //
Saṃvitsiddhi
SaṃSi, 1, 29.2 vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 13.1 kūṭasthaṃ bodham advaitam ātmānaṃ paribhāvaya /
Aṣṭāvakragīta, 20, 12.2 kūṭasthanirvibhāgasya svasthasya mama sarvadā //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 34.2 tadadhyavasyat kūṭastho ratirātman yato bhavet //
BhāgPur, 2, 5, 17.1 tasyāpi draṣṭurīśasya kūṭasthasyākhilātmanaḥ /
BhāgPur, 3, 7, 19.1 yatsevayā bhagavataḥ kūṭasthasya madhudviṣaḥ /
BhāgPur, 4, 9, 15.1 tvaṃ nityamuktapariśuddhavibuddha ātmā kūṭastha ādipuruṣo bhagavāṃs tryadhīśaḥ /
BhāgPur, 4, 16, 19.1 ayaṃ tu sākṣādbhagavāṃstryadhīśaḥ kūṭastha ātmā kalayāvatīrṇaḥ /
BhāgPur, 4, 20, 11.2 kūṭasthamimamātmānaṃ yo vedāpnoti śobhanam //
BhāgPur, 4, 24, 34.2 vāsudevāya śāntāya kūṭasthāya svarociṣe //
BhāgPur, 11, 3, 39.2 sanne yad indriyagaṇe 'hami ca prasupte kūṭastha āśayam ṛte tadanusmṛtir naḥ //
Bhāratamañjarī
BhāMañj, 6, 94.1 kūṭastho jñānatṛptaśca paśyatyātmānamātmanā /
BhāMañj, 13, 754.1 parāvarajño bhāvānāṃ kūṭastho vigataspṛhaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 97.1 kūṭasthaḥ svaccharūpaśca sarvadehavivarjitaḥ /
GarPur, 1, 91, 8.1 jarāmaraṇahīnaṃ vai kūṭasthaṃ mohavarjitam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 549.0 pitṛpakṣe kūṭastham ārabhya tatputrādigaṇanāyāṃ saptamād ūrdhvaṃ varavadhvor vivāho na duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 550.0 mātṛpakṣe ca kūṭasthamārabhya tatputrādiparigaṇanāyāṃ varavadhvor mātā cet pañcamī bhavati tadā tayoḥ sāpiṇḍyanivṛtter vivāho na doṣāyeti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 639.0 tau ca mithaḥ saṃkalpayataḥ kūṭasthamārabhya tṛtīye caturthe vā puruṣe saṃgacchāvahai vivahāvahai ityarthaḥ //