Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda
Carakasaṃhitā
Śvetāśvataropaniṣad
Amaruśataka
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Pañcārthabhāṣya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasamañjarī
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Toḍalatantra
Āyurvedadīpikā
Haṃsadūta
Haṭhayogapradīpikā

Atharvaveda (Śaunaka)
AVŚ, 3, 18, 3.1 nahi te nāma jagrāha no asmin ramase patau /
AVŚ, 6, 49, 1.1 nahi te agne tanvaḥ krūram ānaṃśa martyaḥ /
AVŚ, 7, 101, 1.2 sarvaṃ tad astu me śivaṃ nahi tad dṛśyate divā //
AVŚ, 9, 9, 13.1 dvādaśāraṃ nahi taj jarāya varvarti cakraṃ pari dyām ṛtasya /
AVŚ, 9, 9, 17.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 13, 1, 41.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 8.1 iṣṭvā dattvāpi vā mūrkhaḥ svargaṃ nahi sa gacchati //
BaudhDhS, 1, 10, 30.2 jvalantam agnim utsṛjya nahi bhasmani hūyate //
Jaiminīyaśrautasūtra
JaimŚS, 1, 10.0 nahi so 'horātrayor hīyate kiṃcid iti //
Kauśikasūtra
KauśS, 5, 10, 14.0 nahi te agne tanva iti brahmacāryācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
Kāṭhakasaṃhitā
KS, 6, 2, 34.0 nahi taddhutān nāhutād ajāyata //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 2.1 nahi teṣām amā satāṃ nādhvasu vāraṇeṣu ca /
MS, 1, 8, 3, 3.0 nahīmām ito netaḥ skandaty askannatvāya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 32.1 nahi teṣām amā cana nādhvasu vāraṇeṣu /
Vārāhagṛhyasūtra
VārGS, 1, 22.0 nahy ayukto havyaṃ vahata iti ha vijñāyate //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 10.3 nahi teṣām amā cana nādhvasu vāraṇeṣv ā /
Ṛgveda
ṚV, 1, 10, 8.1 nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ /
ṚV, 1, 19, 2.1 nahi devo na martyo mahas tava kratum paraḥ /
ṚV, 1, 22, 4.1 nahi vām asti dūrake yatrā rathena gacchathaḥ /
ṚV, 1, 24, 6.1 nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ /
ṚV, 1, 39, 4.1 nahi vaḥ śatrur vivide adhi dyavi na bhūmyāṃ riśādasaḥ /
ṚV, 1, 54, 1.1 mā no asmin maghavan pṛtsv aṃhasi nahi te antaḥ śavasaḥ parīṇaśe /
ṚV, 1, 57, 4.2 nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ //
ṚV, 1, 80, 15.1 nahi nu yād adhīmasīndraṃ ko vīryā paraḥ /
ṚV, 1, 138, 4.3 nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve //
ṚV, 1, 164, 11.1 dvādaśāraṃ nahi taj jarāya varvarti cakram pari dyām ṛtasya /
ṚV, 1, 164, 17.2 sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ //
ṚV, 1, 167, 9.1 nahī nu vo maruto anty asme ārāttāc cicchavaso antam āpuḥ /
ṚV, 1, 179, 2.2 te cid avāsur nahy antam āpuḥ sam ū nu patnīr vṛṣabhir jagamyuḥ //
ṚV, 2, 28, 6.2 dāmeva vatsād vi mumugdhy aṃho nahi tvad āre nimiṣaś caneśe //
ṚV, 4, 18, 4.2 nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ //
ṚV, 4, 55, 7.2 nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv agneḥ //
ṚV, 5, 31, 2.2 nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha //
ṚV, 5, 40, 9.2 atrayas tam anv avindan nahy anye aśaknuvan //
ṚV, 6, 16, 18.1 nahi te pūrtam akṣipad bhuvan nemānāṃ vaso /
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 6, 27, 3.1 nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma /
ṚV, 7, 4, 8.1 nahi grabhāyāraṇaḥ suśevo 'nyodaryo manasā mantavā u /
ṚV, 7, 32, 19.2 nahi tvad anyan maghavan na āpyaṃ vasyo asti pitā cana //
ṚV, 7, 59, 3.1 nahi vaś caramaṃ cana vasiṣṭhaḥ parimaṃsate /
ṚV, 7, 59, 4.1 nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ /
ṚV, 8, 3, 13.2 nahī nv asya mahimānam indriyaṃ svar gṛṇanta ānaśuḥ //
ṚV, 8, 21, 7.1 nūtnā id indra te vayam ūtī abhūma nahi nū te adrivaḥ /
ṚV, 8, 24, 12.1 nahy aṅga nṛto tvad anyaṃ vindāmi rādhase /
ṚV, 8, 24, 15.1 nahy aṅga purā cana jajñe vīrataras tvat /
ṚV, 8, 30, 1.1 nahi vo asty arbhako devāso na kumārakaḥ /
ṚV, 8, 33, 16.1 nahi ṣas tava no mama śāstre anyasya raṇyati /
ṚV, 8, 40, 2.1 nahi vāṃ vavrayāmahe 'thendram id yajāmahe śaviṣṭhaṃ nṛṇāṃ naram /
ṚV, 8, 46, 11.1 nahi te śūra rādhaso 'ntaṃ vindāmi satrā /
ṚV, 8, 60, 14.1 nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭhase /
ṚV, 8, 64, 2.2 nahi tvā kaścana prati //
ṚV, 8, 66, 13.2 nahi tvad anyaḥ puruhūta kaścana maghavann asti marḍitā //
ṚV, 8, 71, 2.1 nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta /
ṚV, 8, 80, 1.1 nahy anyam baᄆākaram marḍitāraṃ śatakrato /
ṚV, 8, 81, 3.1 nahi tvā śūra devā na martāso ditsantam /
ṚV, 8, 102, 19.1 nahi me asty aghnyā na svadhitir vananvati /
ṚV, 10, 71, 6.2 yad īṃ śṛṇoty alakaṃ śṛṇoti nahi praveda sukṛtasya panthām //
ṚV, 10, 86, 11.2 nahy asyā aparaṃ cana jarasā marate patir viśvasmād indra uttaraḥ //
ṚV, 10, 95, 13.2 pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ //
ṚV, 10, 107, 3.1 daivī pūrtir dakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti /
ṚV, 10, 119, 6.1 nahi me akṣipac canācchāntsuḥ pañca kṛṣṭayaḥ /
ṚV, 10, 119, 7.1 nahi me rodasī ubhe anyam pakṣaṃ cana prati /
ṚV, 10, 131, 3.1 nahi sthūry ṛtuthā yātam asti nota śravo vivide saṃgameṣu /
ṚV, 10, 142, 1.1 ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam /
ṚV, 10, 145, 4.1 nahy asyā nāma gṛbhṇāmi no asmin ramate jane /
ṚV, 10, 185, 2.1 nahi teṣām amā cana nādhvasu vāraṇeṣu /
Carakasaṃhitā
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Śār., 1, 77.2 prāṇais tantrayate prāṇī nahyanyo'styasya tantrakaḥ //
Śvetāśvataropaniṣad
ŚvetU, 2, 7.2 tatra yoniṃ kṛṇavase nahi te pūrtam akṣipat //
Amaruśataka
AmaruŚ, 1, 34.2 tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ //
Bodhicaryāvatāra
BoCA, 4, 17.1 nahīdṛśair maccaritair mānuṣyaṃ labhyate punaḥ /
BoCA, 4, 32.1 nahi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśam /
BoCA, 5, 69.2 nahi vaitanikopāttaṃ sarvaṃ tasmai pradīyate //
Daśakumāracarita
DKCar, 2, 6, 41.1 nahi nahi //
DKCar, 2, 6, 41.1 nahi nahi //
Harṣacarita
Harṣacarita, 1, 44.1 nahi kopakaluṣitā vimṛśati matiḥ kartavyam akartavyaṃ vā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 9, 35.0 nahi pratyakṣadarśināṃ vacanāni visaṃvadantītyarthaḥ //
Bhāratamañjarī
BhāMañj, 13, 315.1 rakṣeddārān nahīrṣyāluḥ kalāvānsyād avañcakaḥ /
Hitopadeśa
Hitop, 0, 36.2 nahi suptasya siṃhasya praviśanti mukhe mṛgāḥ //
Hitop, 2, 67.3 kadarthitasyāpi ca dhairyavṛtter buddher vināśo nahi śaṅkanīyaḥ /
Hitop, 2, 71.3 nahi cūḍāmaṇiḥ pāde nūpuraṃ śirasā kṛtam //
Hitop, 2, 73.3 nahi doṣo maṇer asti kiṃtu sādhor avijñatā //
Kathāsaritsāgara
KSS, 1, 4, 134.1 nahi mohayati prājñaṃ lakṣmīrmarumarīcikā /
KSS, 1, 5, 45.1 nahi hantumahaṃ śakyo rākṣaso mittramasti me /
KSS, 1, 5, 76.2 śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet //
KSS, 3, 4, 309.2 nahi sattvāvasādena svalpā vyāpadvilaṅghyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 4.0 nanu dehasyaiva tāvatkāryatvam asiddhaṃ nahi kvacit kadācid dehaḥ kenacit kriyamāṇo dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 4.0 śaktiśca cetanarūpā nahi citsvabhāvasyācidrūpā śaktirbhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.3 tamṛte bhaven nahīdaṃ puṃskarmāśayavipākajñam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 7.0 nahy eṣāṃ pratyakṣād anyatkiṃcit pramāṇaṃ siddhāv api vā anumīyamānasyātmano devadattādivatparatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 4.0 nahy ananubhūtaṃ devadattānubhūtaṃ vā caitrādinā smartuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.1, 2.0 nahy abaddhasya svātantryavyāghāto bhavatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 4.0 sarvajñavākyena pratipannasyeti prāvṛtīśabale karma māyā ityādinoddeśasūtreṇa vaktum abhyupagatasya kiṃcid iti nahi sakalaṃ māyālakṣaṇaṃ saṃkṣepeṇāpyabhidhātuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 3.0 nahi utpattimatām upādānakāraṇaṃ vinotpattir dṛṣṭā yathā paṭādes tantvādyabhāve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 3.0 nahi paramakāraṇāni bahulībhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 8.0 bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet //
Rasamañjarī
RMañj, 5, 66.2 ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto //
Rasendracintāmaṇi
RCint, 6, 84.2 ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
Rasendrasārasaṃgraha
RSS, 1, 348.2 ayaḥsamānaṃ nahi kiṃcid asti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 24.3 mṛtadehaṃ mahādeva salilaṃ vā kathaṃ nahi //
ToḍalT, Navamaḥ paṭalaḥ, 24.2 etadanyaṃ mahāyogaṃ bhogārthī nahi labhyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 11.0 pratyakṣeṇaiva hy āhāraṃ vidhinā kurvatāṃ prāṇā anuvartanta iti tathā nirāhārāṇāṃ prāṇā nahy avatiṣṭhanta iti dṛśyata ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
Haṃsadūta
Haṃsadūta, 1, 35.1 avodhiṣṭhāḥ kāṣān nahi vighaṭitāṃ pracchadapaṭīṃ vimuktāmajñāsīḥ pathi pathi na muktāvalimapi /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 90.2 nādāsaktaṃ tathā cittaṃ viṣayān nahi kāṅkṣate //
HYP, Caturthopadeśaḥ, 97.2 vismṛtya sarvam ekāgraḥ kutracin nahi dhāvati //